________________
विविध-विश] शब्दरत्नमहोदधिः।
१९०३ विविध त्रि. (विभिन्नाः विधाः यस्य) अने. तनु, | विवेकिन् त्रि. (विवेक+अस्त्यर्थे इनि) वि.वाणु,
तरे तरेनु, हुई खुटु, मधु३५ी, विश्व.३५.. ___ न्यायरता, शनि. गु-होप. विवेय. (पुं. वि+ विविशिवस् त्रि. (विश+क्वसु+इट्) प्रवेश ७२तु, पेसत. विच्+धिनुण) भैरववश हेवसेनानी में पुत्र. विवीत पुं. (विशिष्टं वीतं गवादिप्रवारस्थानं यत्र) विवेक्तव्य, विवेचनीय त्रि. (वि+विच्+तव्यच् / ઘણાં ઝાડ તથા ઘાસ વગેરેથી યુક્ત એક પ્રદેશ.
विच+कर्मणि अनीयर) विवेयन ४२॥ योग्य. विवृक्त त्रि. (वि+वृज्+क्त) तठेस, छोडेल. विवेचन न. (वि+विच्+ भावे ल्युट्) विय.२, विशेष विवृक्ता स्त्री. (वि+वृज्+क्त+स्त्रियां टाप्) पति शन पृथ२९, 201. ત્યજેલી એવી સ્ત્રી.
विवोढ़ त्रि. (वि+व+तृच्) म, पति. विकृत त्रि. (वि+व+क्त) विस्तृत, वि.u, मुस्खु विवोक पुं. (वि+वा+कु तस्य ओकः स्थानम्) ३८, व्याज्यान ४२८.
. स्त्रीमोनी में V॥२ येष्टर- "गर्वाभिमानादिष्टेऽपि विवृता, विवृत्ता स्त्री. (वि+वृ+क्त+टाप्) में तनो
विव्वोकोनादरक्रिया ।" -विव्वोकस्ते मुरविजयिनो ક્ષુદ્રરોગ.
वर्त्मपाती बभूव-उ० सं० ४३। विवृताक्ष पुं. (विवृते अक्षिणी यस्य षच समा.) ५४ो.
विश् (तुदा. प. स. अनिट्-विशति) प्रवेश ४२वी, विवृताक्षी स्त्री. (विवृताक्ष+स्त्रियां जाति. ङीष्) ३७७t.
पेस -विवेश कश्चिज्जटिलस्तपोवनम्-कुमा० ५।३० । विवृति स्त्री. (वि+वृ+क्तिन्) वि.व२५, व्याण्यान,
४०40.भा. भाव - उपदा विविशुः शश्वन्नोत्सेकाः विस्तार, ३८व, मुस्ता
कोशलेश्वरम्-रघु० ४।७० । 20वी. 43j., व्यापा. ४.
अनु+विश्=अनुविशति -पदानी पछी प्रवेश ४२वी. विवृत्त त्रि. (वि+वृत्+क्त) भाई यादव, प्र.32 ४२८.
अनुप्र+विश्+ अनुप्रविशति -2.580 . 40%ानी विवृत्सत्, विवृत्सु त्रि. (वृत्+सन्+शतृ/वृत्+ सन्+उ)
६२७. मानुस॥२ पोते. amj. -यस्य यस्य हि यो વર્તવા ઇચ્છતું, વર્તવા ઇચ્છનાર.
भावस्तस्य तस्य हितं नरः । -अनुप्रविश्य मेधावी विवृत्सा स्त्री. (वृत्+ सन्+अ+टाप्) वतवानी ६२७..
क्षिप्रमात्मवशं नयेत्-पञ्च० १६८। अभि+नि+विश्= विवृद्ध त्रि. (वि+वृध्+क्त) वj.
अभिनिविशति- आश्रय सेवा, 542 5२, त२६ विवृद्धि स्त्री. (वि+वृध्+क्तिन्) व त, 4 .
४. -अभिनिविशते सन्मार्गम्-सिद्धा० । -भयं तावत् -ययुः शरीरावयवा विवृद्धिम्-रघु० १७।४९ ।
सेव्यादभिनिविशते-मुद्रा० ५।१२। आ+विश्= ___-विवृद्धिमत्राचवते वसूनि-रघु० १३।४। ।
आविशति -पेस, पासे. ४, ५४ ४२. उप+विश्= विवेक पुं. (वि+विच्+घञ्) यथार्थ शत वस्तुन। स्व३५नो
उपविशति -अस.., ११४२-. 140 नाजीन. ५७g, निश्चय ४२वी- काश्यपि यातस्तत्रापि च विवेकः
पेस अभ्यास. १२वी- प्रायमुपविशति । नि+विश्= भामि० १६८। -ज्ञातोऽयं जलधर ! तावको विवेकः
निविशते -स. - नवाम्बुदश्यामवपून्यविक्षत (आसने) भामि० १९६। -यच्छृङ्गारविवेकतत्त्वमपि यत् काव्येषु
-शिशु० १।१९। पेस, -रामशालां न्यविक्षत -भट्टि० लीलायितम्-गीत० १२ । प्रकृति भने पुरुष, मशान, ४।२८। नि॥ ७२रायो सूर्यनिविष्टद्दष्टिः -रघु० અન્યોન્યના ધર્મને પૃથફ કરી વસ્તુના સ્વરૂપનો નિશ્ચય १४।६६। सल्यास. ४२वो. श्रुतिप्रामाण्यतो विद्वान् ४२वो त -नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे स्वधर्मे निविशेत् वै -मनु० २।८। यित्र नाव - चेत्-भामि० १।५३। वियार, पीनी प, स्व. अने. चित्रे निवेश्य परिकल्पितसत्त्वयोगाः -शकुं० २।९। ५२. 4450. - "विवेकप्रध्वंसादुपचितमहामोहगहनः" मास.. डीj, ५२४. निस्+विश्=निर्विशति
मालतीमाधवे । (वि+विच्+घञ्) न्यायाधी. -भाग ४२वो -ज्योत्स्नावतो निर्विशति प्रदीपान् विवेकता, विवेकिता स्री., विवेकत्व, विवेकित्व न. -रघु० ६।३४ । -निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान्
(विवेकस्य भावः तल्+टाप्-त्व) विवे.४५. -रघु० १२।१। श॥२. प्र+विश्=प्रविशति -सव, विवेकश्वन् त्रि. (विवेकेन पश्यति, द्दश्+क्वनिप्) माम. १२वी, १३ १२. वि+नि+विश्= विव., वि.४थी. लो ना२.
विनिविशति- राम, साउ, स्थिर ४२, स्थिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org