________________
२०८० शब्दरत्नमहोदधिः।
[सर्वगा-सर्वदर्शिन् (न. सर्वे गन्धा यत्र) सर्वसुगन्ध द्रव्यानु, मे. तk | सर्वतोभद्रचक्र न. (सर्वतो भद्रं यत्र तादृशं चक्रम्) मिश्र.९१, -आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः- જ્યોતિષમાં કહેલ શુભાશુભ જાણવા માટેનું એક छान्दोग्योप० ३।१४।२।
य. सर्वगा स्त्री. (सर्वं गच्छति, गम्+ड+टाप्) silk, जाउ. सर्वतोभद्रबन्ध पुं. (सर्वतो भद्राकारेण बन्धः) सं.२सर्वगामिन् पुं. (सर्वत्र गच्छति, गम्+णिनि) 4. ना२. શાસ્ત્રમાં કહેલ એક ચિત્રકાવ્ય. सर्वग्रन्थि पुं., सर्वग्रन्थिक न. (सर्वत्र ग्रन्थिरिवात्र/ | सर्वतोभद्रमण्डल न. (सर्वतोभद्रनामक मण्डलम्)
सर्वत्र ग्रन्थिरिवात्र कन्) पापणीभूण-i8131. પ્રતિષ્ઠામાં પૂજ્ય દેવતાઓનું એક જાતનું મંડળ. सर्वष पुं. (सर्वे कषति, कष्-खच् मुम् च) ५५. सर्वतोभद्रा स्त्री. (सर्वतो भद्रमस्याः) नटी, वनस्पति.
(त्रि. सर्वं कषति, कष्+खच् मुम् च) सर्व २di ___ भारी, नटनी स्त्री. ચઢિયાતું, વ્યાપક, બધું નાશ કરવામાં શક્તિમાન - सर्वतोमुख न. (सर्वतो मुखमस्य) ५५०, मा. -
सर्वकषा भगवती भवितव्यतैव-मा० ११२३।। क्रुरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ- महा० सर्वङ्कश (न.) ४.
१।२११।१२। (पुं. सर्वतो मुखमस्य) शिव. . सर्वजगत् न. (सर्वञ्ज तत् जगच्च) सघणु त. सवंकामवरश्चैव सवंतः सर्वतामख:-महा०१३।१७।६६। सर्वजनीन त्रि. (सर्वजनेषु विदितः ख) मा aashi ब्रह्मा ५२मेश्वर, मात्मा स्वस, अग्नि, मित्रानं પ્રખ્યાત, સર્વ ઠેકાણે જાણીતું.
3- 'सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः । सर्वजित् त्रि. (सर्वं जयति, जि+क्विप् तुक् च) सघj विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु' ।। तना२, सर्व तना२.
(त्रि. सर्वतः मुखानि यस्य) सर्व व्या५.४, सर्व त२६ सर्वज्ञ पं. (सर्व जानाति. ज्ञा+क) निव. तीथ'२.
भुभवा. -सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्-महा०
सर्वत्र अव्य. (सर्वस्मिन्, सर्व+त्रल) सघणे, मधे, सर्व १३।१४९।६१। शिव, सुद्धव, ५२मेश्व२. (त्रि. सर्व
देशमi, सवाणे, सर्व शामi, मधे ४५ो. -तुतोष जानाति, ज्ञा+क) १. ना२. - सर्वज्ञस्त्वमविज्ञातः
वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणनिधीयतेसर्वयोनिस्त्वमात्मभूः-रघु० १०।२०।
रघु०३।६२। सर्वज्ञता स्त्री., सर्वज्ञत्व न. (सर्वज्ञस्य भावः तल्+टाप्
सर्वत्रग त्रि., सर्वत्रगामिन् पुं. (सर्वत्र गच्छति, गम्+ड) त्व) मधु ना२५j.
मधे. ४00 ४॥२- यथाकाशस्थितो नित्यं वायुः सर्वज्ञा स्त्री. (सर्व जानाति, ज्ञा+क+टाप) हुवी ..
सर्वत्रगो महान्-भग० ९।६। (पुं. सर्वत्र गच्छति, सर्वतःशुभा स्त्री. (सर्वतः शुभं यस्याः) प्रियं-ink
गम्+ड/सर्वत्र गच्छति, गम्+णिनि) वायु, पवन, उ.
પરમેશ્વર. सर्वतस् अव्य. (सर्व+पञ्चम्यर्थे तसिल्) सर्व त२३थी,
सर्वथा स्त्री. (सर्व+प्रकारे थाल्), सर्व रे, सर्व योत२५थी, मथी, मधे 8510, योत२६. -ते सर्वगं
शत, सघणे. ५.३- सर्वथा वर्तते यज्ञः इतीयं वैदिको सर्वतः प्राप्य धीराः-मुण्डकोप० ३।२५ सर्वतापन पं. (सर्वं तापयति तप+णिच+ल्य) महेव.
। श्रुतिः-मनु० २।१५। प्रतिम तथा तुम मा भव्यय
વપરાય છે. (त्रि. सर्वान् तापति, तप्+णिच्+ल्यु) मधाने.
| सर्वदम, सर्वदमन पुं. (पुं. सर्वान् दमयति, दम्+णिच्+ तावना२, सवने दु:महायी.. सर्वतिक्ता स्त्री. (सर्वतः तिक्ता) भाया वनस्पति.
अण्/सर्वान् दमयति, दम्+णिच्+ल्यु) शन्तदानी सर्वतोभद्र पुं. न. (सर्वतो भद्राणि सुखानि यस्य) या२
पुत्र भरत२%- (त्रि सर्वान् दमयति, दम्+णिच् બારણાવાળું એક જાતનું ઘર, પ્રતિષ્ઠા વગેરેમાં પૂજ્ય
+अण्) नधाने मना२-दुःन हेना२. દેવોનું એક મંડળ, જ્યોતિષમાં કહેલ શુભ-અશુભ
सर्वदर्शिन्, सर्वदृष्ट, सर्वदृष्ट्र पुं. (सर्वं समभावेन જ્ઞાન માટેનું ચક્ર, અલંકારશાસ્ત્રમાં કહેલ બન્ધભેદરૂપ
पश्यति, दृश+णिनि सर्वं पश्यति. दृश्+क्त/ मे यिन. व्य- (पुं. सर्वतो भद्रमस्मात्) सीमार्नु
सर्व+दृश्+तृच्) ५२ ५२, निव, जुद्ध- (त्रि. सर्वं ઝાડ, વિષ્ણુનો એક રથ.
पश्यति. दृश्+ णिनि) सघj ना२, मधु ना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org