________________
शस्त्रकार-शाकचुक्रिका शब्दरत्नमहोदधिः।
१९६९ शस्त्रकार, शस्त्रकृत् त्रि. (शस्त्रं करोति, कृ+अण्/ | शस्त्राभ्यास पुं. (शस्त्रस्य अभ्यासः) थियार वा५२वानो
शस्त्रं करोति कृ+क्विप्- तुक् च) यया२ અભ્યાસ. બનાવનાર.
शस्त्रायस न. (शस्त्रयोग्यमयः अच् समा०) हथियार शस्त्रकोषतरु पुं. (शस्त्रकोषस्य हितस्तरुः) भपिं0 जनववार्नु वोढुं. वृक्षा
शस्त्रिन् त्रि. (शस्त्रमस्त्यस्य इनि) हथियार युत. शस्त्रग्रहण न. (शस्त्रस्य ग्रहणम्) थियार वे. शस्त्री स्त्री. (स्वल्पं शस्त्रं डीप) ७२री- पण्यस्त्रीषु शस्त्रग्राहिन्, शस्त्रधर, शस्त्रधारिन्, शस्त्रभृत् त्रि.
___ विवेककल्पलतिका शस्त्रीषु रज्येत कः-सुभा० । (शस्त्रं गृह्णाति, गृह+णिनि/शस्त्रं धरति, धृ+अच्/ शस्त्रोत्थापन न. (शस्त्रस्य उत्थापनम्) थियार शस्त्र+धृ+णिनि/शत्रं बिभर्ति, भृ+क्विप् तुक् च)
ઉઠાવવું તે. શસ્ત્ર ગ્રહણ કરનાર.
शस्प न. (शस्+प) हुमणु घास.. शस्त्रजाल न. (शस्त्रस्य जालम्) थिया२नो समूड.
शस्य न. (शस्+यत्) वृक्ष व३नु, ३५, अंतरम २३j शस्त्रजीविन, शस्त्राजीव, शस्त्रोपजीविन् पुं. (शस्त्रेण
धान्य- शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।जीवति, जीव+णिनि/शस्त्रेण आजीवति, आ+जीव्+
दुदोह मां स यज्ञायशस्याय मघवा दिवम्-रघु० १।२६ । - अच्/शस्त्रेणोपजीवति, उप+जी+इनि) थियार 6५२
शस्यक्षेत्र न. (शस्यस्य क्षेत्रम्) अनानुं क्षेत्र-त२. જીવનાર યોદ્ધો વગેરે.
शस्यध्वंसिन् पुं. (शस्यं ध्वंसयति, ध्वंस्+णिच्+णिनि) शस्त्रत्याग पुं. (शस्त्रस्य त्यागः) थिया२ छोउ ते..
એક જાતનું ઝાડ. (ત્રિ) ખેતરના અનાજનો નાશ शस्त्रत्यागिन् त्रि. (शस्त्रत्याग+अस्त्यर्थे इनि) थियार
२ना२. छोउना२.
शस्यभक्षक, शस्यभक्षिन् त्रि. (शस्यस्य भक्षकः। शस्त्रधारण न. (शस्त्रस्य धारणम्) थिया२ घा२४॥
शस्य भक्ष+अस्त्यर्थे इनि) सना पान२. (न. २ त. शस्त्रपाणि, शस्त्रहस्त त्रि. (शस्त्रं पाणौ यस्य/शस्त्रं
शस्यस्य भक्षणम्) अंतरर्नु अना४ प ४ ते. हस्ते यस्य) थियार मां बीयत- "नदीनां
शस्यमञ्जरी स्त्री. (शस्यस्य मञ्जरी) नवा नवा धान्य शस्त्रपाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव
વગેરેની મંજરી. कर्तव्यः स्त्रीषु राजकुलेषु च"-हितोपदेशे ।
शस्यरक्षक त्रि. (शस्यस्य रक्षकः) तरन धान्यन शस्त्रपात पुं. (शस्त्रस्य पातः) शस्त्रनु ५७j ते, थियानो
રક્ષણ કરનાર, घा १२वो त.
शस्यसूक न. (शस्यानां सूकम्) नवा धान्य वगैरेनी शस्त्रपातिन् त्रि. (शस्त्रपात+अस्त्यर्थे इनि) थियारो
मi४२. ઘા કરનાર.
शस्यसम्बर पुं. (शस्यं संवृणोति, सम्+वृ+अच्) सन शस्त्रपूत त्रि. (शस्त्रेण पूतः) युद्धम भरन॥२ पुरुष,
ॐ3. थिय॥२. 43 पवित्र- अहमपि तस्य मिथ्याप्रतिज्ञावै- | शस्यारु पुं. (शस्य+ऋ+अण्) नाना भी%83k साउ. लक्ष्यसंपादितशस्त्रपूतं मरणमुपदिशामि- जगद्धरकृत- शांशप त्रि. (शिंशपा+अण्) शीशमन, जनावेj, शीशम व्याख्या ।
संबन्धी. शस्त्रमार्ज पुं. (शस्र माष्टि, मृज्+अण) थिया२. साई | शाक पुं. न. (शक्यते भोक्तुम्, शक्+घञ्) मा , કરનાર-સજનાર.
२४- अन्यैर्नृपालैः परिदीयमानं शाकाय वा शस्त्रसंहति स्त्री. (शस्त्रस्य संहतिः) &थियानो समूड. स्याल्लवणाय वा स्यात्-जगन्नाथः (पुं.) मे तनु __ (पुं. शस्त्राणां संहतिर्यत्र) थिया२मानु, आयुधuvu. ઝાડ, સાગનું ઝાડ, સરસડાનું ઝાડ, સાથિયો, પોતાના शस्त्रहत त्रि. (शस्त्रेण हतः) थियार 43 &uयेस.. રાજ્યની હદમાં સંવતુ ચલાવનાર એક રાજા – शस्त्रहतचतुर्दशी स्त्री. (शस्त्रहतानां चतुर्दशी) गौ९. अश्विन | ખાસ કરીને શાલિવાહન વિક્રમાદિત્ય વગેરે. વદ ચૌદસ.
| शाकचुक्रिका स्त्री. (शाकेषु मध्ये चुक्रिका) मine.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org