________________
२००२ शब्दरत्नमहोदधिः।
[शेवाला-शैलदुहित शेवाला स्त्री. (शेवाल+टाप्) भामांनी वनस्पति. | शैरीय, शैरेयक पुं. (शिरा+छण्/शिरा+ठक्) मे. शेष पुं. (शेषति सङ्कर्षति, शिष्-हिंसायां+अच्) शेषना तनुं 3-5जी. जी.जी.टी.
" वहति भुवनश्रेणी शेषः फणा फलकस्थिताम्". | शैर्षच्छेदिक त्रि. (शीर्षच्छेदमर्हति, ठञ्) माथु १५वा भर्तृ -हरिः । ४२म, 401, डाभगवानना दाय, व २वा योग्य.
णमूर्ति, ५२४॥ त्रि. शिष् + अच) 64युस्तथा छत२ / शैल न. (शिलाया भवम्, शिला+अण) शिसात, वस्तु, -न्यषेधि शेषोऽप्यनुयायिवर्गः-रघु० २।४। मे तनु सुगन्धित द्रव्य, ता२क्ष्य शेस. (पुं. शिला: अवशिष्ट . ऋणशेषोऽग्निशेषश्च व्याधिशेषस्तथैव
सन्त्यस्मिन् अण्) पर्वत -शैलो मलयदुर्दुरौ-रघु० च । पुनश्च वर्धते यस्मात् तस्माच्छेषं न कारयेत्
४५१ । पर्वत. -"शैले शैले न माणिक्यं मौक्तिकं चाणक्य० ४० । विशनी शय्या उपे संसारनी मार
न गजे गजे । साधवो नहि सर्वत्र चन्दनं न वने वडन. ४२५। ३५ -किं शेषस्य भरव्यथा न वपुषि
वने"-उद्भटे । (त्रि. शिलायाः इदं, शिला+अण) क्ष्मां न क्षिपत्येष यत्-मुद्रा० २।१८ ।
शिक्नु, शिक्षा संबंधी, पथ्थरनु. शेषकाल पुं. (शेषश्चासौ कालश्च) भ२४.सबाडीन.
शैलक न. (शैल+कन्) शैलेय. ध द्रव्य,
शित. समय.
शैलगन्ध न. (शैलस्य गन्धो यत्र) मे तन न. शेषभाग पुं. (शेषश्चासौ भागश्च) usीनो माय.
शैलगर्भा स्त्री. (शैलं गर्भे यस्याः) औषधमा उपयोगी शेषभुज त्रि. (शेषं भुङ्क्ते, भुज+क्विप्) 48. २३९,
એક જાતનો ધોળો પત્થર.
शैलज न. (शैले पर्वते जायते, जन्+ड) 2. तनु मानार, अहुजाना२. शेषभोजन न. (शेषस्य भोजनम्) ७i3j, buuj, ते,
सुगन्धी द्रव्य.
शैलजा स्त्री. (शैले पर्वते जायते, जन्+ड+टाप्) બાકી રહેલું ખાવું.
गपी५२, दुहवी, पावत -अवाप्तः प्रागल्भ्यं शेषरात्रि स्री. (शेषं रात्रेः एकदेशि स०) त्रिन
परिणतरुचः शैलतनये ! काव्य० १०. । सैहली माडीनो माग
श६ मी, ou. शेषशयन, शेषशायिन् पुं. (शेषः अनन्तः शयनं
शैलधन्वन् पुं. (शैलवत् दृढं धनुरस्य धनुषो धन्वन्नादेशः) __ यस्य/ शेष+शी+णिनि) नारायए, वि.
माहेव. शैक्ष त्रि. (शिक्षामधीते, वेत्ति वा शिक्षा+अण्) शिक्षा
शैलधर पुं. (शैलस्य गोवर्द्धनस्य धरः) श्री... ગ્રન્થને ભણનાર કે જાણનાર.
शैलनाथ, शैलनिर्यास, शैलसंभव, शैलसार न., शैखरिक, शैखरेय पुं. (शिखरे प्रायेण भवतीति,
पुं., शैलाज न., शैलपति, शैलराज, शैलेन्द्र, शिखर+ठन/शिखर+ढञ) मघा वनस्पति.
शैलेश पुं. (शैलानां नाथ इव/शैलः निर्यासः/शैले शैघ न. (शीघ्रस्य भावः अण्) 6तावण, ७५, वे. संभवति। शैलस्य सार इव/शिलायां जायते, शैत्र्य न. (शीघ्र+ष्यञ्) स्थूर्ति, त्वरित५j..
जन्+ड+स्वार्थे अण्/शैलानां पतिरिव/शैलानां राजा शैत्य न. (शीतस्य भावः ष्यञ्) शीतmj, ४७. समा० टच्/शैल इन्द्र इव/ शैलानामीशः) उिमालय शैथिल्य न. (शिथिल+भावे ष्यञ्) शिथिAj, alcuuj पर्वत, शिक्षाकत. અદઢ સંયોગ, ડરપોકપણું.
शैलपत्र पुं. (शैलमिव सुगन्धिपत्रं यस्य) जीबीनु . शैनेय पुं. (शिनेोत्रापत्यं, शिनि+ढक्) सात्या नामे | शैलभित्ति पुं. (शैलं भिनत्ति, भिद्+क्तिच्) पत्थर याव.
___ोतरवार्नु, 215.. शैन्याः पुं. ब. व. (शिनि+घञ्) शनि- संतान- | शैलरन्ध्र पुं. (शैलस्य रन्ध्र इव) पर्वतमा गुई. वंशd.
शैलदुहित, शैलपुत्री, शैलराजदुहितृ, शैलराजपुत्री, शैल्य (पु.) नो. घोरे, शिनि गोत्रनो मे. २0. | शैलराजसुता, शैलराजात्मजा, शैलसुता, शैल्या (स्त्री.) इयानी त. नामनी मे. नायि.51, २८% | शैलात्मजा, शैलेन्द्रजा शैलेन्द्रतनया, शैलेन्द्रसुता,
ઘુમસેનની પત્ની, સત્યવાનની માતા. | शैलेन्द्रात्मजा, शैलेशजा, शैलेशसुता, शैलेशात्मजा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org