________________
२०६०
शब्दरत्नमहोदधिः।
[समस्थलीकरण-समादान
समस्थलीकरण न. (समस्थल+वि+कृ+ल्युट) सपाट | समाख्यात त्रि. (सम्+आ+ख्या+क्त) प्रण्यात, ४२.
तिवाणु, यशस्वी मान३८२, सारी रात ४८.. समस्थलीकृत त्रि. (समस्थ+च्चि+कृ+क्त) सपाट ४३८ । समाख्याति स्त्री. (सम्+आ+ख्या+क्तिन्) सारी रात सीधु ४३८.
53j, यश, लि, ३, प्रसिद्धि. समस्थलीभवन न. (समस्थल+च्चि+भू-ल्युट) स५॥2 समाख्यान न. (सम्+आ+ख्या+ल्युट) सारी शत. . थ.
समागत त्रि. (सम्+ +गम्+क्त) भावे, मणेj, समस्थलीभूत त्रि. (समस्थल+च्चि+भू+क्त) सपाट समागम थये. -कर्मया सह योद्धव्यमस्मिन् थयेल.
रणसमुद्यमे । योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता:समस्या स्त्री. (समस्यते संक्षिप्यतेऽनया, सम्+अस्+ भग० १।२२।
क्यप्+ टाप) समस्या-संगठन-संक्षेपमा ४३८. दोन | समागति स्त्री., समागम पुं., समागमन न. (सम्+आ+ ચરણ વગેરેને પોતે અથવા બીજાએ કરેલ બાકીના गम्+क्तिन्/सम्+आ+ गम् +घञ् /सम्+आ+ जी भागथी यो४वा माटे ४३८ प्रश्र - कः श्रीपतिः गम्+ल्युट) भावते, सभागम, संगम- 'समागमाः का विषमा समस्या-सुभा० । अधूराने पूरे २j. सापगमाः सर्वमुत्पादि भगुरम्' हितोपदेशे । . गौरीव पत्या सुभगा कदाचित् कीयमप्यर्धतनु रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्तिता । समस्याम् नैष० ७८२।
दानशक्तिः सविभवा रूपमारोग्यसम्पदः । समा स्त्री. (समयति विकलयति भावान्, सम्+अच्+टाप्) श्राद्धपुत्र्यमिदं फलं ब्रह्मसमागमः-मत्स्यपु० ।
वर्ष, व२स. -तेनाष्टौ परिगमिताः समाः कथञ्चित् | समाघात पुं. (सम्+आ+हन्+घञ् घातादेशः) युद्ध, रघु० ८।१२। -मा निषाद ! प्रतिष्ठां त्वमगमः 15, आघात, सारी रात प्रहार- सम्फेटस्तु
शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधी: समाघातः क्रुद्धसत्वरयोर्द्वयोः । सा० द० ६१४२१ । ___ काममोहितः-रामा० १।२।१५।।
समाचर, समाचार त्रि. (सम्+आ+च+ट/सम्+आ+ समांश पुं. (समश्चासौ अंशश्च) समान. , तुल्य चर्+घञ्) मायरतुं, सारे माय२७८ ४२२, भास, स.२५ डिस्सो, सरजी भाग
माय२नार, योग्य वतन. . पुण्यत्रीणां समाचारः समांशहारक, समांशहारिन्, समांशक त्रि. (समांशं श्रोतुमिच्छामि तत्त्वतः मात्स्ये ६६ अ० ।
हरति, ह+ण्वुल्/ह+ णिनि/समांशोऽस्त्यस्येति ठन्) | समाचरण न. (सम्+आ+ चर्+ल्युट्) ॥५२४, आयार,
સરખો ભાગ લેનાર, સમાન હિસ્સો લેનાર. | ___वतन. २j, भ. समांशमीना स्री. (समां समां विजायते, प्रसूते ख | समाचरत् त्रि. (सम्+आ+च+शत) आयरतुं, ततुं, निपा०) ४२ वर्षे वयाती ॥य अने. वा७२९ भापती ४२, माया२मा भूतुं.
4- समां समां विजायते-पा० ९।२।१२। समाचर्या स्त्री. (सम्+आ+च+य+टाप्) आय२५॥ष. समाकर्षिन् त्रि. (सम्+आ+कृष्+णिनि) २२. शत माया२, वतन ४२, भ. ___मा ४२॥२-यना२-उना२. (पुं.) धो दू२ समाज पुं. (सम्+अज्+घञ् वीभावो न) पशु सिवायन ४३. रा.
सानो समूह- धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं समाकुल त्रि. (सम्+आ+कुल्+क) सात समुण- भवेत् । यत्राधर्मा समुतिष्ठेन्न स्थेयं तत्र कर्हिचित्व्याप.
भाग० १०।४४।९। सामा, पाथी. समाकुलता स्त्री., समाकुलत्व न. (समाकुलस्य भावः | समाज्ञा स्त्री. (सम्यक् आज्ञा) सारी माशी, तुम,
तल्+टाप्-त्व) सारी रीत माण-व्यामुण. साम३, ति, यश. समज्ञा श६ एम. समाख्या स्त्री. (समाख्यायतेऽनयेति, सम्+आ+ख्या+ | समादान न. (सम्+आ+दा+भावे+ल्युट) सारी शत.
अङ्+टाप्) कार्ति, यश, माम३- सपिण्डीकरणसमा- AL, सारी रात स्वीt२, -सर्वपापसमादानं नृशंसे ख्यासिद्ध्यर्थं सुतरां तत्र सदाचरणम्-तिथ्यादितत्त्वे ।। चानृते च यत्-महा० १३।९४ ॥३५ । बौद्धोनु, पातानु સંજ્ઞા, નામ યોગબળ, યોગની શક્તિ.
નિત્ય કર્મ. Jain Education International For Private & Personal Use Only
www.jainelibrary.org