________________
विपणि-विपाक ]
विपणि, विपणा स्त्री. (वि + पण् + इनि / वि+पण्+इन् + ङीप् ) भ२- "पुरा बभासे विपणिस्थपण्या सर्वागनद्धाभरणेन नारी- रघौ० । पीहु, हुडान, हाटहा हा नश्यति मन्मथस्य विपणिः सौभाग्यपण्याकरःमृच्छ० ८ ३८ भ्यां वेयाश थाय छे ते स्थण, वेखाए. विपणन स्त्री. (वि + पण + बा. इनि) हुनहार, वेपारी.. विपत्काल, विपत्समय पुं. (विपदः - विपत्तेः कालः / विपदः - विपत्तेः समयः) विपत्तिनो समय, आपत्तिनो वात.
विपत्समुद्र, विपत्तिसमुद्र, विपत्सागर, विपत्तिसागर
पुं. (विपदः समुद्रः / विपदः सागरः) आपत्तिनो हरियो. विपत्ति स्त्री. (वि + पद् + क्तिन्) खायत्ति, नाश- अतिरभस
कृतानां कर्मणामाविपत्तेर्न भवति हृदयदाही शल्यतुल्यो विपाकः - भर्तृ० २।९९ । - हिमसेकविपत्तिः नलिनी० - रघु० ८।४५ । वेहना, हु:- "तस्यास्तथाविधिनरेन्द्रविपत्तिशोकात्" - रघौ० संपत्तौ च विपत्तौ च महतामेकरूपता - सुभा० ।
विपत्तिमुक्त त्रि. (विपत्त्या मुक्तः) आपत्तिवानुं नाशवंत विपत्तिरहित, विपद्रहित त्रि. ( विपत्त्या रहितः विपदा
रहित ) दुःख वगरनुं नाशरहित.. विपथ पुं. (विरुद्धः पन्थाः) जवणी मार्ग, निंहित रस्तो - तत्त्वनिकषग्रावा तु तेषां (मित्राणां) विपद् - हितो० १।२१० ।
विपद्, विपदा स्त्री. (वि + पद्+सम्प. क्विप् / विपद्भागुरिमते हलन्तानां टाप्) आपत्ति, दुःख, नाश, वेहना.
शब्दरत्नमहोदधिः ।
|
विपदुद्धरण न., विपदुद्धार पुं. (विपदः उद्धरणम्/ विपद उद्धारः ) आपत्तियांथी अगर.
विपद्ग्रस्त, विपयुक्त त्रि. ( विपदा ग्रस्तः / विपदा युक्तः) आपत्तिथी घेरायेस, खाइतथी युक्त. विपन्न त्रि. (वि + पद् + कर्मणि क्त) खायत्तिवाणुं, दुःखी, नाश पाभेल, जोवायेस, भरा पाभेल. विपन्न, विपन्नक पुं. (वि+पद् + क्त / विपन्न + स्वार्थे कन्)
ङीष् /
सर्प.
विपन्नकी, विपन्नी स्त्री. ( विपन्नक + स्त्रियां विपन्न + स्त्रियां जाति ङीष् ) सर्प, साथए।. विपरिणमन न., विपरिणाम पुं. (वि+परि+नम्+घञ्) विरुद्ध परिभाषा (त्रि. वि+परि+नम् + ल्युट् / विरुद्धः परिणामो यस्य) विरुद्ध परिशाभवामुं.
Jain Education International
१८८९
विपरिवर्तन न (वि+परि+वर्त + ल्युट् ) पार्छु ईदु ते, ३२झर यह वो जहवाहवं. विपरीत त्रि., विपरीतक, विपरीतगति न. ( वि+परि+ इण् + क्त/ विपरीत+स्वार्थे कन् ) प्रतिडून, विरुद्ध, असा उभवाणु, असटुं. (पुं. वि + परि + इण् + क्त/ विपरीतं च तद् रतं च) 'रतिभंवरी' ग्रन्थमां ईहेली खेड મૈથુન પ્રકાર – જેમાં સ્ત્રી પુરુષની ઉપર હોય તે. विपरीतगति त्रि. ( विपरीता गतिर्यस्य / स्त्री. विपरीता
चासौ गतिश्च) विरुद्ध गतिवाणु, अब ना. विपरीतता स्त्री, विपरीतत्व न. (विपरीतस्य भावः तल्-+टाप्-त्व) विरुद्धपशु, विरोध, खाडाई, प्रतिपूजता.
विपरीता स्त्री. (वि + परि + इण् क्त+टाप्) अभुडी स्त्री,
વ્યભિચારિણી, પતિથી વિરુદ્ધ કરનારી સ્ત્રી. विपर्णक पुं. (विगतानि पर्णान्यस्य कप्) लगभग इसथी भरेतुं वृक्ष, जाजरानुं आउ (त्रि.) पांड वगरनुं, थोडी पांडवामुं.
विपर्यय पुं., विपर्याय त्रि. विपर्यास पुं. (वि+परि+
इण्+अच्/वि+परि+इण्+घञ्/वि+परि+अस्+घञ्) खोजंग, साप - आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया-रघु० ११।८६ । अवणार्थ, मिथ्याज्ञान, खेड प्रहारनी चित्तवृत्ति, आन्ति कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति - किरा० २।६। - विपर्यास यातो घनविरलभावः क्षितिरुहाम्
उत्तर० २।७।
विपर्यस्त त्रि. (वि + परि + अस् + क्त) खोजंगेसुं, पाछु इरेल, बटुं धारेल- हतं विपर्यस्तः संप्रति जीवलोकः
उत्तर० १ ।
विपल न. ( विभक्तं फलं येन प्रा. ब.) पणनो सामो भाग अथवा छठ्ठी लाग
विपलायन न. (वि + परा+अय् + ल्युट् ) दुही ही हिशा खेमां नासी ४, नासवु.
विपव्य त्रि. (वि + पू+क्यप् ) पवित्र रवा साय. विपश्चित् पुं. (विप्रकृष्टं चेतति चिन्तयति वा,
वि+प्र + चित् + क्विप्, पृषो०) पंडित, विद्वान, ज्ञानी" न जायते म्रियते वा विपश्चित्" -कठोपनिषदि । विपश्चिन् (पुं.) जुद्धलेह. विपाक पुं. (वि + पच् + भावे) रांधवं ते, पडवते, पाईअमी पृथुस्तम्भभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः - किरा० ४ । २६ । वाचां विपाको मम
www.jainelibrary.org
For Private & Personal Use Only