________________
१९०२
शब्दरत्नमहोदधिः।
[विवर्णवदन-विविद्वस् विवर्णवदन, विवर्णास्य त्रि. (विवर्णानि वदनानि यस्य/ | विवादकर, विवादकार, विवादकृत्, विवादिन् त्रि.
विवर्णानि आस्यानि यस्य) ॐ भुजवाणु. __(विवादं करोति, कृ+अच्/विवादं करोति, कृ+अण्/ विवर्त पुं. (वि+वृत्+घञ्) नाय, नृत्य, समुदाय, ३२ विवादं करोति कृ+क्विप्-तुक् च/विवादोऽस्यास्ति,
ते, वि.२, ३२३१२, ३५ान्त२- शब्दब्रह्मणस्ताद्दशं विवाद+इनि) 4६ ४२८२, यिो. ४२८२, वो विवर्तमितिहासं रामायणं प्रणिनाय- उत्तर० २।-एको १२ना२. रसः करुण एव निमित्तभेदाद् भिन्नः पृथक् विवादकरण न. (विवाद+कृ+ल्युट) वा ४२वी, लियो पृथागिवाश्रयतं विवर्तान् -उत्तर० ३।४७। ३री. ४, वो, वो ४२वी. કારણથી વિષમ સત્તાએ ઉત્પન્ન થતું કાર્ય, કોઈ | विवादकारण न. (विवादस्य कारणम्) वाहन १२९, વસ્તુ કોઈ વસ્તુરૂપ માનવી કે જોવી એ પ્રકારની
| अहियान ॥२९, हावानु ॥२५॥. प्रान्ति- विद्याकल्पेन मरुता मेघानां भूयसामपि । विवादार्थिन् त्रि. (विवादं अर्थयते, अर्थ+इनि) वाह ब्रह्मणीव विवर्तानां क्वापि विप्रलयः कृतः-उत्तर० કરવા ઇચ્છનાર, દાવો કરવા ઇચ્છનાર. ६।६।
विवार पुं. (वि+वृ+घञ्) ३८04, पडणुथ, व्या४२५ विवर्द्धन न. (वि+वृध्+ल्युट) uj, वृद्धि पानी,
પ્રસિદ્ધ વણચ્ચારમાં એક બાહ્ય પ્રયત્ન. अपवं.
विवास पुं., विवासन न. (वि+वस्+घञ्/वि+वस्+ विवद्धित त्रि. (वि+वृध्+कर्मणि क्त) वधेस, पेल.
णिच्+ ल्युट्) ५२३श वस, शनिद-"सीता विवश त्रि. (विगतो वश आयत्तता यस्य) स्वतंत्र
__ विवासनपटोः करुणा कुतस्ते" -उत्तररामचरिते । ५२५२, ५२राधीन, व्याकुल- परीता रक्षोभिः श्रयति
विवासित त्रि. (वि+वस्+णिच्+क्त) देशनि ४३८. विवशा कामपि दशाम्-भामि० १८३। -विवशा
विवाह पुं. (विशिष्टं वहनम्, वि+व+घञ्) ५२९, कामवधूर्विबोधिता- कुमा० ४।१। अरिष्ट. बुद्धिवाणु,
सन, विवs 16 1.30२ मताव्या छ- ब्राह्मो भृत, नष्ट - उपलब्धवती दिवश्चतं विवशा
दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धवो राक्षसश्चैव शापनिवृत्तिकारणम्-रघु० ८।८२।
पैशाचश्चाष्टमोऽधमः-मनु० ३।२१।। विवशता स्त्री., विवशत्व न. (विवशस्य भावः,
विवाहित पुं. (विवाहो जातोऽस्य तार० इतच्) विवts तल+टाप्-त्व) ५२॥धीनता, व्यागता.
टेनो थयेव छ त, ५२५८.. विवस्त्र, विवासस् त्रि. (विगतं वनं यस्मात्) वस्त्र
विवाह्य त्रि. (वि+वह +ण्यत्) विवाने योग्य, विशेष वगन, वस्त्र. २लित, lj. (पुं. विगतं वस्त्रमस्य/
वजन ४२वा योग्य. (पुं.) माई, 4२२॥30. विगतं वासोऽस्य) हिन२ छैन, शिव.
विविक्त त्रि. (वि+विच्+क्त) निन, सान्त, पवित्र, विवस्वत् पुं. (वि+वस्+क्विप्, अस्त्यर्थे मतुप, मस्य वः) सूर्य -त्वष्टा विवस्वन्तमिवोल्लिलेख-किरा० १७।४८।
અસંયુક્ત, નહિ જોડાયેલું, વિવેકી. આકડાનું ઝાડ, સૂર્યનો સારથિ અરુણ, હરકોઈ દેવ.
विविक्तसेविन् त्रि. (विविक्तं सेवते, सेव्+इन्) डान्त विवह पुं. (वि+वह् + अच्) मननी सात
सेवना२. જિહુવાઓમાંની એક.
विविक्ता स्त्री. (वि+विच्+क्त+टाप्) हुम0. स्त्री, विवाक त्रि. (विशिष्टो वाको यस्य प्रा० ब०
समागिए. वि+वच्+संज्ञायां कर्त्तरि घञ्) विवेयन. ४२८२,
विविक्षत्, विविक्षु त्रि. (विश्+सन्+शतृ/वेष्टुमिच्छुः, न्यायाधीश- प्राड्विवाकः ।
__विश्+सन्+उ) प्रवेश ४२वा २७तुं. विवात् त्रि. (वि+वा+शतृ) विशेष. वातुं.
विविक्षा स्त्री. (विश्+सन्+अ+टाप्) प्रवेश ४२वानी विवाद पुं. (विरुद्धो वादः) विरुद्ध वाह -एतयोविवाद
२७. एव मे न रोचते-मालवि० १। १९ यिो- विविग्न त्रि. (विशेषेण विग्नः, वि+विज्+क्त) अत्यंत ऋणादिदायकलहे द्वयोर्बहुतरस्य वा विवादो _____व्यास मय पामेल.. व्यवहारस्य । हो -"अलं विवादेन यथा श्रुतस्त्वया विविदिवस् त्रि. (विद्+क्वसु) भगवतुं, पामतुं. तथाविधस्तावदशेषमस्तु सः"-कुमा० ५।८३। विविद्वस् त्रि. (विशिष्टः विद्वान्) ह्यु, १२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org