________________
सर्पराज - सर्वगन्ध]
सर्पराज पुं. (सर्पाणां राजा इति समा० टच् ) वासुद्धि | नामे सर्पोंनो राभ. - एष मोहं गतः कृष्णो मग्नो वै कालिये हृदे । भक्ष्यते सर्पराजेन तदागच्छत् मारिचम्हरिवंशे ६८ | १६ |
सर्पलता, सर्पवल्ली स्त्री. ( सर्पाकारा लता / सर्प इव वल्ली) नागरवेस.
सर्पवेरिन् त्रि. ( सर्पस्य वैरि) सर्पनो शत्रु. (पुं.) ४नभेभ्य
शब्दरत्नमहोदधिः ।
२४.
सर्पवैरिणी, सर्पहन्त्री, सर्पादनी, सर्पाशनी स्त्री. (सर्पवैरिन् + नान्तत्वान् ङीप् / सर्प हन्तृ + स्त्रियां ङीप् / सर्पादन + स्त्रियां जाति० ङीष् / सर्पशन + स्त्रियां जाति० ङीष् ) गरुड भाछा, मोर पक्षिशी, नोणियए।. सर्पशत्रु त्रि. ( सर्पाणां शत्रुः) सर्पोंनी शत्रु. सर्पसत्र न. ( सर्पेण होम्यद्रव्येण तन्नाशनार्थं वा सत्रम्) સર્પોનો નાશ કરવા માટે જનમેજય રાજાએ કરેલો खेड यश - यथा जुहाव संक्रुद्धः सर्पान् सत्रे सह द्विजैः - भाग ० १२ १६ । १६ ।
सर्पसत्रिन् पुं. ( सर्पसत्रमस्यास्ति इनि) सर्पोंना नाश માટે યજ્ઞ કરનાર જનમેજય રાજા.
सर्पसहा स्त्री. (सर्प सहते, सह + अच्+टाप्) सर्पना
ઝેરનો નાશ કરનાર એક વેલ. सर्पहन्, सर्पहन्तृ त्रि. (सर्प हन्ति, हन् + क्विप् / सर्पं हन्ति, हन् + तृच्) सर्पनो नाश हरनार, नोजियो, गरुड, भोर..
सर्पाक्षी स्त्री. ( सर्पस्येवाक्षि पुष्पं यस्याः षच् समा.) ગન્ધનાકુલી નામે વેલ.
सर्पाख्या पुं. (सर्पस्याख्याऽऽख्या यस्य) नागडेसर, મહિષકન્દ નામે મૂળ.
सर्पाङ्गी स्त्री. ( सर्पस्येवाङ्गं यस्याः ङीष् ) सर्पना रनो નાશ કરનારી એક લતા, સિંહલી વનસ્પતિ. सर्पावास न. ( सर्पानामावासो यत्र ) यंधन वृक्ष. (पुं. सर्पाणामावासः) सर्पोनुं रहा- यशोदामानुगच्छन्त्यः सर्पावासमिमं हृदम् - हरिवंशे ६८।२५ । सर्पिणी स्त्री. ( सर्पति, सृप् + णिनि + ङीप् ) सापा, खेड
भतनो भडीबुट्टीनो छोड़, यासनारी स्त्री. -यूका मन्दविसर्पिणी पञ्च० १/२५२ ।
सर्पिन् त्रि. (सृप + णिनि) सरनार, जसनार, ४नार. - स एष कैलास उपान्तसर्पिणः करोत्यकालऽस्तमयं विवस्वतः - किरा० ५।३५।
Jain Education International
२०७९
सर्पिस् न. ( सर्पतीति, सृप् + उणा० इसि) पीघजेसुं घी. - पायसं मधुसर्पिभ्यां प्राक् छाये कुञ्जरस्य च मनु०
३।२७४ |
सर्पी स्त्री. (सर्प + स्त्रियां जाति ङीष्) सापा. सर्पष्ट, सर्पष्ट न. ( सर्पाणां भुजंगानाभिष्टम् / सर्पाणां भुजङ्गानामिष्टम्) यन्न वृक्ष. सर्पेष्ट त्रि. ( सर्पस्य इष्टः) सर्पने प्रिय. सर्व (भ्वा पर. सक सेट् सर्वति) सरवु, जसवुं. सर्व पुं. ( सृ+व तस्य नेत्वम् ) शिव, विष्णु, (त्रि. सृ + अच्) संपूर्ण, सघमुं, जघु, समग्र, प्रत्ये5उपर्युपरिपश्यतः सर्व एव दरिद्रति हितो० २।२। रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवायमेघ० २० १९३५
सर्वसह त्रि. ( सर्वं सहते, सह+अच्) जघु सहन
२२. - सर्वंसहे कठोरत्वचः किमङ्गन कमठस्यआर्यास० १३९ । - कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वसहः सा० द० २।२० | सर्वंसहा स्त्री. (सर्वं सहते, सह + अच्+मुम् टाप् च) पृथ्वी.
सर्वक त्रि. ( सर्व + संज्ञा० कन्) सहज, समग्र, जघु. सर्वकर्तृ पुं. (सर्वं करोति, कृ+तृच्) ब्रह्मा, परमेश्वर. सर्वकर्मन् न. ( सर्वञ्च तत् कर्म च ) समग्र अम, अघु डार्य
सर्वकर्मीण त्रि. (सर्वकर्मेभ्योऽलं ख) सर्व डामरवाने
समर्थ- 'संग्रामे सर्वकर्मीणी' - भट्टिकाव्ये ५ सर्गे । सर्वकाल पुं., सर्वकालम् अव्य. (सर्वश्चासौ कालश्च/
सर्वस्मिन् काले इति) सघनी अण, जघो समय. सर्वकालीन त्रि. (सर्वकालेभ्यः सर्वकाल+ख) सर्वाणे थनार.
सर्वकेशिन् पुं. (अभिनेयानां सर्वेषामिव केशोऽस्त्यस्य इनि), नट, नाटडियो.. सर्वक्षार पुं. ( सर्व क्षारमयः) साजु. सर्वग न. ( सर्वे गच्छति, गम्+ड), पाएगी, ४ .
(पुं. सर्वं गच्छति, गम् + ड) शिव, आत्मा, परमेश्वर. (त्रि. सर्वं गच्छति, गम्+ड) सधजे ४नार, अधे ४२- वेत्ति सर्वगतां कस्मात् सर्वगोऽपि न वेदनाम्
याज्ञ० ३।१३० ।
सर्वगन्ध पुं. ( सर्वान् गन्धयति हिनस्ति संहारकाले सर्वगन्धा उत्पाद्यतया सन्त्यस्य वा )
परमेश्वर.
www.jainelibrary.org
For Private & Personal Use Only