________________
साध्वाचार-सान्ध्य]
शब्दरत्नमहोदधिः।
२०९५
साध्वाचार पुं. (साधुः आचारः) सारी मायार, सहवतन, । सानुराग त्रि. (अनुरागेण सह वर्तमानः, सहस्य सः)
સારી ચાલ, યોગ્ય આચાર, સજ્જનોનો યોગ્ય વિચાર. अनुरागवाणु, स्नेहवाj, प्रेमाल. साध्वाचारिन् त्रि. (साध्वाचार+अस्त्यर्थे इनि) स॥२८. सान्तपन न. (सन्तापयति, सम्+तप्+णिच्+ल्युट्
આચારવાળું, યોગ્ય વર્તનવાળું, સજજનોના स्वार्थेऽण) हिवासन मे. व्रत. આચરણવાળું.
सान्तर त्रि. (सह अन्तरेण, सहस्य सादेशः) अन्तरवाणु, साध्वी स्त्री. (साधु+स्त्रियां ङीष्) मे वनस्पति, २७ ____ व्यवधान सडित, वि२, वायु, वय्ये सतरावाणु. આચરણવાળી સ્ત્રી, પતિવ્રતા સ્ત્રી, સાધુતાવાળી સ્ત્રી.
सान्तानिक त्रि. (सन्तानः प्रयोजनमस्य सन्तना० ठक्) -साध्वी स्त्री मातृतुल्या च सर्वथा हितकारिणी-ब्रह्मवैवर्ते
વેલાની પેઠે ફેલાતું, સંતાન માટેનો કોઈ ઉપાય, २।२५। संन्यासिनी, साधु बनेकी स्त्री.
संतान साधना में विधान (पुं. सन्तानः प्रयोजनमस्य सानन्द त्रि. (आनन्देन सहितः सहस्य सः) मानह ठक्) सन्तान भाटे ५२५वा तो पाए. auj, मानद सहित. (पुं. आनन्देन सह वर्तमानः,
सान्त्व् (चुरा. उभ सक. सेट-सान्त्ववयति-ते) मनुफ़्णता सहस्य सः) संगीतप्रसिद्ध में. ध्रुव:- अष्टादशा
5२वी, शान्त पाउ, हिसास हेवो. क्षरैर्युक्तो यशोहर्षप्रदो ध्रुवः । कहस्कसंज्ञके ताले
सान्त्व, सान्त्वन न., सान्त्वना स्त्री. (सान्त्व्+घञ् सानन्दो वीरके रसे-सङ्गीतदामोदरे । गु२७४२४ वृक्ष.
यद्वा सान्त्व+अच्/सान्त्व+भावे ल्युट्/ सान्त्व्+ सानन्दम् अव्य. (आनन्देन सह, सहस्य सः) मानहथी,
युच्+टाप्) अत्यन्त मधु२ वयन. 380 अनुणता मानंहपूर्व- 'सानन्दं नन्दिहस्ताहतमुरजरबाहुतकौमार
કરવી, કાન અને મનને પ્રિય વાક્ય, શાન્ત પાડવું, बर्हिवासान्नासाग्ररन्ध्र विशति फणीपतौ भोगसंकोचभाजि'
हिसासो हवा. -मालतीमाधवे ।
सान्दीपनि पुं. (सन्दीपनस्यापत्यमिति, सन्दीपन+इञ्) सानन्दूर पुं. ते नामे मे.. तीथ. -सानन्दूरेति विख्यातं
બળદેવ અને શ્રીકૃષ્ણના ગુરુ એક મુનિ-જે અવન્તિ भूमे । गुह्यं परं मम । उत्तरे समुद्रस्य मलयस्य च
नगरीमा २३ता ता- विश्वामित्रः सतानन्दो जाजलिस्तै दक्षिणे-वाराहपु० ।
- तिलस्तथा । सान्दीपनिश्च ब्रह्मांशो योगिनां ज्ञानिनां
गुरु: - ब्रह्मवैवर्ते ९९।३० सानसि पुं. (सन्+इण्+असुक् च) सुवर. सानिका, सानेयिका, सानेयी स्त्री. (सन्+ण्वुल्+टाप्
सान्दृष्टिक न. (सन्दष्टौ प्रत्यक्षे भवम्, सन्दृष्टि+ठञ्)
dules ६५. अत इत्वम्/सानेयी+स्वार्थे क+टाप् हस्वः/सह
सान्द्र त्रि. (अदि+रक्, सह अन्द्रेण) घट्ट, घाटुंआनेयेन स्वरेण ङीष्) सी., diसनी, पो.
दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा-शिशु० ४।२८ । मृदु, सानु पुं. न. (सन्+उन्) पर्वत ५२नी स412 8भीन.
ओमण, सुंवाj, याj, मनोड२, सुं४२. (न. सह -'जनकः सानुविशेषो जातिः काष्ठं भुजङ्गमैः सङ्गः । ।
अन्द्रेण) वन, जी. स्वगुणैरपि पटीरज यातोऽसि तथाऽपि महिमानम्, -
सान्द्रपुष्प पुं. (सान्द्रं पुष्पमस्य) मार्नु उ. भामिनीविलासे । वन, वायुनो समूड, भा०, २२तो,
सान्द्रस्निग्ध त्रि. (सान्द्रश्चासौ स्निग्धश्च) अत्यंत मनो४२, LA, शि५२, विद्वान उत, 40.531नु जाउ, ५स्य ।
ઘણું જ સુંદર, ઘણું જ ચીકણું, અત્યંત સ્નેહાળ.
| सान्द्रता स्त्री., सान्द्रत्व न. (सान्द्रस्य भावः, तल+टाप्सानुकम्प त्रि. (सह अनुकम्पया) ध्यागुयावाj..
त्व) घ५, भगत, था.॥५, सुंदरता. सानुज . न. (सानो जायते, जन्+ड) प्रपौ५४४
सान्धिक पुं. (सन्ध्या मद्यसज्जीकरणं शिल्पमस्य, वृक्ष-तुंबा जा3. (पुं. अनुजेन सहितः, सहस्य सः,
सन्ध्या+ठक्) 5. (त्रि. सन्ध्या प्रयोजनमस्य सानौ जायते वा, जन्+ड) नानमा सरित, पर्वतन
ठक्) सन्धि, १२ना२, उन॥२, सांधना२, साह શિખર ઉપર ઉત્પન્ન થનાર.
४२नार. सानुमत् पुं. (सानुर्विद्यतेऽस्य, सानु+मतुप्) पर्वत- | सान्ध्य त्रि. (सन्ध्यायां भवः, सन्ध्या+अण) सन्ध्याले.
द्रुमसानुमतां किमन्तरं यदि वाचो द्वितयेऽपि ते चला:- | थना२. -गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं रघु० ८।९०।
च विधिं दिलीपः-रघु० २।२३।
५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org