________________
लाङ्गलिकी-लालामेह शब्दरत्नमहोदधिः।
१८०७ लाङ्गलिकी स्त्री. (लाङ्गलमिवाकारोऽस्त्यस्याः ठन् गौरा. | लाटिका, लाटी स्त्री. (लट्+ण्वुल+टाप, इत्वम्/ ङीष्) मे तनुं 3.
लाट+अच्+ङीष्) शैसी, मे. विशेष श्यनालाङ्गलिन पं. (लाङ्गलं प्रहरणसाधत्वेनास्त्यस्य इनि) सा०६० ६२९। .5 प्राकृति बोटीन नाम
राम- बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे- काव्या० १।३५। मेघ० ४९। (पुं. लाङ्गलदण्ड इव दीर्ध:
| लाड् (चु. उभ. स. सेट-लाडयति-ते) 3 ४२६i, आकारोऽस्त्यस्य इनि) नाणियेरनु आ3, स...
पुर, निं ४२वी, ३४. लाङ्गली स्त्री. (लाङ्गलाकारोऽस्त्यस्याः, लाङ्गल+
लाप पुं. (लप्+घञ्) बोल, jवात. १२वी. अच्+ङीप्) ४५पी५२ औषधि-२तवेलियो.
| लाप्य त्रि. (लप्+ण्यत्) कोदवा योग्य, 34 साय.. लाङ्गल, लागूल न. (लाङ्गल+पृषो./लाग+ऊलच्
लाभ पुं., लाभ्यम् न. (लभ्यते लभ+कर्मणि घञ्/न. पृषो.) पूंछ- लागूलचालनमधश्चरणावपातम्
लभ्+ण्युत्) वाम-" यल्लाभात् नापरो लाभः"
वेदान्तग्रन्थे ।-सुखदुःखे भयक्रोधौ लाभालाभौ भर्तृ० ३।३१।- लागूलविक्षेपविसर्पिशोभैः
भवाभवौ । यच्च किञ्चित् तथाभूतं ननु दैवस्य कुमा० १।१३। सेना भवानी मार, शेफ हुमी,
कर्म तत्-रामा० २।२२।२२। नई, प्राप्ति. कुशूल (मो.
लाभकारक, लाभकृत् त्रि. (लाभ++ण्वल/लाभं लागूलिका सी. (लाङ् गूलाकृतिरस्त्यस्याः,
करोति, कृ+क्विप् तुक् च) शयही-न ४२८२, लाङ्ग्ल+ठन् टाप्) श्रिय वनस्पति.
પ્રાપ્ત કરનાર. लाडगूलिन् पुं. (प्रशस्तं लागूलमस्त्यस्य लागूल +इनि) लामज्जक न. (लायते ला-क्विप् लाः आदीयमानः वानर, अषम नामनी औषवि. (त्रि. लाङ्गल+ मज्जा सारो यस्य कप्) सुगन्धीवाजो-स.. अस्त्यर्थे इनि) पूंछावा.
लालन न. (लल्+णिच्+ ल्युट्) 03 Alaai - लाञ्छ् (भ्वा पर. सक. सेट इदित्-लाञ्छति) यिह "लालने बहवो दोषास्ताडने बहवो गुणाः". ४२, निशानी ४२वी..
चाणक्यशतके । लालयेत् पञ्च वर्षाणि दश वर्षाणि लाज् (भ्वा. प. सक. सेट-लाजति/भ्वा. प. स. सेट ताडयेत्-चाण० । स्नेहपूर्व सन..
इदित्-लाञ्जति) ति२२७२ ४२वी, २, ४५ो | लालप्यमान त्रि. (लप् यङ्+शानच्) अत्यन्त विदा हेवा.
४२- मम लालप्यमानस्य सुतार्यं नास्ति वै सुखम्'लाज न. (लाज+कच्) सुगंधावाणी-स.. (पुं. लाज+ रामायणे । अच्) मीन। योपा, तणेदु धान्य- अवाकिरन्
लालस त्रि. (लालसा+अस्त्यर्थे अच्) al, २७tuj, बाललताः प्रसूनैराचारलाजैरिव पौरकन्या:- रघु० २।१०।
तृष्यवाणु, सुल्म. (पुं. ब. व.) शे.सी. उiग२-२५.
लालसा स्त्री. (लस्-स्पृहायां+यङलुक्-भावे अ+टाप्) लाजा स्त्री. (लाज+अच्+टाप्) धा..
अत्यंत ६२७, गम न होड:- दोहदं दौर्हदं श्रद्धा लाञ्छन न. (लाञ्छ+कर्मणि ल्यूट) यि, नि.नी
लालसा सूतिमासि तु-हेमचन्द्रः । -छायां निजस्त्री "बलादनाविष्कृतलाञ्छनेन"-कुमारसं० । - |
चटुलालसानां मदेन किञ्चित् चटुलालसानाम्नवाम्बुदानीकमुहूर्तलाञ्छने-रघु० ३५३। -जातेऽथ
शिशु० ४।६। यायना, 6661.
लाला स्त्री. (लल्+णिच्+टाप) un. देवस्य तया विवाहमहोत्सवे साहसलाञ्छनस्य
लालाटिक त्रि. (ललाटं प्रभोर्भाग्यं पश्यति, ललाट+ठक्) विक्रमाङ्क० ।
સ્વામી-શેઠના ભાગ્ય ઉપર જીવનાર. કાર્ય કરવામાં लाट पुं. (लट्+घञ्) . नमनो मे देश, वस्त्र,
असमर्थ, मायने माधान- लालाटिकः सदालस्ये અલંકાર, ચતુર પુરુષ.
प्रभुभावनिदर्शिनि । लाटानुप्रास (पु.) २२॥स्त्र प्रसिद्ध शEList२- | लालामेह पुं. (लालावत् मेहतीति, मिह+अच्) प्रभेड "लाटजनवल्लभत्वाच्च लाटानुप्रासः"-काव्यप्रकाशे ।- विशेष- लालातन्तुयुतं सूत्रं लालामेहेन पिच्छिलम्शब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः-काव्य० ९।। भावप्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org