________________
म- मलज]
म (भ्वा. प. स. सेट् मर्बति) ४, गमन ४२. मर्मज्ञ त्रि. (मर्म जानाति ज्ञा+क) तत्त्वना भर्मने भानार मर्मन् न. ( मृ+मनिन्) ̈वनस्थान- तथैव तीव्रो हृदि शोकशङ्कर्मर्माणि कृतन्नपि किं न सोढः - उत्तर० २ । ३५ । - स्वहृदयमर्मणि नर्म करोति - गीत० ४ । शरीरनी संधिनां स्थान, तात्पर्य, रहस्य- काव्यमर्मप्रकाशिका टीका । नत्वा गङ्गाधरं मर्मप्रकाशं तनुते गुरुम् - नागेशः । तत्त्व.
मर्मभेद पुं. ( मर्मणः भेदः) भर्भस्थान उपर वागवुं ते, છાની વાત ઉઘાડી કરવી તે.
मर्मर पुं. ( मर्म तत्त्वं मर्मेत्यव्यक्तशब्दं वा राति, रा+
क) वस्त्र पांडानो शब्द ध्वनि तीरेषु तालीवनमर्मरेषु रघु० ६ । ५७ । - मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः - कुमा० ३।३१ । मर्मरी स्त्री. ( मर्म्मर + गौर ङीष् ) पित्तहा३ वृक्ष, ६ ३
६२.
शब्दरत्नमहोदधिः ।
मर्मविद् मर्मवेतृ त्रि., मर्मवेदिन् पुं. मर्म वेत्ति, विद् + क्विप्/मर्म+विद्+तृच्/मर्म वेत्ति, विद्+ णिनि) तत्त्वने भानार, मर्मस्थानने भएनार- वक्रनासस्ततोऽवादीद् रक्ष्योऽयं परमर्मवित्-कथासरित्सा० ६२ । ९० । - क्षीप्रात्रो न्यवधीद् वातान्मर्मज्ञो मर्मवेदिभिः - महा० ७ । ३५ | २० | मर्मस्थान न. ( मर्मर्णः स्थानम् ) अडुटी-जे भमरोनी
वयलो भाग, मुंह, गणुं, ढींगरा, हाथनी डोंगी, હાડકાંના સાંધાનો ભાગ.
मर्मस्पृश् त्रि. ( मर्म प्राणस्थानं स्पृशति, स्पृश् + क्विन्)
મર્મસ્થાનને પીડનાર, શરીરના સંધિસ્થાનને પીડનાર. मर्माविध त्रि. ( मर्म संधिस्थानं विध्यति, विध+क्विप् पूर्वदीर्घश्च) भर्भ स्थानने बींधनार - चिरं क्लिशित्वा मर्माविद् रामो विलुभितप्लवम् भट्टि० ५ । ५६ । शरीरना સંધિ સ્થાનને પીડનાર.
मर्य पुं. (मृ+कर्तरि यत्) भास- 'मर्याः मनुष्या' इति -भाष्यम् ।
मर्या स्त्री. ( म्रियतेऽवशिष्यतेऽत्र मृ + यत्+टाप्) सीमा, ६ - पेशो मर्या अपेक्षसे' - केतुमन्त्रे । मर्यादा स्त्री. ( मर्य्यायां सीमायां दीयते, दा+घञर्थे क+
टापू) न्यायमार्गमां स्थिति, सीमा- स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः- प्रबोधचन्द्रो० १।६। - मर्यादाव्यतिक्रमः पञ्च० १ । ३६, डी.
Jain Education International
१६७५
मर्यादिन् त्रि. (मर्यादा + अस्त्यर्थे णिनि ) भर्याधामांमां रঊनार- आस्तातापवादभिन्नमर्याद० -उत्तर० ५ । पाडोशी, सीमान्तवासी.
मर्व् (भ्वा पर. सक. सेट् मर्वति) ४, पूर्णा वु, लवु, मजवु-हवु.
मर्श पुं., मर्शण न. (मृश्+घञ् / मृश् + भावे ल्युट् ) उपदेश, सलाह, वियार (न.) उपदेश ४२वो, विचार डवो.
मर्ष त्रि., मर्षण न. (मृष् + भावे घञ् / मृष् + भावे ल्युट् ) सहनशील, सहनारयणुं (न.) सहन उखु, क्षभा saal - अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादर :- किरा० १ । ३३ । - इदं पवित्रं परमीशचेष्टितं ...यशस्यमायुस् मघौघमर्षणम्-भाग० ४।७।५८ । मर्षित त्रि. (मृष् + कर्त्तरि क्त) સહન કરેલ,ક્ષમા
रेल. (न. मृष् + भावे क्त) सहन अवु, क्षमा ४२वी. मर्षितवत् त्रि. (मृष् + कर्त्तरि क्तवतु) सहन डरनार,
ખમનાર.
मल् (भ्वा. आ. अक सेट्-मलते / चुरा० पर. मलयति)
धारा डवु, पडे, उज राजवं. मल पुं. (मलते- धारयति व्याध्यादिदौर्गन्ध्यम् मल्+अच्) पाय (पुं. मृज्यते शोध्यते, मृज् -कल टिलोपः) भेल- मलदायकाः खलाः- का० २। - छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशाशकुं० ७।३२। - वसा शुक्रमसृङ्मज्जा मूत्रपिण्डघोणकर्णविट् । श्लेष्माश्रुदुषिका स्वेदो द्वादशैते नृणां मलाः-मनु० ५।१३५। विष्टा, सोढा वगेरेनुं डीटुछाया न मूर्च्छति मलोपहतप्रासादे शुद्धे तु दर्पणतले सुलभावकाशा- शाकुं० ७। उयूर, वात-पित्त-ई, संन्ध - सर्वेषामेव रोगाणां निदानं कुपिताः मलाःमाधवकरः । पारिभाषिक भव- क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याव्रतं मलम् । मलं पृथिव्याः वाहीकाः स्त्रीणां मदश्रियो मलम्-महा० ८।४५। २३ । (त्रि मल्+ अस्त्यर्थे अच्) भेतुं पायी, हुष्ट. मलघ्न पुं. ( मलं हन्ति, हन्+टक्) शीमजानुं भूण,
(त्रि.) पायनो नाश हरनार, भजनो नाश २नार. मलघ्नी स्त्री. (मलं- विष्टां हन्ति रेचयति, हन्+टक् + ङीप् )
નાગદમની વનસ્પતિ, રાતો અઘાડો. मलज त्रि. (मलाज्जायते जन्+ड) पापथी पेछा थनार, भजथी उत्पन्न थनार. (न.) 43.
For Private & Personal Use Only
www.jainelibrary.org