________________
१७७० शब्दरत्नमहोदधिः।
[रमण्य-रविज रमण्य त्रि. (रम्+उणा. अन्यप्रत्ययः) २माउन.२, २५७. | रम्या स्त्री. (रम्+य+टाप्) रात्रि, स्थसपगिनी, ALL. रमति पं. (रमतेऽस्मिन, रम+उणा० -अति प्रत्ययः
रम्र पुं. (रम्+शयादित्वात् रः) सार २२, शोभा, निच्च) नय, स्वा, महेव, 0132, समय. न्ति. रममाण त्रि. (रम्+कर्मणि शानच्) २मतुं, सतुं, ही.. | रय् (भ्वा. आ. सक. सेट-रयते) ४. કરતું.
रय पुं. (रयतेऽनेन, रय्+घ रीणात्यनेन री गतौ+घ रमल (न.) त नामर्नु पासा-हु॥२योतिषशास्त्र...
वा) वेग, प्रवाड -जम्बूकुञ्जप्रतिहतरयं तोयमादाय रमा स्त्री. (रमयति, रम्+णिच्+अच्+टाप्) सक्ष्मी
गच्छे:-मेघ० २०॥ "रमा यत्र न वाक् तत्र यत्र वाक् तत्र नो रमा" रयि न. (रय+इन्) ४, धन. -उद्भटे । शोमालिनी पत्नी...
रयिष्ठ त्रि. (रयिन्+अत्यर्थे इष्ठन्) अत्यन्त. वेगवाणु. रमाधव, रमानाथ, रमापति. रमाप्रिय पं. (रमायाः
__(पुं.) दुखेर, मान, ६u, यित्रनु, माउ. लक्ष्याः धवः पतिः/रमा लक्ष्मीस्तस्याः नाथः/रमायाः
रराट न. (ललाट+पृषो.) Au2, 34m. पतिः/रमायाः प्रियः) श्री.३७९, विष्.
रल्लक पुं. (रम्+क्विप् मलोपे तुक्, ला+क रच्चासौ रमाप्रिय न. (रमायाः प्रियम्) उभ, ५६..
लश्च ततः कन्) में तनो भृग -“सीतारल्लकरम्भ (रभि+अच् मुम् च) २३, २४, मडिषासुरनो
भल्लभग्नहृदयः स्वस्थो न लङ्केश्वरः"-हनुमन्नाटके । पिता-मासु२. (पुं. रम्भते रागमूर्च्छनादिकमनेन,
मो, ममर्नु i-५८.६ भा२वी-520६. . रभि+घञ्) diस. (पुं. रम्भते उद्यमशीलो भवति
युवतिरल्लकभल्लसमाहतो भवति को न युवा निरन्तर मुदरभरणाय, रभि+अच्) ते नामनी में
गतचेतनः-सुभा० । died. रम्भा स्त्री. (रभि+अच्+टाप् मुम्) ४१- "गतिर्जनमनोरमा
रख (भ्वा. आ. स. सेट् इदित्-रव्यते) ४, म.न. विजितरम्भमरूद्वयम" - गीतगो० १०. । - पीबार
२. रम्भातरुपीवरारु-नैष० २२।४३। मे अप्स।विशेष,
रव पुं. (रवते, रु ध्वनौ+ भावे अप्) श६, ४. वेश्या, याहनो श६, गौरी -तरुमूरुयुगेन
रवण पुं. (रौति, रु+उणा० युच्) अयन -"स्वनाम सुन्दरी किमु रम्भां परिणाहिना परम् । तरुणीमपि
निन्ये रवणस्फुटार्थताम्"-शिशु० । (त्रि. रु+उणा० जिष्णुरेव तां धनदापत्यतपः फलस्तनीम्-नै० २।३७ ।
युच्) 62 शह-अवा४ ४२नार -उत्कण्ठाबन्धनैः तर ह .
शुभं रवणैरम्बरं ततम्-भट्टि० ७१४ । तीक्षा, संयम, रम्भातृतीया स्त्री. (रम्भाख्या तृतीया) भागश२ शुत्री४.
डिं , भ५४२२.. (न. रु+युच्) सुं. रम्भाव्रत (न.) भागश२ शुत्री २वार्नु व्रत.
रवणी स्त्री. (रवण+स्त्रियां ङीष) Au, 1250. रम्भोरू स्त्री. (रम्भा इव उरू अस्य) उपना वी.
रवथ पुं. (रु+उणा० अथ) ओया. જાંઘવાળી સ્ત્રી.
रवथी स्त्री. (रवथ+स्त्रियां जाति, ङीष्) यस-माह.. रम्य त्रि. (रम्यतेऽत्र रम्+यत्) सुं८२ -सरसिजमनुविद्धं |
रवि पुं. (अव-इन् रुट च) सूर्य -सहस्रगुणमुत्स्रष्टुमादत्ते शैवलेनापि रम्यम्-शकुं० १।२०।- रम्यास्तपोवनानां । हि रसं रविः-रघु० १।१८। माउly 3, भारी. क्रिया समवलोक्य-शकुं० १।१३ । १८.४२.5, सूबसूरत, संध्या. हेमाब. (पुं. रम्यतेऽनेन रम्+यत्) यंानु 3, | रविकान्त पुं. (रविणा रविकरसंयोगेन कान्तः कमनीयः) वृक्ष. (न. रम्+यत्) ५टोस भूस
સૂર્યકાન્ત મણિ. रम्यक नः (रम्यते जनोऽत्र, रम्यत्-कप् संज्ञायां कन् | रविज, रवितनय, रविनन्दन, रविपुत्र, रविसुत पुं.
वा) शु धातु-वीय, ४मपूदीपनो मे 3, पा.. (रवेर्जायते, जन्+ड/रवेः तनयः पुत्रः/रवेर्नन्दनः, रम्यता स्त्री., रम्यत्व न. (रम्यस्य भावः तल्+टाप्- यद्वा रविं नन्दयति, नन्दि+ल्यु/रवेः पुत्रः/रवेः सुतः) ___ त्वः) सुंदरता, सौन्ध्य.
शनिव, मनु, वैवस्वत मनु, सुश्रीव, यम२४, रम्यपुष्प पुं. (रम्याणि पुष्पाण्यस्य) भानु जाउ | ४७२°४, द्वि. व० श्वनी कुमारी.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org