________________
शुद्ध स्त्री.
१९९४ शब्दरत्नमहोदधिः।
[शुद्धा-शुभ शुद्धा स्त्री. (शुद्ध+स्त्रियां टाप्) 12351, सार्नु, जी, | शुनःशेफ पुं. (शुन इव शेफोऽस्य अलुक् समा.)
विश्वामित्रानो शिष्य में मुनि, 20.5 मुनिना पुत्रशुद्धानुमान न. (शुद्धं अनुमानं) होषविनानु, अनुमान.. अम्बरीषेण यज्ञार्थं क्रीतः विश्वामित्रेणरक्षितः-रामा० शुद्धान्त पुं. (शुद्धः निर्दोषः अन्तः पर्यन्तो यस्य) । ६१ सगें ।
नानपान, नानपानमा २४सी स्त्री- स | शुनक पुं. (शुन इव कन्) दूत, ते. नाम भृगुवंशमi तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः-कुमा० ६।२२।- उत्पन्न . भुनि. शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य-शकुं० शुनकचञ्चुका, शुनकचिल्ली स्त्री. (शुनकस्येव चञ्चुः १।१७। (पुं. शुद्धस्य शुद्धः वा अन्तः) सूतनी ___पत्रे यस्याः कप्/शुनकप्रिया चिल्ली) मे तनो छो-अन्त.
छो3. शुद्धान्तपालक पुं. (शुद्धान्तस्य पालकः) ४नानानानो शुनकी स्त्री. (शुनक+स्त्रियां जाति. ङीष्) तरी. ५३३००२- वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः | शुनाशीर, शुनासीर पुं. (शुष्ठु नासीरं यस्य पृषो०/ शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते- ___ सुष्ठु नासीरं यस्य) छन्द्र- शुनाशीरो द्वितालव्यः मात्से. १८९अ० ।
शुनासीरो द्विदन्त्यकः । तालव्यादिर्दन्त्यमध्यः शुद्धान्ता स्त्री. (शुद्धान्तः आश्रयत्वेनास्त्स्या इति अच् । शुनासीरश्च दृश्यते-अमरटीकायां भरतः । धुवउ.
टाप्) २५५८- शुद्धान्तश्च विशुद्धान्ते शुद्धान्ता | शुनि पुं. (शुनति क्षिप्रं गच्छति, शुन्+इन्) इतरी. राजयोषितः- धरणिः ।
शुनी स्त्री. (शुनि+स्त्रियां ङीप्) दूतरी- अस्मद्वायं घृतवती शुद्धापझुति स्त्री. (शुद्धा अपह्मतिः) ते. नामनो में शुनीव हविरध्वरे-भाग० ९।१८।११। आनो वसो.
सायं.२. - शुद्धापहनुतिरन्यस्यारोपार्थो धर्मनिहवः । शुनीर पुं., शुन्य न. (शुनी+संघार्थे र/शुनीनां समूहः नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् -चन्द्रालोके ।। यत्) द्रूतरीमोनो समूड. शुद्धि स्त्री. (शुद्ध+भावे क्तिन्) पवित्रता, स्व.२७ता, शुन्ध (चु. उभ. सेट-शुन्धयति-ते/भ्वा. प. स. નિર્દોષપણું, ધોવું, સાફ કરવું, વૈદિકકર્મ યોગ્યતા सेट्शुन्धति) शुद्ध थj अ. शुद्ध ४२. सक. । संपा63 . सं२७२, हुवी- स्मरणाच्चिन्तनाद् शुन्ध्यु पुं. (शुन्ध+युच् तस्य न अनादेशः) वायु. वापि शोध्यते स हि पातकात् । तेन शुद्धिः समाख्याता शुम्भ (तुदा. प. सेट-शुभति) ही५j, utej अक.
देवी रुद्रतनौ स्थिता-देवी पु० ४५ अ०। __ महन ७२ सक. । शुद्धिकन्द पुं. (शुद्धिफल: कन्दः) धोगो ४६, पवित्र | शुन्य त्रि. (शून्य-पुषो.) मादी, सूनुं शून्य- शुन्यं वासगृहं उन्६.
विलोक्य शयनादुत्थाय किञ्चित् शनैर्निद्राव्याजमुपाशुद्धोदन पुं. यमुनिना पिता.
गतस्य सुचिरं निर्वर्ण्य पत्युमुखम्-सा०द०३. परि० । शुद्धोदनज, शुद्धोदनजात, शुद्धोदनतनय, शुद्धोदन- | शुभ (तुदा. प. सेट-शुभति/भ्वा. आ. अ. सेट
तनुज, शुद्धोदनपुत्र, शुद्धोदनसुत, शुद्धोदनसूनु, | शोभते) Elug, NuAjशोमj, अ., हिंसा 5२वी. शुद्धोदनात्मज पुं. (शुद्धोदनात्, जायते, जन्+ड/ स. । शुद्धोदनात् जातः/शुद्धोदनस्य तनयः/शुद्धोदनस्य | शुभ न. (शुभ+क) भगण, शुभ- अहो ! मूर्योऽयमशुभं तनुजः/शुद्धो दनस्य पुत्रः/शुद्धोदनस्य सुतः/शुद्धोदनस्य | शुभमित्यभिनन्दति-कथासरित्० १२४।११२ । स्याए,
सूनुः/शुद्धोदनस्य आत्मजः) बौद्ध ॥श्य मुनि.. । ५.18, मे यरनगर. (पुं. शोभते शुभ+क) शुध् (दिवा. प. अनिट्-शुध्यति) पवित्राथj, शुद्ध थj, જ્યોતિષપ્રસિદ્ધ એક યોગ.
समाप्त. यj, अ पवित्र २j, शुद्ध ४२j, समाप्त | शुभ त्रि., शुभयु पुं. (शुभ+क/शुभम् अस्त्यर्थ युच्) ४२. स.
शुभ, Hin, स्यावाणु, सा- पञ्चाशत् तु शुन् (तुदा. प. स. सेट-सुनति) ४.
भवेद् दण्डः शुभे, मृगपक्षिषु-मनु० ८।२९७ । शुन पुं. (शुन्+क) दूतो- कुक्कुरस्तु शुनिः श्वानः । -अधिकं शुशुभे शुभं युना द्वितयेन द्वयमेव सङ्गतम्कपिलो मण्डलः शुनः- अमरटीकायाम् भरतः । । रघु० ८।६। ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only