________________
समिन्धन-समुचित शब्दरत्नमहोदधिः।
२०६५ समिन्धन न. (सम्+इन्ध् + करणे ल्युट) . , | समीचीनता स्री. समीचीनत्व न. (समीचीनस्य भावः सारी रीत. ही५j, ang, .श.
__तल्+टाप्-त्व) (समीचीनस्य भावः त्व) यथार्थ, समिर, समीर पुं. (सम्+इ+क्तिन्/सम्यक्ईरयति सत्यता.
नोदयति, सम्+ ईर् + अच्) वायु, -समीरशिशिरः | समीद (पुं.) घlade. शिरस्सु वसताम्-शिशु० ४।५४। ५वन, समीर
समीनिका स्त्री. (समां प्राप्य प्रसूते-ख ततः स्वार्थे क ખીજડીનું ઝાડ.
टाप) ४२ वर्षे वयाती य. समीक न. (सम्+ईकक्) युद्ध- तमिन्नरो विह्वयन्ते
समीप त्रि. (सङ्गता आपो यत्र अच् समा० आत समीके रिरिक्वांसस्तन्वः कृण्वतत्राम्-ऋग्वेदे
ईत्वम्) पासेन, नीनु (न.) पासे५j, न४ी, १४।२४।६। समीकरण न. (असमः समः क्रियतेऽनेन, सम्+च्चि+
नि:2dl- 'पृथिव्या यो शरणं स तव समीपे वर्त्तते'
-शाकुन्तले । - अपां समीपे नियतो नित्यैकं कृ+ल्युट) सर ४२, समान २j, जी गति પ્રસિદ્ધ એક ક્રિયા, દર્શનશાસ્ત્રની સાંખ્ય પદ્ધતિ.
विधिमाश्रितः-मनु २।१०४। समीकृत त्रि. (सम+च्चि+कृ+क्त-समानीकृतमित्यर्थ)
| समीपग त्रि. (समीपं गच्छति, गम्+ड) पासे. ४२. સરખું કરેલ, સમાન કરેલ.
समीपतस् अव्य. (समीप+पञ्चम्यर्थे तसिल्) -४४ी थी, समीक्ष न. (सम्यगीक्षतेऽनेन, घञ्) सiज्यशास्त्र..
___ पासैथी. (पुं. सम्+ ईक्ष+भावे घञ्) ५यासोयन, वियार,
| समीपता स्त्री., समीपत्व न. (समीपस्य भावः तल्+टाप्/ સમ્યગ્ગદર્શન, સારી રાતનું જ્ઞાન, સારી રીતે જોવું समीपस्य भावः त्त्व) ५से५j, न.४ी७५. તપાસવું.
समीभवन न. (सम्+च्चि+भू+ल्युट) स२jथ, सपाट समीक्षा स्त्री. (सम्+ ईक्ष् +अ+स्त्रियां टाप्) 6५२नी । __थ, साधु थ.
अथ तम४ सत्य, बुद्धि, भीमांस.२.२७, प्रयत्न, समीभूत त्रि. (सम+च्चि+भू+क्त) स२ थयेद, सा2 मात्मविद्या -एवं समीक्षा निपुणा सती मे हन्यात् थयेस, सीधुं थये. तमिन्द्रं पुरुषस्य बुद्धः-भाग० ११।२८।३४।। समीरण पुं. (समीरयतीति, सम+ई+ल्यु) वायु, ५वन समीक्षित त्रि. (सम्+ ईक्ष+कर्मणि क्त) सारी रात. 'यः पूरयन् कीचकरन्घ्रभागान् दरीमुखोत्थेन समीरणेन' येद, वियारे, तपासेल..
कुमारे १८। भरवान उ, भुसा३२. (न. सम्+ समीक्ष्य अव्य. (सम्+ईक्ष-सम्बन्धर्थे ल्यप्) सशत.
ईर्+ल्युट) सा. शत प्रे२५॥ ४२वी. ३४, सारी इन, वियारीने, तपासीन..
રીતે બોલવું, ઉચ્ચાર કરવો. समीक्ष्यकरण न. (समीक्ष्य पर्यालोच्य, कृ+ल्युट) सारी
समीरित त्रि. (सम्+ईर+क्त) २. शत प्रे२५॥ ४२स, રીતે જોઈને કરવું, વિચારીને કરવું.
३४८, सारी रात जावेद, 6या३८-४९८.. समीक्ष्यकारिन् त्रि. (समीक्ष्य पर्यालोच्य, करोति,
| समीहन न. (सम्+ ई+भावे+ल्युट्) याsj, २७j, कृ+णिनि) सारी शत. वियाशन. ४२४२.
सारी. येष्टा ४२वी... समीच त्रि. (सम्+इण्+चट् कित् दीर्घश्च) संयुक्त,
g, | समीहा स्त्री. (सम्+ईह+अड्+टाप्) याना, 29, आये.
सारी येष्टा. समीचक न. (समीच+संज्ञायां कन्) भैथुन.. समीची स्त्री. (संयातीति, सम्+इण्+चट+डीप) ४२५०, |
| समीहित त्रि. (सम्+ईह+क्त) यादी, ६२, सारी भृगवी, वन, प्रशंसा, Rull.
येष्टा ४३८. (न. सम्+ईह+भावे क्त) याड, समीचीन न. (सम्यग्भवः, सम्+अञ्च्+क्विप् ततः ।
६२७, सारी. येष्टा ४२वी.. स्व समासभि अञ्चेरकारलोपे पूर्वपददीर्घः) 15. समुख त्रि. (सह मुखेन मुखव्यापारेण वा सहस्य सादेशः) सा, साधु, सत्य. -समीचीनं वचो ब्रह्मन् ! सर्वज्ञस्य । वायाण, बहुमोलमा ४२८२. तवानघ । भाग० २।४।५। (त्रि.) यथार्थ, सार, समुचित त्रि. (सम्+उच्+क्त) 4140- तदेतत् क्षन्तव्यं सायुं, म.
न खलु पशुरोषः समुचितः । सारी रात 6५योol.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org