________________
रविजा-रसदालिका शब्दरत्नमहोदधिः।
१७७१ रविजा, रविनन्दिनी, रवितनया, रविपुत्री, रविसुता | क्षितिस्तथा । निवृत्तौ च प्रत्ययाः खादयस्तथा
स्त्री. (रवेर्जायते, जन्+ड+टाप्/रविं नन्दयति, नन्द+ शिवदासीयटीका । पारी, पुष्पना म २४ -मध, स्वाह
गिनि+ङीप्/रवेः तनया/रवेः पुत्री/रवेः सुता) यमुना इष्टे वस्तुन्युपचितरसाः प्रेमराशी-भवन्ति- मेघ० १२ । रविनाथ न. (रविरेव नाथोऽस्य) 3भम, पौरियान ખાધેલા અન્ન વગેરેનું શરીરમાં થતું એક પરિણામ,
८. (पुं. रविः नाथो यस्य) पोरियान 3. સાર, ગોળ, અલંકારશાસ્ત્ર-પ્રસિદ્ધ રત્યાદિ સ્થાયી रविनेत्र, रविलोचन पुं. (रविः नेत्रं यस्य/रविः लोचनं) ભાવવાળા શૃંગાર, વીર વગેરે આઠ રસો
"शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ रविप्रिय न. (रविरेव प्रियमस्य) रातुं, मण, dig.
चेत्यष्टौ नाट्ये रसाः स्मृताः"-काव्यप्रकाशः । (पुं. रवेः प्रियः) ४२५नु ॐार, महित्य पत्र, ४३२.
(पुं. न. रस्यते रस+अच्) ॐ२, वीर्य, २। -जरसा रविरत्न न. (रवेः प्रियं रत्नम्) भा..
यस्मिन्नहार्यो रस:-उत्तर० ११३९।-प्रसरति रसो निर्वत्तिरविलौह न. (रविप्रियं लौहम्) dig.
धनः-उत्तर० ६।१९।-कविता कोमलवनिता रसयति रविवार, रविवासर पुं. (रविपतिको वारः/रविस्वामिको
रसिकं रसेन मिलिता । सा यदि दुर्जनहस्ते पतिता _वासरः) सूर्यनी वार, साहित्यवार.
प्रतिपदभग्ना संशयमग्नाः -उद्भटः । द्रव, upl. - रविसंज्ञक न. (रविरिति संज्ञा यस्य कप्) तामधातु.
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः-रघु ० १।१९। रविसारथि पुं. (रवेः सारथिः) सूर्यना साथि-५२४१.
गंधरस, गंध, मन, महि२८. रविहोरा स्री. (रवेः होरा) २विनी. २0-२शिनो म
रसक न. (रस+संज्ञायां कन्) 6आणे.तुं मांस..
रसकपूर न. (रसेन कपूरमिव) २४५२. भाग. रश् (सौत्र. पर. अक. सेट् रशति) शह-मा४
रसकेसर न. (रसेन केसरमिव नागकेसरसुगन्धित्वात्) २वो..
अ५२. रशना, रसना, स्त्री. (अश्रुते व्याप्नोति, अश्+युच्
रसगन्ध, रसगन्धक पुं. न. (रसगन्ध+ स्वार्थे कन्) रसादेशः टाप्/रस्+ल्युट) मे -हो। -रसतु
पोरस, गंधर. -रसगन्धो गन्धरसो गान्धारं मसिवर्धनम्
त्रिकाण्डशेषः । रसनाऽपि तव जघनमण्डले घोषयतु मन्मथनिदेशम्
रसगर्भ न. (रसो गर्भेऽस्य) nिts, मे.5 तर्नु गीत० १०। ®म, हो२९.
२सान. रश्मि पुं. (अश्रुते व्याप्नोति, अश्+मि धातो रसादेशश्च)
रसघ्र पुं. (रसं पारदं हन्ति, हन्+टक्) मा२. B२५ -"मुक्तेषु रश्मिषु निरायतपूर्वकायाः''
| रसज, रसतेजस् न. (रसात् भुक्तान्नरसात् प्रथमधातोशकुं० १।८। -रश्मिसंयमनात्-शकुं० ७।६।
र्जायते, जन्+ ड/रसस्य भुक्तानरसस्य तेजःसारः) (न. रश्+मि. अश्+मि धातोरुट वा) धोबो३.
दोही (पुं. रसाद् इक्षुप्रभृतेः द्रवात् जायते, जन्+ड) Auम, मांजनी ५iye.
प, ३न. 132, २५, शी. (त्रि. रसाज्जायते, रश्मिकलाप पुं. (रश्मिनां कलापो यस्मिन्) योपन.
जन्+ड) २समांथी 6त्पन थना२. सेरनो २.
रसज्ञ त्रि. (रसं जानाति, ज्ञा-करणे घबर्थे क) २सने. रस् (भ्वा. पर सेट-रसति) सवा १२वी, Buzu2
ना२ - सांसारिकेषु च वयं रसज्ञाः-उत्तर- २।२७ । १२वो -राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः
___-यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां वेणी० १।२२५ । श०६ ४२वो. करीव वन्यः परुषं
रसज्ञः रघु० ९।३६। ररास रघु० १६७८ । (चु. उभ. स. सेट-रसयति+ते) रसज्ञा स्त्री. (रसं जानाति, ज्ञा+करणे क+टाप्) म. स्वाहवा, यामj.
रसज्येष्ठ पुं. (रसेषु ज्येष्ठः श्रेष्ठः) मधु२२२., Vou२२२.. रस पुं. (रसति रसङ् अच् यद्वा रस्यते रस्+ध) २२. | | रसत् त्रि. (रस+वर्तमाने शतृ) योदतुं, 44.४ ४२तु, (२स. ७ छ - वो, unit, मधुर, जारी, तू२. अने.
याप. ४ाय) -परायत्तः प्रीतेः कथमिव रसं वेत्तु पुरुषः- रसदालिका स्त्री. (रसार्थं दल्यते, दल्+कर्मणि घञ्+ मुद्रा० ३।४।- रसनाथो रसस्तस्य द्रव्यमापः | ङीप+ स्वार्थ क टाप हस्वः) . तनी सी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org