________________
मलिनमुख-मल्लिक ]
मलिनमुख, मलिनास्य त्रि. ( मलिनं दूषितं मुखं यस्य / मलिनम् आस्यं यस्य) भेला भुजवाणुं, जण, दुष्ट, डूर, प्रेत. (पुं. मलिनं मुखमग्रभागो यस्य) अग्नि, त्रि वृक्ष, वानर.
मलिनमुखी स्त्री. (मलिनमुख+ स्त्रियां ङीष्) भेला भुजवाजी स्त्री, वांहरी.
शब्दरत्नमहोदधिः ।
मलिनय ( नामधा. प. स. सेट् मलिनयति) भेतुं वु, हूषित 5, अखंडित वुं यदा मेधाविनी शिष्योपदेशं मलिनयति तदाचार्यस्य दोषो ननु- मालवि० १| जगाउवु मलिनाङ्गः त्रि. ( मलिनं अङ्गं यस्य) भेला संगवाणु, જેનું અંગ મિલન હોય તે.
मलिनाङ्गी स्त्री. (मलिनाङ्ग + स्त्रियां ङीष्) वनस्पति-डोडी. मलिनाम्बु न. ( मलिनं च तत् अम्बु च) भेलुं पाशी, शाही.
मलिनिमन् पुं. ( मलिन + इमनिच्) भेदाप, गंहापशु, अपवित्रता- मलिनिमालिनि माधवयोषिताम् शिशु० ६ |४|
मलिनी स्त्री. (मलमस्यास्ति, मल + इनि + स्त्रियां ङीप् )
मेसी स्त्री, खटाववाणी स्त्री.
मलिम्लुच पुं. (मली वैदिककर्मानर्हत्वेन दुष्टः सन् म्लोचति, म्लुच्+क) राक्षस. (पुं. मली सन् म्लोचति, म्लुच्-गत्यां+क) भसमास-अधिक महिनो, वायु, अग्नि, चित्र वृक्ष, योर, बूंटारी, जरइ न परेषु महौजसच्छलादप - कुर्वन्ति मलिम्लुचा इवशिशु० १६ । ५२ ।
मलिष्ठ त्रि. ( अतिशयेन मली, मलिन् + इष्ठन् ) अत्यंत भेसुं, घणुं पायी.
मलिष्ठा स्त्री. (अतिशयेन मलिनी, मलिन् + इष्ठ +टाप्) અટકાવવાળી સ્ત્રી, અત્યન્ત મેલી સ્ત્રી. मलीमस त्रि. (मलमस्यास्ति, मल+ईमसच् नि.) भेसुं - क्षपातमस्काण्डमलीमसं नभः शिशु० ११३८ । मा ते मलीमसघना मतिर्भूत्-मा० १।३२। अणुं, आजा रंगपणिता न जनारयेरवैदपि कूजन्तमलि मलीमसम्-नैष० २।९२। - विसारितामजिहत कोकिलावली - मलीमसा जलदम्बुराजय: - शिशु० १७।५७। पापपूर्ण, दुष्ट, अप्रामाशि- मलीमुसामाददते न पद्धतिम् -रघु० ३ । ४६ । (पुं.) सोढुं, हीराडसी.
मल्लू (भ्वा. आ. स. सेट्-मल्लते) धारा 5वु, उजले
अवु.
Jain Education International
१६७७
T
मल्ल पुं. (मल्लते धरति बलम्, मल्ल् + अच्) भस्स, जाडुयुद्ध ४२नार- प्रभुर्मल्लो मल्लाय - महा० मल्लानामशनिर्नृणां नरवरः स्त्रियां स्मरो मूर्तिमान्भाग० १०।४३।१७। पात्र, खेड भाछसुं, गाल, खेड वसिंडर, खेड देश, झुंड पक्षी. (त्रि. मल्ल्+अच्) અત્યન્ત બળવાન.
मल्लक पुं. (मल्ल इव, मल्लू + कन् यद्वा मल्लूधारणे + ण्वुल्) छंत. (पुं. मल्ल्यते ध्रियतेऽत्र, मल्ल्+ वुन्) हीवेट, हीवो अश्वानुं ओडियु, नाणियेरमांथी કરેલ પાત્ર, મોગરાનું ઝાડ.
मल्लज न. ( मल्ले तदाख्यदेशे जायते, जन्+ड) भरी. मल्लदत्त, मल्लदत्तक पुं. (मल्लदिण्ण, जै. प्रा. /
मल्लदिण्णय, जै. प्रा.) भत्सहत्तङ्कुमार, डुंभराभनो પુત્ર, મલ્લિનાથજીનો નાનો ભાઈ. मल्लभू, मल्लभूमि स्त्री. ( मल्लक्रीडनस्य बाहुयुद्धस्य योग्या भूः भूमिः -स्थानम्) खेड हेश- अयःपात्रे पयःपानं शालपत्रे च भोजनम् । शयनं तालपत्रे च मल्लभूमेरियं गतिः - उदभट: । पहेलवाननो साडी. मल्लयुद्ध न. (मल्लस्य युद्धम् ) पहेलवाननुं युद्ध, जाडुयुद्ध. मल्ला स्त्री. (मल्लते धारयति विकासादिकं, मल्ल + अच्+टाप्) स्त्री, नारी.
मल्लार पुं. ( मल्ल इव ऋच्छति, ऋ + अण्) ते नामनो એક રાગ.
मल्लारी, मल्लारिका स्त्री. (मल्लार + स्त्रियां ङीप् ) वसन्त रागनी खेड राजिसी आन्दोलिता च देशाख्या लोला प्रथममञ्जरी । मल्लारी चैति रागिण्यो वसन्तस्य सदानुगा सङ्गीतदामोदरः । - आदाय वीणां मलिना रुदन्ती मल्लारिका यौवनदूनचित्ता सङ्गीतदर्पणे । मल्लि, मल्ली स्त्री. (मल्लते धारयति विज्ञानं, मल्ल्+इन् मल्+इन् + ङीप् ) खोगीसमा छैन तीर्थडर, २०मा તીર્થંકરના પહેલા ગણધર, મોગરાનું ઝાડ. (पुं. मल्लते धारयति, मल्ल +इन् ) धारा ४२, परते.
मल्लिक, मल्लिकाक्ष, मल्लिकाख्य पुं. ( मल्यते धार्य्यतेऽसौ, मल्ल्+इन+स्वार्थे क / मल्लिकापुष्पमिव अक्षिणी यस्य अच् समा. / मल्लिका आख्या यस्य) भेला पण अने यांयवानी खेड भतनो हंस- एतस्मिन् मदकलर्माल्लकाक्षपक्षव्याधृतस्फुरदुरुदण्डपुण्डरीकाः
उत्तर० १।३१ |
For Private & Personal Use Only
www.jainelibrary.org