________________
१८८८ शब्दरत्नमहोदधिः।
[विनीतता-विपण विनीतता स्त्री., विनीतत्व न. (विनीतस्य भावः तल्+ | विन्ध्यवासिनी ली. (विन्ध्येऽचले वसति, वस्+
टाप्-त्व) 3mall, नम्रता, शिक्षL, विनय. ___ णिनि+ङीप्) यश- Levi gी दुहवी. विनीतात्मन् त्रि. (विनीतः आत्मा यस्य) उगवायो | विन्ध्या स्त्री. (विन्ध्य+अच्+टाप्) सी. वृक्ष, जी। शिक्षित, नम.
मेसी . विनीय अव्य. (वि+नी+संबन्धार्थे ल्यप्) 04वीन, विन्ध्याचल पुं. (विन्ध्यश्चासौ अचलश्च) त. ना. मे.
उगवान, 45 ने, डराने. (. वि+नी+क्यप्) પર્વત. જે ઉત્તર ભારત અને દક્ષિણ ભારતને અલગ ५५, भेल, ६, २राल .
કરે છે. આ સાત કુળપર્વતોમાંનો એક છે. તે મધ્ય विनेतृ पुं. (वि+नी+तृच्) २५%, शिELS- अयं विनेता દેશની દક્ષિણી સીમા છે.
हप्तानाम्-महावी० ३।४६। (त्रि. वि+नी+तृच्) | विन्ध्याटवी स्त्री. (विन्ध्यस्था अटवी) विध्याय पर्वत शीजवनार, उपवनार.
પાસેનું એક મહાવન. विनेय त्रि. (वि+नी+यत्) शव याय, 34वा विन्ध्यावली स्त्री. (विन्ध्याया आवली) 4uuसुरनी.
योग्य, प्राप्त ४२वा - 4.5 4. योग्य. (पुं.) शिष्य, माता. येतो.
विन्ध्यावलीपुत्र पुं. (विन्ध्यावल्याः पुत्रः) मासु२. विनेष्यत् त्रि. (वि+नी+भविष्यत्यर्थे, शतृ) शिक्ष विन त्रि. (विद्+क्त) वियारे, प्राप्त रेस, मेणवेस, આપવા ઇચ્છતું, લઈ જવા ચાહતું.
शेख, २९८, विवाहित. विनोक्ति (स्त्री.) ते ना. . अयसिं२. विन्यस्त त्रि. (वि+नि+अस्+क्त) भूद, स्थापेर, विनोद पुं. (वि+नु+घञ्) कुतूहल- "त्वत्साद्दश्य- ३४८, पेट, .हवेल.
विनोदमात्रमपि मे दैवेन न क्षम्यते ।" -प्रायेणैते । विन्याक पुं. (वि+नि+अक्+घञ्) . तनु काउ. रमणविरहेष्वङ्गनानां विनोदाः-मेघ० ८७। प्रसन्नता, विन्यासः पुं. (वि+नि+अस्+घञ्) स्था, था५५, संतोष- विलपनविनोदोऽप्यसुलभः-उत्तर० ३।३०। - રચવું, ગોઠવવું, આપવું, ક્રમપૂર્વક રાખવું, અક્ષરોને जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम्- 6sी २ त- प्रत्यक्षरश्लेषमयप्रबन्धविन्यासगीत० १२। २मतगमत, उन, मे तनुं घर, ___वैदग्ध्यनिधिः -वासवदत्ता । એક પ્રકારનો રતિબંધ.
विप (च. उभ. स. सेट-वेपयति-ते) . विनोदन न. (वि+नुद्+ल्युट) 813t, , गम्मत, | विपत्रिम त्रि. (वि+पच्+क्विमपच्) प२ि५व, use,
પરિપાક, દશાને પામેલ. विनोदित त्रि. (वि+नुद्+णिच्+क्त) ६ ६३५, विपक्व न. (वि+पच्+क्त) पूरे५३ पालु, वि.सित. ___ गम्मत ४३८, २मत २माउस..
विपक्ष त्रि. (विरुद्धः पक्षो यस्य) प्रतिदूर पक्षन . विनोदिन त्रि. (वि+नुद्+णिनि) विना २२, 41 निश्चितसाध्याभाववान् विपक्षः-तर्क० । शत्रु, प्रतिकूल
કરનાર, રમનાર, વિનોદ કરવાના સ્વભાવવાળું. विरुद्ध ५६ (पुं. विरुद्धः पक्षः) विन्दु त्रि. (वेत्ति तच्छीलः, विद्+ज्ञाने+उ नुमागमश्च । विपक्षतस् अव्य. (विपक्ष+पञ्चम्यर्थे तसिल्) प्रतिकूल ___ निपा०) ९.२, U-., विद्वान, मनीषी, 61२. ५६, विरुद्ध ५६६, दि . ५क्षथी, विरुद्ध पक्षणी, विन्ध्य पुं. (विध्+यत् पृषो. मुम् च) ते. ना. ओ. शत्रुथी. પર્વત, જે ઉત્તર ભારતને દક્ષિણ ભારતથી અલગ | विपक्षता स्त्री., विपक्षत्व न. (विपक्षस्य भावः तल्
કરે છે. અવંતી દેશનો એક રાજા, શિકારી. ____टाप्-त्व) शत्रुप, हुश्मना, विरुद्धपशु. विन्ध्यकूट पुं. (विन्ध्ये कूटं माया कैतवं वा यस्य) | विपञ्चिका, विपञ्ची स्त्री. (वि+पचि-विस्तारे ण्वुल અગમ્યમુનિ, વિધ્યાચળનું શિખર.
टाप् अत इत्वम् (वि+पचि+अच्+गौरा. ङीष्) विन्ध्यवासिन, विन्ध्यस्य, वित्रक पुं. (विन्ध्ये वसतीति, वीu, वाहिनी, 13, मनो२४, २मत.
वस्+णिनि/विन्ध्ये विन्ध्यपर्वते तिष्ठतीति, स्था+क विपण पुं., विपणन न. (वि+पण्+घञर्थे क/वि+
विन+कन्) व्या3 नमन २५८२. भुनि. पण+ल्युट्) विजय, व्यास, वेय. Jain Education International
तूस.
For Private & Personal Use Only
www.jainelibrary.org