________________
शुचिमल्लिका-शुद्धवास शब्दरत्नमहोदधिः।
१९९३ शुचिमल्लिका स्त्री. (शुचिश्चासौ मल्लिका च) भोरी, | शुण्डाल पुं. (शुण्डा+अस्त्यर्थे लच्) tथी. બટમોગરો.
| शुण्डिनी स्री. (शुण्डा+इनि+ङीप्) UAg0, ६३ वेयरी शुचिरोचिस् पुं. (शुचिः शुक्लं रोचिरस्य) यन्द्र, दू५२ ___छुरी. (त्रि. शुचि शुक्लं रोचिः किरणं यस्य) 6°°५५ । शुण्डिमूषिका स्री. (शुण्डिनी मूषिकेव) ७ ८री. अन्तिवाणु, घोj.
शुण्डी ली. (शुण्डाकारोऽस्त्यस्याः, अच्+गौरा. ङीष्) शुचिवत त्रि. (शुचि व्रतं यस्य) पवित्र व्रतवाणु- अथ हाथी , मे. उ.
तु वेत्सि शुचिव्रतमात्मनः-शकुं० ५।२७। (पुं. शुचि शुतुद्रि (स्त्री.) . नाम नही. व्रतमस्य) पुंडरी वृक्ष. (न. शुचि च तत् व्रतञ्च) शुद्ध न. (शुध्+क्त) सैंधव , भरी, ३W. (त्रि. पवित्रत.
शुध् + कर्मणि क्त) 34u, निष- सर्वे च शुचिश्रवस् पुं. (शुचि श्रवो यस्य) विY, (त्रि.)
शुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्ध्यै-बृहत्संहितायाम् । પવિત્ર યશવાળું.
शुद्ध-पवित्र- काप्यभिख्या तयोरासीत् व्रजतो शुचिस्मित त्रि. (शुचि स्मितं यस्य) भन्६ हास्यवाणु.
शुद्धवेशयोः-रघु० ११४६। -अन्तः शुद्धस्त्वमपि भविता शच्य (भ्वा. प. सेट-शुच्यति) नहावं. स्नान. १२व
वर्णमात्रेण कृष्णः-मेघ० ४९। अन्वमीयत शुद्धति अ., अभिषे ४२वो, स.व. staal, मथ, पी.3j,
शान्तेन वपुषैव सा-रघु० १५७७ । स्वच्छ, धोj. नीयोj, Airg, संधान ४२- स. ।
शुद्धकोटि स्त्री. (शुद्धा चासौ कोटिश्च) त्रि.नी. स२८. शुण्टि, शुण्ठि, शुण्ठी, स्त्री., शुण्ठ्य न. (शुठि+इन्+
બાજુ, ચતુષ્કોણની સરલ બાજુ, નિર્દોષ પક્ષ. टठयोरभेदात्/शुठि+इन् वा ङीप्/शुठि+इन्+ङीप्/ शुठि+यत्) सूं.
शुद्धजङ्घ पुं. (शुद्धा जङ्घा यस्य) गधेो. शुटीर पुं. (शौटीर+पृषो.) वीर, शूरवी२.
शुद्धजची स्त्री. (शुद्धजङ्घ+स्त्रियां ङीष्) ग... शुटीरता स्त्री., शुटीरत्व न. (शुटीरस्य भावः, तल्+टाप्
शुद्धता स्त्री., शुद्धत्व न. (शुद्धस्य भावः, तल+टाप्त्व) शौथ, ५२म, वीरता...
त्व) पवित्रता, स्वच्छता, घोगा, शुद्ध५. शुठ (भ्वा. प. स. सेट-शोठति) गति. 12514वी. (चु.
शुद्धदत् त्रि. (शुद्धा दन्ता यस्य दतादेश) स्वच्छ उभ. सक. सेट-शोठ्यति-ते) माणस. १२वी,
तवj. सुन
शुद्धधी स्त्री., शुद्धबुद्धि त्रि. (शुद्धा चासो धीश्च) थवं. शुण्ठ (चु. भ. स. सेट-शुण्ठयति-ते/भ्वा. प. स.
पवित्र सुद्धि. (त्रि. शुद्धा धीर्यस्य/शुद्धा बुद्धिर्यस्य) सेट- शुण्ठति) शोध.
शुद्ध ध्यान. ४२८२, शुद्ध बुद्धिuj. (स्री. शुद्धा शुण्ड पुं. (शुन्+ड तस्य नेत्वम्) महर्नु अ२५१, बाथी
चासौ बुद्धिश्च) पवित्र बुद्धि. सूट.
शुद्धमति त्रि. (शुद्धा मतिर्यस्य/स्री. शुद्धा चासौ मतिश्च) शुण्डक पुं., शुण्डिका स्त्री. (शुण्ड+संज्ञायां कन्/ पवित्र बुद्धि, शुद्ध बुद्धि- उपकारिणि विश्रब्धे शुद्धमतौ शुण्डा+कन+टाप् अत इत्वम्) ३व्यना२-४ा.
| यः समाचरति पापम्-हितो० १८०। माम.४२% नी. शुण्डा स्त्री. (शुण्ड+स्त्रियां टाप्) हाथीनी सूट, ४३
પત્ની-રુક્મિણીની માતા (૬) ગઈ ઉત્સર્પિણીમાં થયેલા પીવાનું સ્થળ, દારૂની દુકાન, દારૂ, વેશ્યા, પાણીની २१मा छैन तीर्थ७२- अभि०चिन्ता० । __&lisी, कुए स्त्री, भगना. ६i30. शुद्धमांस न. (शुद्धं मांसं यस्य) तनु ५४ शुण्डापान न. (शुण्डा सुरा पीयतेऽत्र, पा+आधारे मांस.
ल्युट) ६८३ पीवान स्थ, ३ पावते. शुद्धवध पुं. (शुद्धश्चासौ वधश्च) व वध. शुण्डार, शुण्डिन् पुं. (शुण्डा+अस्त्यर्थे र/ शुद्धवनल्ली स्त्री. (शुद्धा चासौ वल्ली च) गणो,
शुण्डा+अस्त्यर्थे इनि) ८३ वेयन.२ ४६ue, tथी.. पवित्रता शुण्डारी, शुण्डाली स्त्री. (शुण्डार+स्त्रियां जाति. ङीष्/ शुद्धवास त्रि. (शुद्धं वासो यस्य) पवित्र वस्त्रवाणु,
शुण्डाल+स्त्रियां जाति. ङीष्) 20. । (न. शुद्धं वासः) पवित्र वस्त्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org