________________
समर्थन-समस्थली ]
समर्थन न. (सम्+अर्थ+ भावे ल्युट् ) ञभुङखा प्रमाणे જ છે-હોવું જોઈએ' ઇત્યાદિ નિશ્ચય કરવો તે, સિદ્ધ 5, साबित, योग्य-अयोग्यनो विचार ४२वी. स्थितेष्वेतत् समर्थनम्-काव्य० 1 समाधान ४२, टेडी खापवो, विरोध.
शब्दरत्नमहोदधिः ।
समर्थना स्त्री. (सम्+अर्थ+युच्+टाप्) अशस्य अध्यવસાય-ન બને તેવું કાર્ય વગેરેનો નિશ્ચય કરવો તે. समर्थित त्रि. (सम्+अर्थ+क्त) समर्थन उरेल, सिद्ध
हरेल.
समर्द्धक, समदर्शक त्रि. (समर्द्धयति, सम् + ऋध्+ ण्वुल्) समृद्ध ४२नार, इच्छित इन आपनार देवो वगेरे, वर होता.
समर्पण न. ( सम्यक् अर्पणम्) अर्थ ४२ ते, खापवु, सोपवु.
समर्पणीय त्रि. ( सम्यक् अर्पणीयः) सोंपवा सायल, અર્પણ ક૨વા યોગ્ય, આપવા લાયક. समर्पित त्रि. ( सम्यक् अर्पितः, अप् + क्त)
અર્પણ
रेस, सोंपेल.
समर्याद त्रि. (सह मर्यादया सहस्य सः) सभीप, पासे.. समल न. त्रि. ( सम्यक् मलम् / सह मलेन सहस्य सः) विष्टा, भणवाणु, भेखु, विष्यवाणुं.
समवकार पुं. (सम्+ अव+कृ+ आधारे+घञ्) खेड જાતનું નાટક. -'वृत्तं समवकारे तु ख्यातं देवसुराश्रयम् । संशयो निर्विमर्शास्तु त्रयोऽङ्काः
सा० द० ।
समवतार पुं. (समवयतीर्य्यतेऽनेन, सम् +अव+तृ+घञ्) पासीभां अतरवानां पगथियां समवतारसमैरसमैस्तटैः - किरा० ५।७।
समवर्तिन् पुं. ( समं वर्त्तते, वृत् णिनि) यम, धर्मराभ समवर्त्तिन् त्रि. ( समं वर्तते सर्वत्र, वृत् + णिनि ) सर्व ઠેકાણે સમભાવે વર્તનાર.
समवनत त्रि. (सम्+अव +नम् + क्त) सारी रीते नीचे
नभेल.
समवसर्ग्य त्रि. (सम्+अव+सृज् + ण्यत्) छोडी हेवा લાયક, જવા દેવા લાયક.
समवाप्ति स्त्री. (सम्+अव + आप्+क्तिन्) भेजववु, पावु, प्राप्ति.
समवाय, समावाय पुं. (सम्+अव + अय्+घञ्) सम् +
आ+अव+इ+अच्) समूह - सर्वाविनयामेकैकमप्येषामायतनं किमुत समवायः का०, बहूनामप्य
Jain Education International
२०५९
साराणां समवायो हि दुर्जयः - सुभा० । भेजववुं, मिश्रएा કરી દેવું, ન્યાય પ્રસિદ્ધ નિત્ય દ્રવ્ય વગેરેમાં જાતિનો संबन्ध, अविच्छेद्य-अभेद्य संबंध. समवायिकारण न. ( समवायि च तत् कारणं च ) दुहुँ ન પડે તેવું કારણ. समवायिजनक न. ( समवायि च तत् जनकं च) 5 જાતનું કારણ.
समवायिन् त्रि. ( समवाय + अस्त्यर्थे इनि) समवाय
સંબંધવાળું, સમૂહવાળું, અભેદ્ય કારણ, ઉપાદાન કારણ. समवृत्ति त्रि. ( समा वृत्तिर्यस्य) समान वृत्तिवाणु समवेत त्रि. (सम्+अव+इण् + क्त) भजेल, समवाय
संबंघथी भेडायेस, समूहवाणुं, खेडडु थयेलुं. 'धर्मक्षेत्रे कुरूक्षेत्रे समवेताः युयुत्सवः ' -गीतायाम् १।१। समशनीय पुं. ( सम्यक् अशनाय हितं छ) विवाह
પછી દંપતીને ખાવા માટે કરેલો એક સ્થાલીપાક. समष्टि स्त्री. ( समS + अश् - व्याप्तौ + क्तिन्) समय पशु, सारी रीते व्याप. (सम्+अश्+कर्त्तरि क्तिच्) वेहान्त शास्त्रप्रसिद्ध संधीभूत समस्त पछार्थ- 'समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टिसंज्ञया' - पञ्चदशी । समष्ठिला, समष्ठीला स्त्री. ( समं तिष्ठति, स्था+इलच् पृषो० षत्वं वा दीर्घः) खेड भतनुं शा समष्ठोऽपि गण्डीर: समष्ठीला समष्ठिला शब्दरत्नावली । समसन न. ( समS + अस् + ल्युट् ) समास, संक्षेप, अवकुं સારી રીતે ફેંકવું, સમાસ કરવો.
समप्ति पुं. ( समेषां सर्वेषां सुप्तिर्यत्र) संहार, महाप्रलय. समसूत्रपातन्याय पुं. (समतया सूत्रस्य पातः एताद्दशो न्यायः) से न्याय भ्योतिषमां प्रसिद्ध छे. समस्त त्रि. ( सम् + अस् + क्त) सघणुं, संक्षिप्त, 25 समास पामेसुं, समय, जघु. सूक्तान्यशेषाणि शटाकलापो घ्राणं समस्तानि हवींषि देव ? विष्णुपु० ।
समस्थ त्रि. ( समं तिष्ठति, स्था+क) समभावे रहे, तुल्यपाये रहे. परतो न विशेषफलं विषमसमस्थास्तु पापशुभफलदा - बृहत्सं० ५०।२० । समस्थली स्त्री. ( समा चासौ स्थली च) वेद्दीनी अंधरनो પ્રદેશ, સપાટભૂમિ-ગંગા અને યમુનાનો મધ્યપ્રદેશ.
For Private & Personal Use Only
-
-
www.jainelibrary.org