________________
शब्दरत्नमहोदधिः ।
२०६४
समासतस् अव्य. (समास + पञ्चम्यर्थे तसिल् ) संक्षेपथी, टूंडासथी.
समासर्जन न. (सम्+आ+सृज् + ल्युट् ) भूम्वु, छोडवु, तभ्वु.
समासवत् त्रि. पुं. अव्य. (समास + अस्त्यर्थे मतुप् मस्य वः/समासः संक्षेपोऽस्त्यस्य समास+मतुप् मस्य वः) संक्षेपवाणुं, आशवाणुं, टूई, व्याकरएामां ईहेस सभासवाजो शब्द, तुंहवृक्ष (समास + इवार्थे वत्) સમાસતુલ્ય ક્રિયા, સમાસ જેવું, સમાસની પેઠે. समासादन न. (सम्+आ+सद् + णिच् + ल्युट) भेजवÍ
ते, पासे खावु, पहोय, प्राप्त अवु. समासादित त्रि. (सम्+आ+सद् + णिच् + क्त) भेजवेलुं પાસેનું, સારી રીતે લીધેલું, પાસે આણેલું, પ્રાપ્ત थयेस, पहोंयेसुं.
समासान्त, समासान्तविधि पुं. ( समासस्य अन्तः / समासान्तश्चासौ विधिश्च) व्यारा प्रसिद्ध समासनी અંતે આવતો પ્રત્યય વગેરે, એ પ્રત્યયનો વિધિ. समासार्थ पुं. ( समासेन संक्षेपेण अर्थः) सभासथी જાણવા યોગ્ય અર્થ.
समासार्था स्त्री. (समासेन अर्थोऽभिहितो यस्याः ) समस्या. समासीन त्रि. (सम्+आस्+क्त) जेहेयुं. समासृष्ट त्रि. (सम्+आ+सृज् + क्त) भूडेस, छोडेस
त्यस
समासृष्टि स्त्री. ( सम् + आ + सृज् + क्तिन्) भूवु, छोड, त्यष्ठवु
समासेवन न., समासेवना, समासेवा स्त्री. (सम्+आ +सेव्+ल्युट्/सम्+आ+सेव् + ल्युट् + टाप् / सम्+आ+सेव्+अङ्+टाप्) सारी रीते सेव, सेवा. समासेवित त्रि. (सम्+आ+सेव्+ यत्) सारी रीते सेवेस, सेवेस..
समासेव्य त्रि. ( सम् + आ + सेव् + क्त्) सारी रीते सेववा
साय5.
समाहत त्रि. (सम्+आ+हन् + क्त) होस, होडेस, वगाडेल.
समाहनन न. (सम्+आ+हन् + ल्युट् ) एावु, होड, वगाउवु.
समाहार पुं. (सम्+आ+हृ+घञ्) समुय्यय, नो અવયવ પ્રકટ ન હોય તેવા સમૂહ. समाहारद्वन्द्व पुं. (सम्+ आ + तदाख्यो द्वन्द्वः) ते नामनी એક દ્વન્દ્વ સમાસ, દ્વિગુ અને દ્વન્દ્વ સમાસનો સમષ્ટિ
Jain Education International
[समासतस्-समिध
विधाय5 उपभे६. -समासस्तु समाहारः संक्षेपः संग्रहोऽपि च-हेमचन्द्र० । ( ७६.- 'आहारनिद्राभयम्' वगे२) समाहारद्विगु पुं. ( समाहाराख्यो द्विगुः) ते नामनो खेर्ड દ્વિગુ સમાસ, દ્વિગુ અને દ્વન્દ્વસમાસનો સમષ્ટિ વિધાયક ५६. (७६- त्रिभुवनम्. वगेरे) समाहित त्रि. (सम्+आ+धा + क्त) કબૂલ કરેલું, સમાધાન કરેલું, સમાધિ જેણે કરી હોય તે શુદ્ધ, सिद्ध रेसुं, पेछा रे.
समाहित न. ( सम् + आ+था+क्त) समाधान, शुद्धि,
સ્થાપના.
समाहत त्रि. ( सम् + आ + क्तिन्) संग्रह रेस, खेडन
डरेस, खेडहु दुरेल, खारोल, भेजवेल. समाहृति स्त्री. ( सम् + आ + हृ + क्तिन्) संग्रह, समुय्यय
જેનો અવયવ પ્રકટ ન હોય તેવો સમૂહ. समाह्वय पुं. ( सम् + आ + ह्वे + अच्) नाम, संज्ञा, जोलाव, आशीखने पलमां भूडी रमातुं भुगटुं- 'प्राणिभिः क्रियमाणस्तु स विज्ञेयो समाह्वयः' - मनु० । द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत् मानवे ९ । २२१ । એ જુગટાના અધિકારે થયેલો એક વાદવિવાદ. समाह्वा स्त्री. (सम्+आ+वे+अच्+टाप्) खेड भतनी
छोउ-गो-हवा नामनी वेल, नाम संज्ञा.. समाह्वान न. ( सम् + आ + वे + ल्युट् ) जोलावते, हूवान, ससा, पउअर जीसवो. समिक न. ( सम् + इकक्) खेड भतनुं अस्त्र. समित् स्त्री. (सम्+इण् आधारे क्विप्) युद्ध, सार्ध समितिपतिनिपाताकर्णन० नै० १२ । ७५ । समिता स्त्री. ( सम् + इण् + क्त+टाप्) घनो खेड भतनो लोट-भेंछानो सोट.
समिति स्त्री. (सम्+इण् + क्तिन्) सभा प्रभाते राजसमितौ सञ्जयो यत्र वा विभोः । ऐक्यात्मं वासुदेवस्य प्रोक्तवानर्जुनस्य च ' -महाभारते । युद्ध, संकेत, मैनहर्शन प्रसिद्ध सांय समिति ईयसमिति, ભાષાસમિતિ એષણાસમિતિ, આદાનભંડમત્ત નિક્ષેપણા समिति, पारिष्ठापनिडा समिति.
समिथ पुं. ( समेतीति, सम् + इण् +थक् ) सार्ध, अग्नि, खाडुति, चित्रानुं आउ.
समिद् स्त्री. (समिन्धतेऽनया, सम् +इन्ध् + करणे क्विप् ) अष्ट, साडडु, होमनुं खेड भतनुं साडडु समिध पुं. ( समिध्यते सम् + ईन्ध् +क) अष्ट, अग्नि. -समिधाहरणाय - श० १ | चित्रानुं झाड.
For Private & Personal Use Only
www.jainelibrary.org