________________
सञ्जवन-सति
शब्दरत्नमहोदधिः।
२०४१
सञ्जवन न. (सम्+जु+युच्) ५२२५२ सन्मुस २८, | सटीक त्रि. (सह टीकया) 21st सरित, 2150 साधेनु. ચાર ઓરડાવાળું, ઘર.
सटू (चुरा० उभ० सट्टयति-ते) नि. ५ यावी, भारी सजा स्त्री. (सम्+जन्+ड+टाप्) 4.४३.. ___ing, जवान. डोj, २३, हे-dj.. सज्ञा स्त्री. (सम्+ज्ञा+अ+टाप्) येतन, भान. | सट्टक न. (सट्ट+ण्वुल्) प्राकृत भाषानु .5 6५३५., सज्ञापद्, सज्ञाप्रतिपत् (स्री.) इशथी यैतन्य प्राप्त नीना मेहमान मे, हेम - कर्पूरमञ्जरी । ४२, मानमi laj, २, सम४, संत, सट्वा स्त्री. (सठ+व पृषो० ठस्य ट:) . तर्नु गित, डावा- मुखार्पितैकाङ्गुलिसज्ञयैव मा पक्षी वाहिन. चापलायेति गणान् व्यनैषीत-कमा० ३।४१। अमिधान, | सठ (चु. उभ. स. सेट, साठयति-ते) पूरे ७२, संसार નામ, પદના અર્થમાં પ્રાયઃ સમાસની અંતે
કરવો, અસંસ્કાર કરવો, અધૂરું છોડી દેવું, અલંકૃત द्वन्द्वैविमुक्ताः सुखदुःखसंज्ञैः-भग० १५।५।
___४२, Aaj. सज्ञान न. (सम्+ज्ञा+ल्युट) सम४, 1925t..
सठि, सठी स्त्री. (सत्+ इन्+ङीप् वा) यूरी वनस्पति, सज्ञापन न. (सम्+ज्ञा+णिच+ल्युट्+पुक्) सूयित
ગન્ધપત્ર વૃક્ષ ४२, अध्यापन, इत्या.
सणसूत्र न. (सणस्य सूत्रम्) शनी dited. सजावत् त्रि. (सज्ञा+मतुप्) सथेतन, पुनवित.
सण्डिश पुं. (संदश+पृषो.) Auसी, योपियो. थयेस, नामवाणु.
सण्डिन न. (सम्+डी+क्त) पक्षीमान में साथे सञ्जित, सज्ञिन् त्रि. (सञ्ज्ञा+इतच्/सज्ञा+इनि)
मजान ४. नामवाणी, नामधारी.
सत् त्रि. (अस्+शतृ, अल्लोप.) सत्य, साधु, स४४., सञ्जु त्रि. (संहते जानुनी यस्य, ब०स० जानुस्थाने जुः)
येद, मान्य, घी२, प्रशस्त, विद्यमान यात- सन्तः ચાલતી વખતે જેના ઘૂંટણ અથડાતા હોય.
स्वतः प्रकाशन्ते गुणा न परतो नृणाम्-भामि० १।१२० । सज्वर पुं. (सम्+ज्वर+अप्) ud, अति. u५, २भी..
डोतु, यतुं मुनि- आदानं हि विसर्गाय सतां
वारिमुचामिव-रघु० ४।८६।-अविरतं परकार्यकृतां सञ्जात त्रि. (सम्+जन्+क्त+टाप्) सारी रात उत्पन्न
सतां मधुरिमातिशयेन वचोऽमृतम्-भामि० १।११३। थयेस, नी4 .
५४ार्थ. (न.) ५२वी , ५२मात्मा. (अव्य.) ॥६२सजानान त्रि. (सम्+ज्ञा+शानच्) सारी शत. तुं,
સત્કાર-આ અર્થોમાં વપરાતો અવ્યય. ખબર રાખતું.
सतत न. (सम्+तन्+क्त समोऽन्त्यलोपः) नित्य, सञ्जीवनी न. (सम्+जी+भावे ल्युट्) सारी रात ।
निरंतर, भेश, आयम. (त्रि. सम्+तन्+क्त જીવવું, પરસ્પર સન્મુખ રહેલ ચાર ઘરનો જથો,
समोऽन्त्यलोपः) नित्यनु, निरंतर, मेशन, यमनु. જેમાં વચ્ચે ચોક બની ગયેલો હોય.
सततम् अव्य. (सम्+तन्+क्त) udb२, विछिन्न सञ्जीवनी स्त्री. (सञ्जीवयति, सम्+जी+ल्युट+डीप्)
३५, नित्य- सुलभाः पुरुषा राजन् ! सततं प्रियवादिनःતે નામની એક ઔષધિ જેનાથી મરેલો પણ જીવિત
राम० । थाय.
सततग पुं., सततगति स्री. पवन, वायु.- सलिलतले सट न., सटा स्री. (सठ+ अच् पृषो. ठस्य टः।
सततगतीनन्तः संचारिणः संनिगृह्य शट्या कार्यासठ+ अच् पृषो. ठस्य टः, टाप्) तीनो २०
दश० सततगास्ततगानगिरोऽलिभिः । शिशु० ६।५।સમુદાય, જટા, શિખા, સિંહ વગેરેની કેશવાળી. नेत्रा नीता सततगतिना यद्विमानानभूमीः मेघ० ६९। सूस.२...cal वाण- विद्यन्तमुद्धृतसटाः सततयायिन् (त्रि.) सह तिशीद, क्षयशाद. प्रतिहन्तुमीषुः । रघु० ९।६०।।
सततता स्त्री., सततत्व न. (सततस्य भावः, तल्+टाप्सटाङ्क पुं. (सटा अङ्को यस्य) सिंह.
___ त्व) नित्यप, निरंत२५४ सटाङ्की स्त्री. (सटाङ्क+स्त्रियां जाति. ङीप्) सिंडा | सतत्त्व न. (सह सदृशं तत्त्वेन) स्वभाव, यथार्थ, सत्य. सटि, सटी स्री. (सठ्+इन् वा डीप पृषो०) यूरो | सतानन्द (पुं.) गौतमना पुत्र, मे. मुनि. वनस्पति, आन्धपत्रवृक्ष.
| सति स्त्री. (सनु-दाने+क्तिच् न लोपः) घन, ना.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org