________________
१९७६
शब्दरत्नमहोदधिः।
[शालिक-शाश्वत
शालिक त्रि. (शालाया इदं, शाला+ठक) शान | शालेया स्त्री. (शालेय+स्त्रियां टाप्) मिश्रेया श६ हुमो.
शशा संधी (पुं.) सणवी, १९८४२, ४ात. शालोत्तर पुं. (शालः उत्तरे यस्य) त. नामे में. म. शालिञ्च, शालिञ्चम पुं. (शालिं चमति, चम्+अच्) | शाल्मल पुं. (शाल+मलच्) २ामान आउ, ते नामे એક જાતનું શાક.
એક બેટ, ગરુડની રાજધાનીનો એક પર્વત. शालिता स्त्री. शालित्व न. (शालिनः भावः, तल्+टाप- शाल्मलि पुं., शाल्मली स्त्री. (शाल+मलिच्/शाल+मलिच्
त्व) शोमवा, योग्यता, विश्वास, वडिवट, | वा स्त्रियां ङीप्) 2ीमणानु, आ3, भोय२२, ते ना. ભોગવટો.
म. ट. शालिदला, शालिपर्णी स्त्री. (शालेर्दलमिव दलमस्याः/ शाल्मलिक पुं. (शाल्मलिरिव कायति, कै+क) उिनु,
शालेरिव पर्णान्यस्याः ङीप्) वनस्पति सासव, 3. માષપર્ણ.
शाल्मलिन् पुं. (शाल्मल+इन्) २७५क्षी.. शालिन् त्रि. (शाल+णिनि) शामना२- चन्दनचर्चित- शाल्मलिवेष्ट, शाल्मलीवेष्ट, शाल्मलिवेष्टक, शाल्मली
नीलकलेवपरपीतवसनवनमाली केलिचलन्मणिकुण्डल- वेष्टक पं. (शाल्मलिं विष्टयति, वेष्ट + अण् । मण्डितगण्डयुगस्मितशाली-गीतः । युति (
धरी शाल्मलिवेष्ट+कन्/शाल्मलीवेष्ट+संज्ञायां कन्) આ શબ્દ સમાસને છેડે આવે છે.)
भोयरस... शालिनी स्त्री. (शालिन्+ङीप्) डिएट, स्वामिनी, शाल्मलीकन्द पुं. (शाल्मल्याः कन्दः) शामगार्नु भूप. એક છંદનું નામ.
शाल्मलीफल न. पुं. (शाल्मल्याः फलम्/शाल्मल्याः शालिनीकरण न. (अशालिनः शालिनः लज्जितः क्रिय- इव फलं यस्य) शीमगार्नु ३५.
तेऽनेन शालिन+च्चि+कृ+करणे ल्युट) ति२२४१२. शाल्व पुं. (शाल+व) तेनामे . हेश, ते ना. स. शालिपिष्ट न. (शालेः पिष्टमिव शुभ्रत्वात्) २६टिमल.. २४%. शालिवाहन (पु.) ते. नामे मे. २0%t.
शाल्वण (पु.) 'सुश्रुतम. स. . मौषध. शालिहोत्र पुं. (शालयो हूयन्तेऽत्र, हु+ष्ट्रन्) घोट, शाव, शावक पुं. (शव्यते प्राप्यते इति, शव्+घञ्/ અશ્વશાસ્ત્ર પ્રવર્તક એક રાજા.
शाव एव, स्वार्थे कन्) बाण, अय्यु -शिलाविशालिहोत्री स्त्री. (शालिहोत्र+स्त्रियां जाति० ङीष्) घो.. भङ्ग गराज शावः तुझं नगोत्सङ्गमिवारुरोह-रघु० ६।३। शाली स्त्री. (शाल्+ अच्+गौरा० ङीष्) आणु०२, २us. -सारङ्गी सिंहशावं स्पृशति सतधिया नन्दिनी शालीन त्रि. (शालामर्हति, शाला+ख) वाणु- व्याघ्रपोतम्-सुभा० । (त्रि. शवस्येदं. शव+अण) निसर्गशालीनः स्त्रीजन:-मालवि० ४। विनीत, सशश, शबर्नु, शमसंबंधा. समान.
शावर पुं. (शवराणामयं, शवर+अण्) ५५५, अ५२५, शालीनता स्त्री., शीलनत्व न. (शालीनस्य भावः, दोधरन, 3. (न. शवरेण प्रोक्तं, अण) २५२२वामी तल्+टाप्-त्व) नि.[४°५j. बेशरम५.
इत. भीमासमाष्य' (त्रि. शवरस्येदं, शवर+अण्) शालीना स्त्री. (शालामर्हति, शाला+ख+टाप्) वरियाणा शम२-भावतिन, भील. संबन्धी.. सुवा, शतपुष्पी.
शावरभेदाक्ष त्रि. (शावरभेदस्याक्षीव षच् समा० स्वार्थे शालु, शालुक न. (शाल+उण्/शाल+ उकञ्) पोय अण्) dig. વગેરેનું મૂળ, જાયફળ, કષાય દ્રવ્ય, ચોર નામે સુગન્ધિ शावरी स्री. (शवरस्य प्रिया, अण्+ ङीप्) .शशीली. द्रव्य, ३२. (पुं. शाल+उण) हेही.
વનસ્પતિ, તે નામે એક વિદ્યા. शालुर, शालूर, शालूक पुं. (शाल+उरच्-शाल+ शाश्वत त्रि. (शश्वद् भवं, शश्चद्+अण्) नित्य सतत, उरच्/शाल+उकञ्) 2351
डशन -"मा निषाद प्रतिष्ठां त्वं अगमः शाश्वतीः शालुरी, शालूकी स्त्री. (शालुर+स्त्रियां जाति० ङीष्/ समाः । यत्कौञ्चमिथुनादेकं अवधीत् काममोहितःशालूक+स्त्रियां जाति० ङीष) हेडी..
रामायणे (पुं. शश्चत्+अण) शिव, व्यास. (न. शालेय पुं. (शालायां भवः ढक्) मधुरि वनस्पति, शश्वत्+ अण्) ५२८५४-मोक्ष, स्व० -प्रवृत्तिश्च ડાંગરનું ખેતર.
निवृत्तिश्च नियतः शाश्वतो ध्रुवः-महा० १३।१७।३२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org