________________
योग्या - यौक्तिक ]
शब्दरत्नमहोदधिः ।
।
योग्या स्त्री. ( योगमर्हति यत्, युज् + ण्युत् वा कुत्वं टाप्) अभ्यास - अपरैः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान्”- रघु० ८।१९ । शास्त्राभ्यास, सूर्यनी पत्नी. योग्यानुपलब्धि स्त्री. (योग्यस्य प्रत्यक्षादिना उपलब्धुमर्हस्यानुपलब्धिरज्ञानम्) न्याय वगेरेभां उडेस અભાવગ્રાહક એક સાધન.
योजन न. ( युज्यते, युज् + भावे ल्युट्) भेडवु, भेडशी (न. युज् + भावादौ ल्युट् ) संयोग, योभवु, मांगणी, यार डप्रेशनी हूरी मापन योजनशतं दूरं वाह्यमानस्य तृष्णया - हितो० १ । १४६ । ( न युज्यते मनो यस्मिन्, युज् + ल्युट् ) परमात्मा.
योजनगन्धा, योजनगन्धिका स्त्री. ( योजनं गन्धो यस्याः / योजनात् गन्धो यस्याः कप् टाप् अत इत्वम्) अस्तूरी, सीता, व्यासनी माता सत्यवती. योजनगामिनी स्त्री. (योजनं गमयति, गम् + णिनि + ङीप् ) જૈન તીર્થંકરોની વાણી, જે યોજન દૂરથી સંભળાય ते.
योजनपर्णी, योजनवल्लिका, योजनवल्ली स्त्री.
(योजनाय सन्धिस्थानादेर्मेलनार्थे पर्णं यस्याः योजनवल्ली+स्वार्थे कन्+टाप् ह्रस्वः / योजनगामिनी अतिदीर्घा वल्लीव यस्याः ) ५.०४. योजना स्त्री. (युज् + णिच् + युच्+टाप्) यो वुं, भेडवु નિમણૂક, ઉમેરવું, વ્યાકરણલક્ષી શબ્દાન્વય. योजनीय त्रि. (युज् कर्मणि अनीयर् ) यो४वा - भेउवा योग्य, उमेरवा साय.
योजित त्रि. (युज् + णिच् + क्त) भेरेसुं, योभेसुं नाभेसुं. योज्य त्रि. (युज्+ यत्) योश्वासाय उमेरवा योग्य. योटक त्रि. (युट् + ण्वुल्) भेणाप उरी आपनार, भेजवनार. योतु पुं. ( यूयते ज्ञायतेऽनेन, यु+बाहु० तु) भाप, साई ४२वु.
योत्र न. ( यु+ष्ट्रन्) भेतरं भेतर योद्धव्य न. ( युध् +तव्यच्) वडवा सायड, युद्ध २वा योग्य.
यो, योध, योधिन् पुं. (युध् +तृच् / युध् + अच्/ युध् घिनुण् ) बढनार, युद्ध ४२नार, बउवैयो, योद्धो. योधन न ( युध् + भावे ल्युट् ) सार्ध, युद्ध सडवु (न. युध् +करणे ल्युट् ) सडवानुं खायुध-शस्त्र ( त्रि. युध् + कर्त्तरि ल्यु) सउनार, युद्ध डरनार,
Jain Education International
१७५७
योधनसंराव पुं. (योधनस्य युद्धाय संरावः आह्वानम्) યુદ્ધ માટે યોદ્ધાઓને પરસ્પર બોલાવવું. योधमुख्य पुं. (योधेषु मुख्यः) योद्धाखोनों उपरी योद्धो, श्रेष्ठ योद्धी.
योधयत् त्रि. ( युध् + णिच्+शतृ) बडावतुं युद्ध रावतुं. योनल पुं. (यवस्य नल इव काण्डोऽस्य पृषो. उत्वम् )
એક જાતનું ધાન્ય.
योनि पुं. स्त्री. ( यौति संयोजयतीति, यु+नि) भि वगेरेनुं उत्पत्ति स्थान- जारा, २, ४ निर्भरवारी - सा योनिः सर्ववैराणां स हि लोकस्य निर्ऋतिःउत्तर०५ । ३० । स्त्रीनी योनि “योनिश्च हि गीयते" ब्रह्मसूत्रभाष्ये । उत्पत्तिस्थान, पूर्वाझिल्गुनी नक्षत्र योनिज न. ( योनिस्थानात् जायते जन्+ड) ४२रायुभ हेड, खंड हेड.
योनिदेवता स्त्री. (योनिः देवता यस्याः) पूर्वाह्गुनी
नक्षत्र.
योनिनासा स्त्री. (योनेर्नासेव) स्त्रीनी योनिनो उपलो
लाग
योनिमुद्रा स्त्री. ( योन्याकारा मुद्रा) तंत्रशास्त्रोत खेड मुद्रा. योनिरञ्जन न. ( योनिः रज्यतेऽस्मात्, रज् + ल्युट् ) સ્ત્રીનો અટકાવ.
योनिरोग पुं. (योने: रोगः ) सोज अहारना योनिना
रोग.
योनिसंवृत्ति स्त्री. ( योन्याः संवृत्तिः) योनिनो संझेय, સ્ત્રીની યોનિનું સંકોચાવું.
योपन न. ( युप् + ल्युट् ) नाश ४२वो, सोप ४२वो, भूजवरा,
ગભરામણ, અત્યાચાર ધ્વંસ,
योषा, योषित्, योषिता स्त्री. (युष्+अच्+टाप् / योषति पुमांसं युष्यते पुंभिरिति वा, युष्+उणा इति / योषित् + स्त्रियां टाप्) स्त्री, नारी - "योषा योषित योषिता जोषा जोषिच्च जोषिता " शब्द० । " गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तम् । रुद्ध्वा लोके
नरपतिपथे सूचिभैद्येस्तमोभिः " मेघदूते १७. । योषित्प्रय त्रि. ( योषितः प्रियः) स्त्रीने प्रिय. योषित्प्रिया स्त्री. ( योषितां प्रिया) ३८६२. यौक्तिक त्रि. ( युक्तित आगतः ठक् ) युक्तिसिद्धि, योग्य तर्द्धसंगत, प्रयसित प्रथानुडून. (पुं. युक्तौ अधिकृतः ठक् ) राभने गम्मत अशवनारी प्रधान, गम्मत अशवनार सोजती नर्मसचिव ।
For Private & Personal Use Only
www.jainelibrary.org