________________
शैलपुत्र - शैष्योपाध्यायिका ]
शैलोद्भवा स्त्री. ( शैलस्य दुहिता / शैलस्य पुत्री / शैलराजस्य दुहिता / शैलराजस्य पुत्री / शैलराजस्य सुता / शैल राजस्यात्मजा / शैलस्य सुता / शैलस्यात्मजा / शैलेन्द्राज्जायते, जन्+ड + डाप् / शैलेन्द्रस्य तनया / शैलेन्द्रस्य, सुता / शैलेन्द्रस्यात्मजा / शैलेशाज्जायते, जन्+ड+टाप् / शैलेशस्य सुता / शैले. शस्यात्मजा / शैलेशस्योद्भवा) पार्वती, गंगा, दुर्गा. शैलपुत्र, शैलराजपुत्र, शैलराजसुत, शैलराजात्मज शैलसुत, शैलात्मज, शैलेन्द्रज, शैलेन्द्रतनय, शैलेन्द्रसुत, शैलेन्द्रात्मज, शैलेशज, शैलेशात्मज पुं. (शैलस्य पुत्रः /शैलराजस्य पुत्रः /शैलराजस्य सुतः / शंलराजस्यात्मजः /शैलस्य सुतः / शैलस्यात्मजः / शैलेन्द्राज्जायते, जन्+ड / शैलेशस्य तनयः/ शैलेन्द्रस्य सुतः / शैलेन्द्रस्यात्मजः / शैलेशाज्जायते जन्+ड / शैलेस्यात्मजः) मैनाङ पर्वत. शैलबीज पुं. (शैलं बीजं यस्य) लिलामानुं आउ शैलशिखर न. ( शैलस्य शिखरम् ) पर्वतनी टोय . शैलशिबिर न. ( शैलानां शिबिरमिव ) समुद्र. शैलशृङ्ग न. ( शैलस्य शृङ्गम्) पर्वतनुं शिखर. शैलाग्र न. ( शैलस्य अग्रम्) पर्वतनुं शिवर. शैलाट पुं. (शैलं पर्वतमटति, अट्+अण्) सिंह, डिशतलीस-पहाडी, भाशस, घोणा वर्शनी अय, मूर्ति पूभरी शैलाटी स्त्री. (शैलाट + स्त्रियां जाति० ङीष् ) सिंहा,
शब्दरत्नमहोदधिः।
लीसडी (शैलस्य आत्मजा) दुर्गा, पार्वती. शैलादि पुं. (शिलादस्यापत्यं, इञ्) शिवनो पार्श्वयर-नंही. शैलालिन् पुं. ब. व. (शिलालिना मुनिना प्रोक्तं नटसूत्रमधीयते णिनि) 12, नर्त
शैलिक्य त्रि. (गर्हितं शीलमस्त्यस्य ठन्, शीलिकः स्वार्थे ष्यञ्) पाखंडी, ढोंगी, धूर्त. शैली स्त्री. ( शीलमेव स्वार्थे ष्यञ् ङीपि यलोपः) यारित्र्य, रीत, वर्तशुद्ध, संडेत अभिव्यक्ति प्रायेणाचार्याणामियं शैली यत् स्वामिप्रायमपि परोपदेशमिव वर्णयन्ति मनु० १।४ । लेह, व्यारा सूत्रनुं संक्षिप्त विवर शैलुक (पुं.) खेड भतनुं आड. शैलूष पुं. (शिलूषस्यापत्यं अण्) जीसीनुं आड, नट,
आः शेलूषापसद ! वेणी० १ । - एते पुरुषाः सर्वमेव शैलूषजनं व्याहरन्ति - वेणी० १. । अवाप्य शैलूष वैष भूमिकाम् - शिशु० १।६९ । ४१, संगीतमां तास सपना? भाएास, गवैयो.
Jain Education International
२००३
शैलूषिक पुं. (शैलूषं तद्वृक्तिमन्वेष्टा ठक् ) नटवानो उपरी, मुख्य नट, नटनो धंधो डरनार. शैलूषिकी स्त्री. ( शैलूषिक + स्त्रियां जाति० ङीष् ) मुख्य नटनी स्त्री, मुख्य नटी. शैलेन्द्रस्थ पुं. ( शैलेन्द्रे हिमालये तिष्ठति, स्था+क) ભૂર્જવૃક્ષ-ભોજપત્રનું ઝાડ.
शैलेय न. (शिलायां भवम्, शिला + ढक् ) खेड भतनुं सुगंधी द्रव्य - शैलेयगन्धीनि शिलातलानि रघु० ६ । ५१ । (त्रि. शिलायां भवः शिलाया इदं वा ढक् ) शिलामां होनार धनार, पर्वत सरजुं शिवानुं, शिक्षा संबंधी. (पुं. शिला + ढक् ) सिंह, लमरो.
शैलेयी स्त्री. (शैलेय+ स्त्रियां जाति० ङीष् ) पार्वती, गंगा, लभरी, सिंहए ..
शैल्य (न.) पथ्थर ठेवु उहए। थयुं, यहान. शैव न ( शिवमधिकृत्य कृतो ग्रन्थः, शिव + अण् ) शिवपुराश-वेहव्यास इत भेड पुराएाः, (शिव + अण्) शेवाण, खार्द्रा नक्षत्र. (त्रि. शिवस्येदं अण् ) शिवनुं शिव संबंधी. (त्रि. शिवो देवताऽस्य अण्) शिवनी लड़त, शिव भेनी हेव छे ते. (पुं. शिव + अण्) धंतूरी, खेड भतनो खायार.
शैवल, शैवाल, शैवालक पुं. (शी+वलञ् / शी+वालञ्/ शैवाल + स्वार्थे कप्) शेवाण -"सरसिजमनुविद्धं शंवलेनाऽपि रम्यम् । मलिनमपि हिमांशोः लक्ष्म लक्ष्मी तनोतु । - शाकुं० १।२० । (न. शी+वलञ्)
पद्माष्ठ.
शैवलिनी स्त्री. (शैवल + इनि + ङीप् ) नही. शैव्य पुं. (शिवेर्गोत्रापत्यं ञ्य) शिषि गोत्रनो भेड राम,
ઘોડો, કૃષ્ણના ચાર ઘોડામાંનો એક ઘોડો. शैशव न. ( शिशोर्भावः शिशु + अण्) जाणड्याशु जाल्यावस्था - शैशवेऽभ्यस्तविद्यानाम्-रघु० ११८ | - शैशवात् प्रभृति पोषितां प्रियां उत्तर० १।४५ । शैशिर न., शेष (पुं.) (शिशिर + स्वार्थे अण् ) शिशिर
ऋतु. (त्रि. शिशिरस्येदं अण् ) शिशिर ऋतूनुं, शिशिर ऋतु संजन्धी -"प्रायः शैशिर एष संप्रति मरुत् कान्तासु कान्तायते" भर्तृहरिः । यात पक्षी. शैशिरी स्त्री. ( शैशिर + स्त्रियां जाति० ङीष्) अणी यडली. शैष्योपाध्यायका स्त्री. (शिष्योपाध्याययोः कर्म वुञ् +टाप्) શિષ્ય અને ઉપાધ્યાયનું કર્મ-શિષ્યને ભણાવવાનું કાર્ય.
For Private & Personal Use Only
www.jainelibrary.org