________________
रक्तवर्ण-रक्तिका] शब्दरत्नमहोदधिः।
१७६१ रक्तवर्ण पुं. (रक्तः लोहितः वर्णो यस्य, कर्म० च) | रक्ता ली. (र+क्त+टाप्) , Au81, भ७४,
इन्द्र५. 1.32, 4 २२, (त्रि. रक्तः वर्णो यस्य) रात्री, स्त्री. सास गर्नु, रातुं.
रक्ताकार पुं. (रक्तवर्णः आकारो मूर्तिर्यस्य) ५२वाणु. रक्तवर्द्धन पुं. (रक्तं रुधिरं वर्द्धयति भोजनात्, । (त्रि. रक्तवर्णः आकारो यस्य) ut Aut२k.
वृध्+णिच्+ल्यु) दोडा 40२॥२-0j. रक्ताक्ष पुं. (रक्ते अक्षिणी यस्य षच् समा.) उबूतर, रक्तवर्षाभू स्त्री. (वर्षायां भवति, भू+क्विप्, रक्ता पाडौ, २२, सारस. ५क्ष., दू२ भास.. (त्रि. रक्ते वर्षाभूः) राती साटोsn.
अक्षिणी यस्य षच् समा.) दाद जवाणु. रक्तवसन पुं. (रक्तं वसनं यस्य) संन्यास.. रक्ताङ्क पुं. (रक्तमङ्कं यस्य) ५२वाणु, प्रवास, भंगणगृह. रक्तवासस् त्रि. (रक्तं वासो यस्य) नी वेषभूषा रक्ताङ्ग न. (रक्तवर्णमङ्गमस्य) सर, मां घा२४॥ ४३८, सारस...
(पुं. रक्तं अङ्गं यस्य) मंगगड, सूर्यभंग, यंद्रमंडल, रक्तबीज पुं. (रक्तवर्णानि बीजानि यस्मिन्) उम. शससा. (न. पुं. रक्तं अङ्गं यस्माद् वा) ५२वा. रक्तवृन्ता स्त्री. (रक्तं वृन्तं यस्याः) शslat नामे.
रक्ताङ्गी स्त्री. (रक्ताङ्ग+स्त्रियां ङीप्) वन्ती. वृक्ष, भ96. वनस्पति.
रक्तातिसार, रक्तातीसार पुं. (रक्तमिश्रितः अतिसारः। रक्तवृष्टि स्त्री. (रक्तस्य वृष्टिः) वित. 6५५३५
रक्तश्रितोऽतीसारः) allो . जानो रोग - લોહીનો વરસાદ.
"पित्तकृत्तु यदाऽत्यर्थं द्रव्यमश्नाति पैत्तिके । रक्तशालि पुं. (रक्तवर्णः शालिः) दास in२.
तद्दोषाज्जायते शीघ्रं रक्तातिसार उल्बणः'' . रक्तशासन न. (रक्तं रक्तवर्णं शास्ति वशीकरोति,
भावप्रकाशे । रक्त+शास्+ल्यु) सिंदूर..
रक्तधार पुं. (रक्तस्याऽऽधारः) शरीर 6५२नी. याम.. रक्तशिग्रु पुं. (रक्तवर्णः शिग्रुः) स. स.२२॥को..
रक्तापह न. (रक्तं रुधिरमपहन्ति, अप+हन्+ड) रक्तशीर्षक पं. (रक्तं रक्तवर्णं शीर्षमग्रमस्य कन) स२०
गन्धरस. - कोस.
रक्तापामार्ग पुं. (रक्तश्चासौ अपामार्गश्च) बाल अघाउ.. विहानु जाउ, अ.5 .२र्नु, सारस.. (त्रि. रक्तं शीर्ष
रक्ताभ त्रि. (रक्त आभः) द हेमाय ते. यस्य कप्) साल मस्तवाj.
रक्ताम्बर न. (रक्तं च तत् अम्बरं च) दार वस्त्र.. रक्तशृङ्गिक न. (रक्तं श्रृङ्गमिवास्त्यस्य ठन्) मे
__(त्रि. रक्तमम्बरं यस्य) र वस्त्रवाणी परिवा%3. तर्नु, २.
रक्ताम्र पुं. (रक्तवर्णः आम्रः) में तर्नु आ3 रक्तश्याम (पुं.) दर मिश्र णो 1.
रक्ताम्लान . (रक्तेन रक्तवर्णेन आ सम्यक्-म्लायते, रक्तसंकोच न. (रक्तं संकोचयति रागेण, संकोच+अच्)
म्ला+क्त) में तनो वेदो-तमासहसता. सुंनो. रक्तसंकोचक न. (रक्तं संकोचयति, संकोच+ण्वुल)
रक्तार्बुद पुं. न. (रक्तानां अर्बुदमत्र) मे तनी
२सोसी, योगी રાતું કમળ.
रक्तार्शस् न. (रक्तजनितमर्शः) दोडी अरता ४२सनो रक्तसंज्ञ न. (रक्तमिति संज्ञा यस्य) स२.
स रक्तसन्ध्यक, रक्तसरोरुह, रक्तसौगन्धिक न. (रक्तान् | रक्ताल पं. (रक्तः रक्तवर्णः आलः) २५४२४६, २ता. सन्धीन् अकति गच्छति व्याप्नोति वा क/रक्तं
रक्तशय त्रि. (रक्त आशयो यस्य) मांथ. सोही सरोरुहम्/ रक्तं सत् सौगान्धिकं च) साल भण.
વહ્યા કરે એવો આશય-હૃદય વગેરે. रक्तसर्षप पुं. (रक्तवर्णः सर्षपः) २.
रक्तशोक पुं. (रक्तश्चासावशोकश्च) दाद दूसवाj Aus रक्तसहा स्त्री. (रक्तं सहते, सह+अच्+टाप) में
वृक्ष -मालवि० ३।५।। જાતનો વેલો-રક્તમહાસહા લતા.
रक्ति स्त्री. (र+क्ति) प्रीति, २२, रास, सावश्य, रक्तसार न. (रक्तः सारोऽस्य) Pixel. (पुं. रक्तः
- मासास्ति, स्नेह, निष्टा, मस्ति. सारोऽस्य) सम्मवेतस..
| रक्तिका स्त्री. (रक्तैव कन् अत इत्वम्+टाप्) यए.81, रक्तस्राव पुं. (रक्तस्य स्रावः) बोडीन २..
, ति ५४न. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org