________________
१८०८
लालायित ( त्रि.) सासायुक्त, सर्प. लालाविष, लालास्राव पुं. ( लालायां विषं यस्य / लाल स्त्रावयति, स्रु+ णिच् + अण्) खेड भतनो डीडीउरोजियो.
शब्दरत्नमहोदधिः ।
लालिक, लाविक पुं. (लाला+ठक्) पाडी, भेंस. लालित त्रि. (लल्+ णिच् + क्त) स्नेहपूर्व पाणेस, साउ सडावेस.
लालित्य न. ( ललितस्य भावः ष्यञ् ) सुंदरप मनोहरपशु, सवितपशुं “उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति यो गुणाः " ।। - संक्षिताक्षरकोमलामलपदैर्लालित्यलीलावतीम् - लीलावती ।
लाव, लावक पुं. (लू+भावे घञ् / लाव + स्वार्थे क) छेधकुं, डावु, खेड भतनुं पक्षी - विरक्तवान्तेर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः सुश्रुते ४ । ३९ । लावक त्रि. ( ल् + ण्वुल्) छेनार, अपनार. लावकी स्त्री. (लावक + स्त्रियां जाति ङीष्) भेड भतनी पक्षिशी..
लावण, लावणिक न. ( लवणे संस्कृतं + अण् / लवणे संस्कृतं, लवण+ठण्) भीहु यढावेत औषध. (त्रि. लवणस्येदं, लवण + अण्) भीहा संबंधी, भीहानुं. लावणिक त्रि. (लवणं पण्यमस्य ठण्) सवएस वेयनारलीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेनशिशु० १० १३८ ।
लावण्य न. ( लवणस्य भावः + ष्यञ्) मीठाप, जाराश जूजसूरती, सौन्दर्य- "मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते" उज्ज्वलनीलमणिः ।
लावण्यश्री स्त्री. (लावण्यस्य श्रीः) खूबसूरतीनी शोला. लावण्यार्जित त्रि. ( लावण्येन अर्जितम्) विवाह समये
उन्याने सासु-ससरा आपेस धन- प्रीत्या दत्तं च यत् किञ्चित् श्वश्रा वा श्वसुरेण वा । पादवन्दनिकं यत् तल्लावण्यार्जितमुच्यते-विवादचिन्तामणौ । लावा स्त्री. (लाव + स्त्रियां टाप्) खेड भतनुं पक्षी. लावी स्त्री. (लाव + स्त्रियां जाति ङीष्) खेड भतनी पक्षिशी..
लाव्य त्रि. (लू+ ण्यत्) सएवा योग्य, अपवा योग्य. लास पुं. (लस्+घञ्) नृत्य, नाथ- “मदनजनितलासैर्दृष्टिपातैर्मुनीन्द्रान् " - ऋतुसंहारे । ६ । ३१ । राजडी, sig.
Jain Education International
[लालायित-लिख
लासक त्रि. (लस्+ण्वुल् ) नायनार, लेटनार, दुगारी. (पु. लसति, लस् + ण्वुल) नट, नटवो, शिव, भोर पक्षी. (न. लस् + ण्वुल्) घरनो उपरनो भाग, द्वीप्ति ५२ना२- कुसुमभरनतानां लासकः पादपानाम्ऋतु० २।२६ ।
लासकी, लासिका स्त्री. (लासक + ङीप् /लासोऽस्त्यस्याः,
ठन्+टाप्) नृत्य पुरनारी स्त्री, नायनारी. लास्य, लास्यक न. ( लस् + ण्यत् / लास्य + स्वार्थे क) नृत्य, नाथ- "आस्यं सहास्यं नयनं सलास्यम्"उद्भटे । -पुंनृत्यं ताण्डवं प्राहुः स्त्रीनृत्यं लास्यमुच्यतेसंभोगस्नेहचातुर्यैर्हावलास्यमनोहरैः - महा० १।९८ । १० । नृत्य-गीत-वाद्य.
लास्या स्त्री. ( लास्य + अच्+टाप्) नृत्य ४२नारी स्त्री. लि स्त्री. (लीला वा + कि ) थाई, नाश, अन्त, समानता, खेडता, जराजरी.
लिकुच पुं. ( लकुच्+ पृषो. इत्वम् ) खेड भतनुं झाड. लिक्का, लिक्षा, लिख्या, लीक्का, लीक्षा स्त्री. (लिश्
गतौ + पृषो. क्+टाप् / लिश् गतौ + कस् षडकषत्वानि पृषो. टाप् / लिक्का पृषो. लीक्का / लिक्षा + पृषो.) જાળિયામાં સૂર્યના પ્રકાશમાં દેખાતી ચાર રજની जरोजर व४न, सीज- "जालान्तरगते भानौ यच्चाणुदृश्यते रजः । तैश्चतुर्भिर्भवेल्लिक्षा या त्रसरेणचोऽष्टौ । विज्ञेया लिक्षैका परिमाणतः - मनु० ८।१२ । लिख (भ्वा. प. स. सेट - लिङ्खति) धुं (तुदा. प. सक. सेट-लिखति) - अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख उद्भटः । - ताराक्षरैर्यामसिते कठिन्या निशाऽलिखद् व्योम्नि तमः प्रशस्तिम् - नैष० २२।५४। निशानी रखी थीतरमृगमदतिलकं लिखति सपुलकं मृगमिव रजनिकरेगीतगो० ७ । मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती - मेघ० ८५ । साई, सीसुं युं, अडवु, जोहवु, धसवु, झउवुं न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् - किरा० ८।१४ । - मूर्ध्ना दिवमिवालेखात् भट्टि० १५ २२ । आ + लिखतिसजवु, चित्रित ४२वु, चित्र जनाव- आलिखित इव सर्वतो रङ्गः - शकुं० १। - त्वामालिख प्रणयकुपिताम्मेघ० १०५ । उद् + लिखति सजवु तवु, राजारवा अवु, पोलिश - त्वष्टा विवस्वन्तमिवोल्लिलेख - किरा० १७।४८ । प्रति-लिखति ४वाज खापवो, जहवामा सजवु. वि + लिखति
www.jainelibrary.org
For Private & Personal Use Only