________________
१९६८
शशक पुं. (शश + स्वार्थे क) ससलो. शशकी स्त्री. ( शशक + स्त्रियां जाति ङीष् ) ससखी.. शशत् त्रि. ( शश् + वर्तमाने शतृ) डूहीने ४. शशधर, शशभृत्, शशलाञ्छन, शशाङ्क, शशिन् पुं. ( शशं मृगभेदं धरति धृ + अच् / शशं बिभर्ति, भृ+क्विप् तुक् च / शशः मृगभेदो लाञ्छनं यस्य / शशः अङ्केयस्य / शशोऽस्त्यस्य इनि) यन्द्र, उर. शशप्लुत (लुप्त) क न. ( शश इव प्लुत ( लुप्त ) मस्मिन्) नजक्षत-नजनो उञरडो..
शशबिन्दु (पुं.) विष्णुनुं नाम, कृष्ण, ते नामे खेड
शब्दरत्नमहोदधिः ।
२.भ.
शशविषाण न. ( शशस्य विषाणम्) सससानुं शींगडु, अभावात्मक वस्तु- "कदाचिदपि पर्यटनञ्शशविषाणमासादयेन तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्" - भर्तृहरिः 2141- शशशृङ्गधनुर्धरः । शशशिम्बिका स्त्री. (शश इव शिम्बी तया कायति,
कै+क+टाप्) ̈वन्तीनो वेलो. शशाण्डुलि, शशाण्डुली स्त्री. ( अड्+उलि इदित्वात्नुम्, शशस्य अण्डुलि: / शशाण्डुलि+ स्त्रियां वा ङीप् ) 2.5 જાતની લાકડી.
शशाद, शशादन पुं. ( शशमत्ति, अद् + अण् / शश: अदनं यस्य) ४ पक्षी, इक्ष्वाडु वंशीय पुरंश्यना पितानी खेड पुत्र- शशाद ।
शशिकला स्त्री. (शशिनः कला ) यन्द्रनी दुजा. शशिकान्त न. ( शशी कान्तो यस्य) पोयसुं रात्रिमां जीसनार भज, (पुं. शशी कान्तो यस्य) थंद्रकान्त भि
[शशक-शस्त्र
शशिभूषणा, शशिमण्डना, शशिशेखरा स्त्री. ( शशी भूषणं यस्याः / शशी मण्डने यस्याः / शशी शेखरं यस्याः) દુર્ગાદેવી.
शशिकान्ता, शशिप्रिया स्त्री. (शशिकान्त + स्त्रियां टाप् / शशी प्रियो यस्याः यद्वा शशिनः प्रिया) रात्रि, હળદર, સત્યાવીસ નક્ષત્ર પૈકી કોઈપણ. शशिदेव (पुं.) इतिहेव राभ. शशिपाद पुं. (शशिनः पादः) चंद्रनुं द्विरा. शशिप्रभ न. ( शशिनः प्रियः यद्वा शशी प्रियो यस्य) ચન્દ્રને પ્રિય, ચન્દ્ર જેને પ્રિય હોય તે. शशिभास्कर पुं.द्वि. (शशी च भास्करश्च द्वन्द्व० स० ) ચન્દ્ર ને સૂર્ય.
शशिभूषण, शशिमण्डन, शशिमूर्द्धन्, शशिशेखर, शशीश, शशीश्वर पुं. (शशी भूषणं यस्य / शशी मण्डनं यस्य / शशी मूर्धनि यस्य / शशी शेखरे यस्य / शशिनः ईशः / शशिनः ईश्वरः ) शिव, महादेव.
Jain Education International
शशिरेखा स्त्री. (शशिनः रेखा यद् वा शशिनः रेखेव ) यन्द्रनी दुजा, गणो.
शशिलेखा स्त्री. (शशिनः लेखा यद्वा शशिनः लेखेव )
ઉ૫૨ પ્રમાણે, પંદર અક્ષરના ચરણવાળો એક છન્દ, शशिवाटिका स्त्री. (शशिनो वाटीव इवार्थे कन् ) साटोडी वनस्पति.
शशोर्ण न. ( शशस्य ऊर्णम्) ससवांनुं वायुं. शश्वत् अव्य. (शश + बाहुलकात् वत्) निरन्तर, हंमेश, सहा, वारंवार, अनाहि.
शब् (भ्वा. प. स. सेट - शषति) वध २वो, भारी नांजवु.
शष्कुल पुं. (शब्+कुलच् कस्य नेत्वं ) खेड भतनुं
313.
शष्कुली स्त्री. ( शष्कुल + स्त्रियां ङीप् ) खेड भतनी यूडी, भलेजी, अननुं छिद्र- अवलम्बितकर्णशष्कुलीकलसीकं रचयन्त्रवोचत - नैष० २।८। अननो रोग, खेड भतनुं माछ, अंक.
शष्प न. (शष्+पक्) डुमनुं घास (पुं.) प्रतिभानो
नाश.
शंस (भ्वा. आ. स. सेट्-शंसते) आशीर्वाद देवो, भाडांक्षा राजवी, २. (घरी आङ् उपसर्जनी साथै आशीर्वाद्दनो अर्थ जतावे छे.) (अदा. प. अ. सेट् इदित-शंस्ति) स्वप्न खाववु, अंध. शस् (भ्वा. प. स. सेट्-शसति) हार भारवु, भारी नांज.
शसन न. ( शस् + भावे ल्युट्) यज्ञ माटे पशुनो वध. शस्त न. (शस् + क्त) उल्यास हेड, शरीर. (त्रि. शस्+कर्मणि क्त) इत्याशवाणुं, स्तुति उरायेस, वशाल.
शस्तक न. (शस्त + संज्ञायां कन् ) यांगजी जोनुं बख्तर शस्तकेशक त्रि. ( शश्ताः केशा यस्य कप्) सुं६२ देशवार्जु
शस्त्र, शस्त्रक न. ( शस् + ष्ट्रन् / शस्त्रमेव स्वार्थे कन् ) सोढुं तरवार वगेरे हथियार- क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति - सुभा० तरवार, प्रगीत खेड मंत्र.
For Private & Personal Use Only
www.jainelibrary.org