________________
१७५८
शब्दरत्नमहोदधिः।
[योग-रक्त
योग पुं. (योग+अण्) नैयायि, न्यायास्त्र.. | यौन त्रि. (योनितः योनिसम्बन्धादागतं योनि+अण्) यौगक त्रि. (योगस्यांय, योग+अण्+स्वार्थ कन्) योग योनिथी. प्राप्त, योनि संबंधी भेगवे. (पुं. योनेरयं, संधी, योगन सिद्धांतानो भनुयायी. (त्रि. योगात् योनि+अण्) वैवाkिs ci. प्रकृतिप्रत्ययार्थसंबन्धादागतः, योग+ठक्) प्रति भने । यौवत न. (युवतीनां समूहः, युवति+अण्) हुवान પ્રત્યયથી જેનો અર્થ મળી શકે તેવો શબ્દ. ! स्त्रीमान योज-अवधत्य दिवोऽपि यौवतैर्न सहाधीत
(पुं. योगाय प्रभवति, योग+ठक्) योगने, योग्य. पतीमिमामहम्-नैष ० २।४१ । (त्रि. युवतिभिः कृतं, यौजनशतिक त्रि. (योजनशतं गच्छति, योजनशत+ठक्) युवति+ अण्) हुवान. डोवाना सवस्था, पान. સો યોજન જનાર, સો યોજન લાંબું.
स्त्रीमो ७३ नृत्य वगैरे - अहो ! विबुधयौवतं यौजनिक त्रि. (योजनं गच्छति, योजन+ठञ्) योन | वहसि तन्वि ! पृथ्वीगता -गीत० १०. । ४२, यो४. cij.
यौवन, यौवनक न. (यूनो भावः, युवन्+अण्/यौवन+ यौट, यौड़ (भ्वा. पर स. सेट-यौटति/भ्वा. पर. स. कन्) भोजन, वानी, वान५j -मुग्धत्वस्य च सेट-यौडति) बांध, संबंध. १२वी.
यौवनस्य च सखे ! मध्ये मधुश्रीः स्थितायौतक न. (युतकयोः वधूवरयोरिदं, युतक+अण्) विवाह विक्रम० २७। - यौवनेऽभ्यस्तविद्यानाम्-रघु० १८।
समये. मेणवेडं, धन, ५डेरामएम भणे, द्रव्य - यौवनकष्टक पुं., यौवनपीडका स्त्री. (यौवनस्य कण्टक "यु-मिश्रणे इति धात्वनुसरात् विवाहकाले एकासनोप ___ इव चिह्नम्/यौवने पीडका) हुवानीमi यता जास.. विष्टयोर्वधूवरयोर्यद्बन्धुभिर्दीयते तत् युतयोरिदं यौतक- यौवनदर्प पं. (यौवनस्य दर्पः) हुवानीन मभिमान. मिति व्युत्पत्त्या यौतकमित्युच्यते ।" - विभागभावना यौवनदशा स्री. (यौवनस्य दशा) दुवानी.
हक्षेत्रैश्च यौतके:-याज्ञ० २।१४९। - मातुस्तु | यौवनलक्षण न. (यौवनस्य लक्षणं चिह्नम्) स्तन, यौतकं यत् स्यात् कुमारीभाग एव सः मनु० ९।१३१ । ____ पूबसूरती, दुवानानु यिड्न. यौतव न. (यु+तु योतुः तस्य भावः अण्) परिभा, यौवनवत् त्रि. (यौवन+अस्त्यर्थे मतुप् मस्य वः) माप
जनवाणु, वान. यौतुक न. (योतुः विवाहकालः तत्र दम्पत्योः लब्धं यौवनाढ्य त्रि. (यौवनेन आढ्यः) मनथी. भरपू२. कण) विवाह मते. अन्धु, वगरे त२३थी. मणे. धन | यौवनाश्व, यौवनाश्वक पुं. (युवनाश्वस्याऽपत्यं,
युवनाश्व+अण्/यौवनाश्च+ स्वार्थे कन्) मांधाता यौधाजय (न.) सामवहनी में भाग
२८%. यौधेय पुं. (योध एव आयुधजीविसंघत्वात् स्वार्थे +ढञ्) । यौष्माक, योष्माकीन त्रि. (युष्माकमिदं, युष्मद् + अण्
योद्ध, वैयो, (पुं. युधाया अपत्यं पुमान् ढक्) | युष्माकादेशः/युष्माकमिदं, युष्मद् खञ्) तमा, तमा२॥ युधानो पुत्र (पुं. ब.) उत्तर दिशानी में देश. | संबंधा.
शेया
વગેરે
૨ સત્યાવીશમો મુદ્ધસ્થાનીય વ્યંજનાક્ષર.
रक् (चु. उभ. सक. सेट-राकयति-ते) स्वाद वो, र पुं. (राति ऊर्ध्वं गच्छति, रा+ड) भनि-मा, या , मेणवj.
6, महेवानी अग्नि, ७-६:२॥स्त्र प्रसिद्ध २९. रक्त न. (रज्यते अङ्गमनेन, रञ्ज्+क्त) ४२२, dig, रंह (चु. उभ. स. सेट-रहयति-ते) ४, ४ी थी. मन प्राशीनाम, सिन्दूर, पतंग, डिंगो.
७२. (भ्वा. पर. रंहति-वेगथी) या न (न. र+भावे क्त) २-२२, सुभ६- श्रोत्रेषु रंहाश्वकुञ्जरम्-भट्टि० १४।९८।
संमूर्छति रक्तमासा गीतानुगं वारिमृदङ्गवाद्यम्रंहति (स्त्री) वे, यास.
रघु० १६१६४। (पुं. र+कर्त्तरि क्त) तो al रंहस् न. (रमते येन, रम्+उणा. असुन् हुगागमश्च) -सान्ध्यं तेजः प्रतिनवजवापुष्परक्तं दधानः-मेघ० ३६।
वेग. -न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति ५२२, सुंया, . (त्रि. रञ्+क्त) तु, मारुतस्य" -रघौ० ।
रातुं -आभाति बालातपरक्तसानुः-रघु० ६६०। Jain Education International For Private & Personal Use Only
www.jainelibrary.org