________________
२०४०
शब्दरत्नमहोदधिः ।
सञ्चत् त्रि. (सम्+चत् + क्विप्) हगारुं छेतरना | सञ्चाली स्त्री. (सञ्चलति, सम् + चल् + ण-गौरा. ङीष् ) यशोहीनी झाडी- सञ्चाली प्रोच्यते गुञ्जा सा तिस्त्रो रूपकं भवेत्-युक्तिकल्पतरूः ।
ग.
सञ्चय पुं., सञ्चयन न. ( सम् + चि+अच् / सम् + चि+ भावे ल्युट् ) समूह, ढगलो, संग्रह, संघरी, खेडहु हरवु
सञ्चयिन् त्रि. (सम्+ चि + णिनि ) संग्रह ४२नार, खेडहु ४२नार, ढगलो डरनार.
सञ्चर, सञ्चार पुं. (सम्+चर् +क/सञ्चरत्यनेन, सम्+चर् घञर्थे करणे वा घञ्) सेतु, घुस, पाठ, शरीर, मार्ग. - सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् - रघु० २।१५ । यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः कुमा० ६।४३। (सम्+चर् + भावे घञ्) ग्रह वगेरेनुं जीक राशिभां गमन- तारानक्षत्रसञ्चारैर्जागरैः स्वप्नजैरपि याज्ञ० ३।१७२। सारी रीते दु.
सञ्चलन न. (सम्+चल् + ल्युट् ) इंधन, विक्षोभ, उसनयसन, ध्रुभरी- अचलसञ्चलनाहरणो रणः- किरा०
सञ्चारिका स्त्री. ( सञ्चारयति नायकयोर्वार्त्ताम्, सम्+चर् + णिच् + ण्वुल्+टाप्) छूती डुटगी स्त्री, भेडु, नाड, घास इन्द्रिय, सूंधवं ते, (जे प्रेमीसोनी) हूती.
सञ्चारिणी स्त्री. (सम्+चर् + णिनि + स्त्रियां ङीप् ) हंसपद्दीनी वेसो- पर्याप्तपुष्पस्तवकावनम्रा सञ्चारिणी पल्लविनी लतेव - कुमा० ३ । ५४ ।
सञ्चारित त्रि. ( सम् + चर् + णिच् + क्त) संयार ४२,
यसावेस, होरेस, डांडेल, गतिवानुं डरेस. सञ्चारिन् पुं. (सम्+चर् + णिनि) धूप, वायु, अलंडार શાસ્ત્રપ્રસિદ્ધ શૃંગારાદિ રસને અનુકૂળ એક ભાવव्यत्मियारी भाव- स्थायिसात्त्विकसञ्चारिप्रभेदैः स्याद् रतिः पुनः हेमचन्द्रः । धृतिमतिगर्वस्मृति-तर्करोमाञ्चाः - सा०द० ३. परि० । (त्रि सम् + चर् + णिनि ) शासनार- सञ्चारिणी नगरदेवतैव मा० १| अंगण, यपण, स्थायी नहि ते, यसावनार, छोरनार.
[सञ्चत्-र
Jain Education International
- सञ्जनन
सञ्चित्रा स्त्री. ( सम्यक् चित्रमस्यां) (६२मानी वनस्पति. सञ्चित त्रि. (सम्+चि + क्त) संग्रह रेस, संघरेल, खेडडु उरेस, ढगली डरेसुं ( न सम् + चि + भावे क्त) नहि आरंभेस इजवाणु, खेड प्रारब्ध अर्भ सञ्चिन्तन न. ( सम् + चिन्त् + भावे ल्युट् ) सारी रीते सञ्चूर्ण, सञ्चूर्णन न. (सम्+चूर्ण+भावे ल्युट् ) सारी ચિન્તન-વિચાર કરવો-ચીતરવું તે. रीतेश र लुछी रवी.
सञ्चूर्णित त्रि. (सम्+चूर्ण + क्त) यूरेयूरा, अरेस, यू
सञ्छन्न, सञ्छादित त्रि. (सम्+ छद् + क्त) डायेस, छवास, ढांडेल, छायेस..
१८।८ ।
सञ्चाय्य पुं. (सञ्चीयतेऽग्निरत्र, सम् + चि+ण्यत् निपा० ) सञ्छिन्न त्रि. ( सम् + छद् + क्त) छेटेल, अपेस. એક જાતનો યજ્ઞ. सज् (भ्वा. प. स. सेट्-सजति) वजगवु, थोंटवुतुल्यगन्धिषु मत्तभेकटेषु फलरेणवः (ससज्जुः) - रघु० ४।४७। संग ४२वो- मृत्युर्जरा च व्याधिश्च दुःखं चानेक कारणम् । अनुषक्तं सदा देहे महा० । भेडा - धर्मपूते च मनसि नभसीव न जातु जोSनुषज्यते - दश० । ( अनु + सञ्ज् अनुसजति) साथै धुं, संगत ४२वी. (वि + अति+सञ्ज्-व्यतिसजति) भेडवु खेडहा थवु, संयुक्त २- "व्यतिसजति पदार्थानान्तरः कोऽपि हेतुर्नखलु बहिरुपाधीन् प्रीतयः संश्रयन्ते" - मालतीमाधवे । ( पुर् + सञ्च् प्रसजति) વળગવું, પ્રસંગ પાડવો, બરાબર થવું, બરાબર બંધ जेस. इतरेतराश्रयः प्रसज्येत वैषम्यनैर्धृण्ये नेश्वरस्य प्रसज्येत - शारी० । (नि+सञ्ज्-निसजति) खासत थ, वजगवु, यों- कण्ठे स्वयंग्राहनिषक्ति बाहुम्कुमा० ३।७ । (आ+सञ्ज्-आसजति) जांध, भूडवु, स्थापवुं. (अव+सञ्ज्- अवसजति) सोंप, वजगवु. सञ्ज पुं. (सम्+जन्+ड) यार भुजवाणा ब्रह्मा, शिव. सञ्जनन न. (सम्+जन् + ल्युट् ) उत्पन्न थयुं, नीपधुं.
For Private & Personal Use Only
www.jainelibrary.org
ईरेल, सारी रीते लुझी उरेल.
सञ्चेय त्रि. (सम्+ चि+ण्यत्) खेहु रवा योग्य,
સંગ્રહ કરવા લાયક, ઢગલી કરવા યોગ્ય. सञ्चोदित त्रि. (सम्+चुद् + क्त) सारी रीते प्रेरणा डुरेल, खाज्ञा उरेल.