________________
२०९६
शब्दरत्नमहोदधिः। [सान्ध्यकुसुमा-सामयोनि सान्ध्यकुसुमा स्त्री. (सान्ध्यं सन्धिकालोद्भवं कुसुमं यस्या) | सामगर्भ पुं. (साम गर्थे यस्य) विष्ण. એક જાતનું ફૂલઝાડ,
सामग्री स्त्री. (समग्रस्य भावः ष्यञ्, स्रीत्वपक्षे ङीष्) सानहनिक त्रि. (सन्नहनं प्रयोजनमस्य, सन्नहन+ठक्) समय५४, समस्त५ -सामग्री चेना फलविरहो
બખ્તર ધારણ કરનાર, બખ્તર પહેરી સજ્જ થયેલ. व्याप्तिरेवेति तत्त्वम्-पदाङ्कदूतम् । सनोनी. समूह, सान्नाय्य न. (सम्यक् नीयते होमार्थमिति सम्+नी+ ण्यत् द्रव्य, तैयारी. आयादेश:) मंत्र वगेरेथी संस्२योग्य.
सामग्रय न. (समग्रस्य भावः ष्यञ्) समय५४, ५/सानिध्य न. (सन्निधिरेव, सन्निधि+ष्यञ्) संनिधि, प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः सभी५५' -आभिरूप्याच्च बिम्बानां देवः
प्रवृत्तिः-कुमा० ३।२८। तमाम. सान्निध्यमृच्छति-तिथ्यादितत्त्वम् ।
सामज पुं. (साम्नो वेदभेदात् जायते, जन्+ड) हाथी, सात्रिपातिक त्रि. (सन्निपातात् त्रिदोषविकारात् आ- | -नानाविधाविष्कृतसामजस्वरः-शिशु० १२।११। गतः तेन निर्वृतो वा ठञ्) सनिपात. हिषयी
| सामजी स्त्री. (सामज+स्त्रियां जाति. डीए) 2.. शकी थयेस- वीर्यवन्त्यौषधानीव विकारे सान्निपातिके
सामज्ञ त्रि. (साम जानाति, ज्ञा+क) शान्त पाउवाद् कुमा० २।४८।
४२. 200२, साम. 6414. ४२N 18-. (पुं. साम सात्रासिक पुं. (सन्यासः प्रयोजनमस्य ठक्) संन्यासी.
जानाति, ज्ञा+क) सामविद पु. मा. सान्वय त्रि. (अन्वयेन सहितः सहस्य सः) वंश सहित,
सामञ्जस्य न. (समञ्जसस्य भावः ष्यञ्) योग्यता, वंशवाणु, मन्वयवाणु, घरतुं, बंधले सतुं.
भौयित्य, वा४४ी. सापत्न, सापल्य पुं. (सपत्नस्याऽयं, सपत्न+अण/
सामन् न. (सो+मनिन्) ते नामे में वह, सामवेर्नु सपत्न एव, स्वार्थे ष्यञ्) शत्रु, शयनो छो.४२,
समान 'बृहत्साम तथा साम्नाम्' -श्रीमद्-भग० । सlast. Hus व्यक्तव्यं नियतमनेन निन्युरस्याः सापत्न्यं
રાજાઓનો શત્રુ વગેરેને વશ કરવાનો ઉપાય, क्षितिसुतविद्धिषो महिष्यः-शिशु० ८।१५ ।
મધુરવાક્યથી કોઈને શાન્ત પાડવું, સમજાવવું. सापत्य त्रि. (अपत्येन सहितः, सहस्य सः) अपत्याj,:
सामनी स्त्री. (सो+मनिन्+डीप्) पशुने जांधवानी. हो... સંતાનવાળું, છેયાછોકરાંવાળું.
सामन्त पुं. (संश्लिष्टोऽन्तः एकदेशो यस्य यद्वा सापराध त्रि. (अपराधेन सह वर्तमानः सहस्य सः)
समन्तस्येश्वरः अण) पोताना शिनी संहना शिनी अ५२॥धवाणु, म५२॥धी, गुने ॥२. सापिण्ड्य न. (सपिण्डस्य भावः ष्यत्र) सपिए७५i.
२४. सामन्तसम्भावनयैव धीरः कैलासनाथं तरसा साप्तपदीन न. (सप्तभिः पदैरवाप्यते, सप्तपद+खञ्)
जिगीषुः-रघु० ५।२८ । उयो २५%, इथयो, श्रेष्ठ सात पाये थती मित्रता-होस्ती- यतः सतां
%, पाशी . २0%81, नायर, सेनापति. सन्नतगात्रि ! सङ्गतं मनीषिभिः साप्तपदीनमुच्यते
सामन्य पुं. (सामसु साधुः, सामन+यत्) सामवेमां कुमा० ५।३९।
दुशण ना!- ऋग्यजुषमधीयानान् सामन्याश्च साप्तपौरुष त्रि. (सप्त पुरुषान् व्याप्नोति, अण् उभयपद
समर्चयन् -भट्टि ४।९। वृद्धिः) सात पुरुषोमा व्या५७, सात पेढा सुधार्नु.
सामय पुं. (आमयेन सह वर्तमानः सहस्य सः) २०ी, साफल्य न. (सफलस्य भावः ष्यञ्) स३५, सामथ्य,
हा, बीमार. संपू.
सामयिक त्रि. (समये-काले नियम-वा भवः उचितो वा साम् (चु. उभ. स. सेट-सामयति-ते) Aid पाj,
ठ) समये. थनार, समयने योग्य, नियमित, સમજાવવું, દિલાસો દેવો.
નિયમબદ્ધ. सामक पुं. (साम्+ण्वुल्) सराए, यप्पु, को३. सवान
| सामयिकाभाव पुं. (सामयिकस्य अभावः) अत्यन्त २. (न. सामकमेव अण) व्या वा२नु भूज
समाव. મુદ્દલ માત્ર કરજ.
सामयोनि पुं. (साम सामगानं योनिरुत्पत्तिस्थानं यस्य) सामग पुं. (साम तद्वेदं गायति, गै+क) सामवर्नु
थी. -सुरद्विपानामिव सामयोनिभिन्नोऽष्टधा विप्रससार અધ્યયન કરનાર બ્રાહ્મણ.
वंशः -रघु० १६।३। प्रा .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org