________________
१६७८
मल्लिका स्त्री. (मल्लिरेव, मल्लि+टाप्) भोगरी- बनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषुरघु० १६।४७। -विन्यस्तसायंतनमल्लिकेषु (केशेषु)रघु० १६/५० ।
मल्लिकाख्या स्त्री. (मल्लिकेति आख्या यस्या:) खेड
शब्दरत्नमहोदधिः ।
જાતનું ફૂલ, એક જાતની હંસલી.
मल्लिकागन्ध न. ( मल्लिकाया इव गन्धो यस्य )
भंगसगुरु.
मल्लिकापुष्प पुं. (मल्लिकाया पुष्पमिव पुष्पं यस्य) डुट४ वृक्ष-उछाल, अरुए| वृक्ष (न. मल्लिकायाः पुष्पम्) भोगरानुं ड्रेस.
मल्लिकी स्त्री. (मल्लिक + स्त्रियां जाति ङीष्) खेड જાતની હંસલી.
मल्लिगन्धि न. ( मल्लेरिव गन्धो यस्य तत् इकारादेशः)
અગરચન્દન.
मल्लिनाथ (पुं.) शैनोना १८मा तीर्थ४२, 'रघुवंश', ‘કુમારસંભવ’ આદિ ગ્રન્થો ઉપર ટીકા રચનાર પંડિત. मल्लिपत्र न. ( मल्ले: पत्रमिव पत्रं यस्य) जिसाडीनो टोप- छत्राक. ।
मल्लीकर पुं. (अमल्लमपि आत्मानं मल्लमिव करोति मल्ल+च्वि, ईत्वम्, कृ + अच्) २. मल्लु पुं. (मल्लते भयं धारयति, मल्ल्+बा. उ. ) रीछ.
मव्, मव्य् (भ्वा पर. स. सेट्-मवति) (भ्वा पर. स. सेट-मव्यति) जांघj.
मवित त्रि. (मव् +कर्मणि क्त) आंधेल.
मश् (भ्वा. प. अ. सेट्-मशति) जवा४ ४२वो, गाग एगार seal, flu seal #5. I
मशक पुं. (मशति ध्वनति, मश् + अच् संज्ञाया कन् ) भ२छ२, यामानी मशड, खेड रोग.
[मल्लिका - मसीना
टाप्/मसि (सी) मिश्रितजलम् / मशि: (षिः) धीयतेऽत्र, धा + ल्युट् + ङीप् /मस्या: प्रसूरिव) शाही, नील સેફાલિકા વૃક્ષ.
मशि (षि) कूपी, मसिकूपिका, मसिकाकूपी स्त्री.., मशि (षि) धान, मसिधान न. ( मशेः (षेः) कूपी, मस्या धारा कूपिका / मसिकायाः कूपिका / मसिकायाः कूपी / मसि धीयतेऽत्र, धा + आधारे ल्युट् ) शाहीनो जडियो.
मशच्छद पुं. (मश + छद् +अच्) खेड भतनुं घास. मशहरी स्त्री. (मशं मशकं हरति ह + अच् + ङीप् ) भच्छरहानी.
मशि (षि), मसि, मसिका, मसिजल, मसीजल, मशी, मसी, मशि (षि) धानी, मसिधानी, मसिप्रसू स्त्री. (मश्(ष्)+इन्/मस्+इन् / मसि+स्वार्थे कन् +
Jain Education International
मशन पुं. ( मे समये श्वर्यात वर्द्धते श्वि+नक् निपा.) श्वान, ईतरी..
मष् (भ्वा पर सक. सेट्-मषति) ६ वो भारी नाज, हार भार
मषिका स्त्री. (मषि + संज्ञायां कन्+टाप्) खेड वनस्पति. मषीलेख्यदल पुं. (मषीभिर्लेख्यं लेखनयोग्यं दलं यस्य) શ્રીતાલ નામનું વૃક્ષ.
मस् (दि. पर. सेट्-मस्यति) परिशाम पाभवु, ३पान्तर 5 अ., भाप स ।
मस पुं. ( मस्यते परिमीयतेऽसौ मस्+कर्मणि घञ्) भाषतुं ते, भापशी, परिणाम.
मसन न. ( मस्यते, मस् + ल्यु) सोमराल वृक्ष, भाप, तोजवु, खेड प्रहारनी बूटी.
मसरा स्त्री. (मस् + बाहुलकात् अरच्+टाप्) भसूर धान्य, મસૂરની દાળ.
मशकिन् पुं. (मशकाः सन्त्यस्यां मशक + इन्) रानुं मसिपथ पुं., मसिप्रसु, मसिप्रसू स्त्री. (मसेः पन्थाः
313.
समा. अच् / मसिः प्रसूरिव यस्याः ) सभ, बेजा, होल्डर.
मसार, मसारक पुं. (मस्+भावे क्विप् मसं परिमाणं ऋच्छति, ऋ + अण्/मसार+स्वार्थे कन् ) न्द्रनीलममणि, पत्रा- मसारताराक्षि संसारमात्मना तनोषि संसारमसंशयं यतः - नैषधे ९११०४ । मसिन न. ( मस्यते परिमीयते गणनया, मस्+इनच्) પ્રેતને પિંડદાનના અધિકારવાળો સંબંધ. मसिपच पुं. (मसिस्तदुपलक्षितमक्षरमेव पण्यं विक्रेयं यस्य) सहीखो, अरडुन, बजाए हरी भवनार.
मसिवर्द्धन न. (मसिं वर्द्धयति, वृध्+ णिच् + ल्यु) गंध રસ વનસ્પતિ.
मसीना स्त्री. (मस् + उणा इनच्+पृषो. दीर्घः टाप्) अणसी, श्वासानुं आउ मसीना चातसी चिह्ना क्षुमोमामालिका मिता - शब्दचन्द्रिकायाम् ।
www.jainelibrary.org
For Private & Personal Use Only