________________
१९१४
शब्दरत्नमहोदधिः।
[विसंकटी-विस्तीर्णता विसंकटी स्त्री. (विसंकट+स्त्रियां जाति० ङीष्) सिं... । विसूरण न., विसूरणा स्री. (वि+सूर् + ल्युट । विसंगत त्रि. (वि+सम्+गम्+क्त) अयोग्य, मग विनानु, ____ वि+सूर+युच्+टाप्) हस , दुः५५, शो. ससंबद्ध.
विसुरित न. (वि+सूर्+कर्मणि क्त) ५स्तावो, २.. विसंधि पुं. (विरुद्धः सन्धिः, प्रा० स०) समान्यसंकि, विसरिता स्त्री. (वि+सूर्+क्त+टाप्) dr. u. સંધિનો અભાવ.
विसृजत् स्त्रि. (वि+सृज्+वर्तमाने शतृ) छोउतुं, त४तुं, विसनाभ विसर स्त्री. (विसं नीभिरिव यस्याः/विसानां हेतुं, मापतुं.
समूहः, तदयुक्तो देशो वा इनि) समूह, भजनो विसृज्य अव्य. (वि+सृज्+यत्) छोडीन, 19ने, पान. देसी, भणनी. ६isी.
विसृत त्रि., विसृति स्त्री. (वि+सृ+क्त/वि+सृ+क्तिन्) विसर पुं. (वि+सृ+अप्) समूड, विस्तार.
विस्ती, इलायेस३ual, प्रस.२. विसर्ग पुं. (वि+सृज्+घञ्) हान. -"आदानं हि विसर्गाय विसृत्वर, विसृमर त्रि. (वि+सृ+क्वरप् तुक् च।
सतां वारिमुचामिव"-रघौ० ४।८६। त्याग, मणत्या, | विशेषेण सरति तच्छीलः, वि+स+क्वरप्) ३सातुं, વિસર્ગ અક્ષર, મોક્ષ, પ્રલયવિશેષ, સૃષ્ટિ, સૂર્યનું ___प्रसरतुं -विस-त्वरैरम्बुरुहां रजोभिः-शिशु० ३।११। मेर अयन, , न्योति.
-विसृमरहेषितहयः-वेणी० ४। विसर्जन न. (वि+सुज्+भावे ल्युट्) छोउतुं, dj, | विसृष्ट त्रि. (वि+सृज्+क्त) तले -ग्रामेष्वात्मविसृष्टेषुविय ४२, न, त्या. (न. वि+सृज्+णि+ । रघु० ११४४। ३४८. सापेस.. ल्युट) प्रे२५॥ ४२वी, प्रेर, ६२ भोseो त . विसृष्टि सत्री. (वि+सृज्+क्तिन्) त्याम, हान, छोउतुं समतया वसुवृष्टिविसर्जनैः-रघु० ९।६। (त्रि. विशेषण सृज्यते, सूज्+कर्मणि ल्युट) सारी रात 6त्पन्न विस्कन्तृ त्रि. (वि+स्कन्द्+तृच्) ४२, मन. ४२८२.
કરનાર, ખાસ પ્રસંગે સાંઢને છોડી મૂકવો તે. विस्त पुं. न. (विस्-उत्सर्गे+क्त निपा. न इट) सोनानी विसर्जनीय (पुं.) विस[ अक्षर. (त्रि. वि+सृज्+कर्मणि એક કર્મ, એંસી રતિભાર વજન.
अनीयर) त्याग १२वा सायर, हेवायोग्य. विस्तर पुं. (वि+स्तृ+अप्) शन्नो समूड . विसर्जित त्रि. (वि+सृज्+क्त) ४८, छोउस, हार, "संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः । વેરવિખેર કરેલ, વિદાય કરેલ.
सुविस्तरतरा वाचो भाष्यभूता भवन्तु भे" -शिशु० विसर्प पुं. (वि+सृप्+घञ्/वि+सृप+ल्युट) में तनो २।२४ । पूरी. विशेषताको साथै, सूक्ष्म विव२५५ सहित रोग, साव, प्रसार, स ते.
-अगुलिमुद्राधिगमं विस्तरेण श्रोतुमिच्छामि- मुद्रा० १। विसर्पन न. (विसर्प हन्ति, हन् टक्) मधपूडान भी.. ५., समूह, विस्तार, प्रसा२ - अलमधिकविस्तरेण । विसर्पिन विसारिन् त्रि. (वि+सृप+धिनुण / वि+सृ+ (पुं. वि+स्तृ+आधारे अप्) 40%४, ५izel.
णिनि) ३शवनार, धीमेथी पसना२, प्रसरना२. विस्तरतस्, विस्तरशस् अव्य. (विस्तर+पञ्चम्यर्थे विसल न. (विस्+कलच्) ५८५- ५५.
तसिल्/विस्तर+पञ्च० शस्) विस्तारथी.. विसार, विसारिन् पुं. (विसरति सर्पति, वि+सृ+ण/ विस्तार पुं. (वि+स्तृ-संज्ञायां कर्तरि घञ्) विणता,
वि+स+णिनि) भा७९, ३वी, प्रसा२४१, स२.७j, -मथ्ये श्यामः स्तन इव मुवः शेषविस्तारपाण्डुः
नसत. (न. वि+सृ+ण) मारत. us. मेघ० १८. । ३ाव -प्रान्तविस्तारभाजाम-मा० १।२७। विसारिणी, विसारी स्त्री. (वि+सृ+णिनि+ ङीप्/ (विस्तृ+भावे+क्त घञ्) ५ius -विलोकयन्त्यो विसार+सत्रियां जाति० ङीष्) ॥७८0, भाषull वपुरापुरक्ष्णां पक्रामविस्तार फलं हरिण्यः-रघु०२।११।
विस्तीर्ण, विस्तृत त्रि. (वि+स्तृ+क्त/स्तृ+क्त) विसूचिका स्त्री. (विशिष्टा सूचीव, इवार्थे कन्+टाप्) विस्तारवाणु, भोटु, ५डा. मनी में रोग-२८ -"सूचीभिरिव गात्राणि विस्तीर्णता, त्री., विस्तीर्णत्व न. (विस्तीर्णस्य भावः तुदन् संतिष्ठतेऽनलः । यस्याजीणेन सा वैद्यैर्विसूचीति तल+टाप्-त्व) विundi, विस्तार, ३५व, मो205, निगद्यते ।
પહોળું.
वनस्पति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org