________________
१७६० शब्दरत्नमहोदधिः।
[रक्तपात-रक्तवर्ग रक्तपात पुं. (रक्त+पत्+घञ्) . न.sug. त, | रक्तप्रमेह पुं. (रक्तश्चासौ प्रमेहश्च) भूतनी साथे. सोही લોહી પાડવું.
नी. . रक्तपाता स्त्री. (रक्तं पातयति, पत्+णिच्+अच् स्त्रियां रक्तप्रसव पुं. (रक्तः रक्तवर्णः प्रसवः पुष्पमस्य) टाप०) ४ो.
___ ४२९, २5तमान-85. वृक्ष. रक्तपाद पुं. (रक्तौ पादावस्य) पो५८ ५६, स. | रक्तफल पुं. (रक्तं लोहितवर्णं फलमस्य) 4.उनु, उ. (त्रि.) रात ५गवाणु.
रक्तफला स्त्री. (रक्तं पक्वदशायां लोहितवर्णं फलमस्याः) रक्तपायिन् पुं. (रक्तं पातुं शीलमस्य, पा+णिनि) બિમ્બિકા વનસ્પતિ-ઘીલોડી. भ3.
रक्तफेनज पुं. (रक्तफेनाज्जायते, जन्+ड) सुं. रक्तपायिनी स्त्री. (रक्तं पातुं शीलमस्याः, पा+णिनि+ रक्तवालुक न., रक्तवालुका स्त्री. (रक्ता वालुका डीप) ४ो.
___ यस्मिन्/रक्ता वालुका यस्याम्) सिन्दूर. रक्तपारद न. (रक्तं रक्तवर्णं पारदम्) nिus.
रक्तबीज पुं. (रक्तं रक्तवर्णं बीजमस्य) मनु, आ3, रक्तपिण्ड पुं. (रक्तं रक्तवर्णं पिण्डमिव) यानus
___मरी. ગુલાબ, લાલ ગૂમડું, નાક અને મોંમાંથી લોહીનું
| रक्तबीज पुं. (रक्तं शोणितं बीजं कारणमस्य) मे. એકદમ નીકળવું.
ससु२. रक्तपिण्डक पुं. (रक्तपिण्डमिव, रक्तपिण्ड+इवार्थे
रक्तभव न. (रक्ताद्भवति, भू+अच्) मांस..
रक्तमञ्जर पुं. (रक्तवर्णा मञ्जरी यस्य अर्श. अच्) कन्) २ता. रक्तपित्त न. (रक्तदूषकं पित्तम्० में तनो रोग
में adi 3 -निचुलवृक्ष. ।
रक्तमूलक पुं. (रक्त+मूल+कैक) विसर्षप. २तपित्त - “संयोगात् दूषणात् तनु सामान्यात्
रक्तमूला स्त्री. (रक्तं मूलं अस्याः टाप्) रिसामानो गन्ध-वर्णयोः । रक्तं च पित्तमाख्यातं रक्तपित्तं मनीषिभिः-"भावप्र० ।
रक्तमेह पुं. (मेहनं मेहः, रक्तस्य मेहः) मे तनो रक्तपित्तहा स्त्री. (रक्तपित्तं हन्ति, हन्+ड+टाप्) मे
अभडनी रोग तनी प्री-दुवा.
रक्तमोक्षण न. (रक्तस्य मोक्षणम्) दोडaj, भ96. रक्तपी स्री. (रक्तप+स्त्रियां ङीप्) २Navgl., यिनी.
रक्तयष्टि, रक्तयष्टिका स्त्री. (रक्ता यष्टिरिव यद्वा रक्तपुच्छिका (स्त्री.) में प्रuel...
रक्ता रक्तवर्णा यष्टि:/रक्तष्टि+कन्+टाप) भ96. रक्तपुष्प न., (रक्तं च तत् पुष्पं च) रातुं दूस.. रक्तरहित, रक्तहीन त्रि. (रक्तेन रहितः/रक्तेन हीनः)
(पुं. रक्तं पुष्पं यस्य) दास१२७१, श&िानु, 13, લોહી વગરનું, રાગ વિનાનું. २४. यन. वृक्ष, उमर्नु आ3, नास-स.२. रक्तरेणु पुं. (रक्ताः रेणवोऽस्मिन्) . ४ी, (पुं. रक्तं पुष्पमस्य कन्) म नु, आ3, शर्नुि सिन्दूर, नागस२. 13, पीत५।५ो.
रक्तरेणुका स्त्री. (रक्ताः रेणवः परागाः अस्यां कन्+टाप) रक्तपुष्या स्त्री. (रक्तं पुष्पं अस्याः) शीमान 3, ખાખરાની કળી. साटोn.
रक्तलशुन न. (रक्तवणों लशुनः) तुं, सस... रक्तपुष्पिका स्त्री. (रक्तानि पुष्पाणि यस्याः कप+टाप् रक्तला स्त्री. (रक्तं लाति, ला+क+टाप्) तूं. ___ अत इत्वम्) [२सामान वेतो, व साटोs.. वनस्पति-यए81, 330 वृक्षविशेष. रक्तपुष्पी स्त्री. (रक्तानि पुष्पाणि यस्याः ङीप्) ५८2८. रक्तलोचन पुं. (रक्ते लोहिते लोचने अस्य) इतर.
वृक्ष, ४, मावत.adlनाराम.नी. वृक्ष, २९ । (त्रि. रक्ते लोहिते लोचने यस्य) नेत्रवाणु. वृक्ष, Pin.
रक्तवटी स्री. (रक्ता रक्तवर्णा वटीव) जानो रोना. रक्तपूरक न. (रक्तं पूरयति, पूर्+ण्वुल्) वृक्षा- रक्तवर्ग पुं. (रक्तानां लोहितवर्णानां वर्गः समूहोऽत्र) કોકમ વનસ્પતિ.
वार. वस्तुमानो समुहाय.
dai.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org