________________
शाश्वती-शिंशपा] शब्दरत्नमहोदधिः।
१९७७ शाश्वती स्त्री. (शश्वत्+स्त्रियां ङीष्) पृथ्वी, योगमाया. | शास्त्रगण्ड, शास्त्रगत पुं. (शास्त्रं गण्डे यस्य/ शास्त्रे शाष्कुल (त्रि.) मांस. पाना२.
गत इव) शस्त्र ना२. शाष्कुलिक न. (शष्कुल+समूहार्थे ठक्) ४ीमोनो शास्त्रचक्षुस् न. (शास्त्रस्य चक्षुः) व्या४२५३॥स्त्र, समूह.
___ (२स्त्रीने समवना२ ५). शास् (अदा. आत्म. सक. सेट-आशास्ते) माशाह | शास्त्रचारण पुं. (शासां चारयति प्रचारयति,
मावा, (घ, १२ मा धातु “आङ्" पूर्व भावे चर्+णिच्+ल्यु) २॥स्त्रीनो प्रया२ ४२८२. छ) -“इदं कविभ्यः पूर्वेभ्यो नमो वाकं प्रशास्महे". शास्त्रज्ञ, शास्त्रदर्शिन्, शास्त्रदष्ट्र, शास्त्रविद् त्रि. (शास्त्रं उत्तररामचरिते । अदा. द्वि. प. सेट-शास्ति) आशा जानाति ज्ञा+क/ शास्त्रं पश्यति, दृश्+णिनि/ शास्त्रं रामवी, तसj, ६२७j, 33, 6५श हेवी -स पश्यति, दृश्+तृच्/शास्त्रं वेत्ति, विद्+क्विप्) २॥स्त्री. किंसखा साधु न शास्ति योऽधिपम्-किरा ० १।५।
एन२. -शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्-भग० २।७।।
शास्त्रज्ञता स्त्री., शास्त्रज्ञत्व न. (शास्त्रज्ञस्य भावः आशा ४२वी, शिक्षा १२वी, शासन २j .
__ तल्+टाप्-त्व) शास्त्रीने वा५९. अनन्यशासनामुवीं शशासैकपुरीमिव-रघु० १।३०।
शास्त्रज्ञान न. (शास्रस्य ज्ञानम्) शास्त्रानु, शान. तस्मिन्नायोधनं वृत्तं लक्ष्मणायाशिषन्महत्-भट्टि० ६।२७ ।
शास्त्रतत्त्व न. (शास्त्रस्य तत्त्वम्) शास्त्रानु. २४स्य. व. आ+शास् -lal वो -ऋक्छन्दसो
शास्त्रतत्त्वज्ञ, शास्त्रतत्त्वदर्शिन् पुं. (शास्त्रतत्त्वं जानाति, आशास्ते- शकुं० ४। मा. रामवी-सर्वस्मिन्
ज्ञा+क/ शास्त्रतत्त्वं पश्यति, दृश्+णिनि) शस्त्रीन। वयमाशास्महे-शकुं० ७, आशासतं ततः शान्तिमस्नु
२७स्यने ना२, ठोषी. रग्नीनहावयत्-भट्टि० १७।१। प्र+शास् -शजवj,
शास्त्रतस् अव्य. (शास्त्र+पञ्चम्यर्थे तसिल्) शास्त्रोथी, 64. आपको, माहेश. ४२५ो -प्रशाधि यन्मया
शस्त्र प्रभारी, शास्त्रानुसार.. कार्यम्-मार्कण्डेय० । सन. ४२j -द्यां प्रशाधि
शास्त्रदृष्ट, शास्त्रीय, शास्त्रोक्त त्रि. (शास्त्रेण शास्त्रे वा गलितावधि-कालम्-नैष० ५।२४।-नमोवाकं प्रशास्महे
दृष्टम्/ शास्त्रेण विहितः छ। शास्त्रेण शास्त्रे वा उत्तर ०१।१।
उक्तम्) शास्त्रमा प्रतिपादन ३८, शास्त्रोt-“तदहं शासन न. (शास्+भावे ल्युट्) , हुम -तरुभिरपि
दृष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा"-रामायणे । देवस्य शासनं प्रमाणीकृतम्-शकुं० ६। शिक्षा, ५२,
शास्त्रशिल्पिन् त्रि. (शास्रं तज्ज्ञानं शिल्पमिवाऽस्त्यस्य લખેલો દસ્તાવેજ, ખત, આજ્ઞાપત્ર, રાજાએ આપેલી
इनि) शास्त्र शान 6५२ बना२-मावि मामि -अहं त्वां शासनशतेन योजयिष्यामि-पञ्च०१।
यतावना२. (पुं. शास्त्रं शिल्पमस्यास्ति इनि) श्भीर शासनहर पुं. (हरतीति, ह+अच्, शासनस्य हरः)
देश. હુકમ લઈ જનાર-લાવનાર દૂત.
शास्त्रसिद्ध त्रि. (शास्त्रे शास्त्रेण वा सिद्धम्) शस्त्रना शासितृ, शास्तृ त्रि. (शास्+तृच्) हुम ४२ना२, AL કરનાર, શિક્ષા કરનાર, શાસન કરનાર.
પ્રમાણથી નિર્ણય કરેલ, શાસ્ત્રથી નિશ્ચિત કરેલું.
शास्त्रातिक्रम पुं. (शास्त्रस्य अतिक्रमः) शस्त्रानु, धन. शास्तृ पुं. (शास्+उणा. तृन्) २%, पाध्याय, गुरु, पित -स राजा पुरुषो दण्डः स नेता शासिता च
| शास्त्राभिज्ञ, शास्त्रिन् त्रि. (शास्त्रस्य अभिज्ञः। शास्त्रं सः-मनौ० ७।१७। बुद्धवि.
वेत्त्यधीते वा, इनि) स्त्र 201२-अभ्यासी, शास्त्र न. (शास्+ष्ट्रन्) ॥२७. -"यस्य नास्ति स्वयं
શાસ્ત્રોમાં પારંગત વિદ્વાન. प्रज्ञा शास्त्रं तस्य करोति किम" -पञ्चतन्त्रे । - शास्य त्रि. (शास्+ण्यत्) शासन. २ योग्य-शिष्य. शास्त्रेष्वकुण्ठिता बुद्धिः -रघु० १।१९। हितानुशासन
शि (स्वा. उभ. स. अनिट् शिनोति-ते) ४ ४२, अन्य, भ, आशा, ३२मान.
તીર્ણ કરવું, ધાર કાઢવી. शास्त्रकर्तृ, शास्त्रकार, शास्त्रकृत् पुं. (शास्त्रं करोति,
शि पुं. (शो+कि) शिव, साई नसीन, Aiति, भinesdl. कृ+तृच्/ शास्रं करोति, कृ+अण्/ शास्त्रं करोति,
शिंशपा स्त्री. (शिवं पाति, पा+क पृषो० टाप् च) कृ+क्विप् तुक् च) ॥२३ ४२४२.
शीशमानु, काउ, अशोऽवृक्ष. -"शिंशपा कटुका तिक्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org