________________
१६४६ शब्दरत्नमहोदधिः।
मकुष्टक-मघवत् मकुष्टक पुं. (मकि-भूषायां+उ पृषो. मकुं भूषां | मखप्रभू स्त्री. (मखे प्रभवति, प्र+भू क्विप्) सौमसता. स्तकतिप्रतिहन्ति, मकु+स्तक् +अच् सुषा. षत्वम्) | मखाग्नि, मखवह्नि पुं. (मखस्य अग्निः/मखस्य वह्निः)
८ माघ -मकुष्टो वातलो ग्राही कफपित्तहरो लघुः । । यशन भनि. वान्तिजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः-भावप्र० । । मखहन् पुं. (मखस्य हन्ता) छन्द्र. मकुष्ठ पुं. (मीयते, मा+ड, कुत्सितं तिष्ठति स्था+क- | | मखान न. (मखे तत्काले भोज्यं मखस्य वाऽन्नम्)
षत्वं, मश्चासौ कुष्ठश्च) मे सतर्नु अना४. (त्रि.) तर्नु , यशर्नु मात्र.. ધીમે ચાલનાર, આસ્તે જનાર.
मखासुहृद् पुं. (मखस्य असुहृद्) मडाव.. मकुष्ठक पुं. (मकुष्ठ+स्वार्थे क) *दी मग- मूकुष्ठो | | मग् (भ्वा प. स. सेट-मगति) ४j, गमन. २.
वनमुद्गः स्यान्मकुष्ठकमुकुष्ठको- भावप्र० ।। मगण (पुं.) ७.६:शास्त्रप्रसिद्ध मरा.. मकूलक पुं. (मकि+ऊलच् पृषो. संज्ञायां कन्) तीवृक्ष. मगध पुं. (मङ्गयतेऽधोगम्यतेऽनेन, मगि+क पृषो. मगं दोषं मकुल शमो .
पापं वा दधाति, धा+क) ते. नामनी १२, सिडनी मकेरुक पुं. (मकेरु+कन्) मे तनी मिशेय.
हक्षिी भाDL- अस्ति मगधेषु पुष्पपुरी नाम नगरी - मक् (भ्वा. आ. स. सेट-मक्कते) ४j, य...
दश० १। -अगाधसत्त्वो मगधप्रतिष्ठः-रघु० ६।२१ । मक्कल्ल पुं. (मक्कं गमनं आत्यन्तिकगति मरणं लाति
माट, या२९ः- (पुं ब.), मगध देशन alst. आदत्ते- योजयति, ला+क पृषो. लकारागमे साधुः)
म साधुः) मगधा, मगधोद्भवा स्त्री. (मगध उत्पत्तिस्थानत्वेनास्त्यस्याः 2. तनो शूगनी रोग- सूताया हच्छिरोवस्तिशूलं
अच्+ टाप्/मगधदेशे बाहुल्येन उद्भवति उद्+भू+ मक्कल्लसंज्ञितम्-चक्रपाणिदत्तः ।।
अच्+टाप्) पी५२- फलं बृहत्या मगधोद्भवानामादाय मकूल न. (मक्+ऊलच्) शिक्षud.
कल्कं फलपाककाले- सुश्रुते-११ अ० । मक्कोल पुं. (मक्क+बा. ओल) मी, यो:- मक्कोलो |
| मगधीय त्रि. (मगधे भवः छ) मगध देशमi-थनार वर्णलेखा च कठिनी कक्श्वटी खटी- त्रिकाण्डशेषः ।
(त्रि. मगधस्येदं, मगध+छ) भगध शिर्नु, भराध मक्ष (भ्वा. प. अ. सेट-मक्षति) रोj, 2.580 ,
દેશ સમ્બન્ધી. सो ४२वी, ओ५ ७२वी, भरवू, मि. ४२.
मगधेश्वर पुं. (मगधस्य ईश्वरः) ४२॥सं.ध- प्राक्सन्निकर्ष मक्ष पुं. (मश्+अच्) पोत-il. (भू ढi.sवी, ढों, ५vis,
मगधेश्वरस्य नीत्वा कुमारीमवदत् सुनन्दा-रघु० ६।२० । जोध, समूह.
મગધ દેશનો રાજા. मक्षवीर्य पुं. (मक्षं संहतं वीर्यं यस्मात्) यारोजीनु काउ. मक्षिका, मक्षीका स्त्री. (मश्+सिकन्+टाप्/मक्षिका
मगध्य (कण्ड्वा . प. स. सेट-मगध्यति) योत२५ वी. पृषो. दीर्घः) भाजी, मधमाजी- भो उपस्थितं नयनमधु
मगन्द पुं. (मगं पापं ददाति, दा+ड पृषो. मुम् च)
व्यावसावनो धंधो ४२ना२. कुशीदिन् २०६ मो. संनिहिता मक्षिका च- मालवि: २।। मक्षिकानिकर पुं. (मक्षिकाणां निकरः) भाभीमानी समूह.
मगल (पुं.) गोत्रप्रवत में ऋषि. मक्षिकामल न. (मक्षिकाणां मलम्) भी..
मग्न त्रि. (मस्ज्+कर्तरि ऋ/क्त) मेला- केन सृष्टं मक्षु न. त्रि. (मक्ष+उन्) ४१६ी, .भ., तावणे. ना२.
कथं जातं मग्नावावां जले स्थितौ- देवीभाग०
१।६।२५। मशर. मख् (भ्वा. प. स. सेट-मखति) (भ्वा. प. स. सेट इदित्मङ्घति) g, सj.
म (भ्वा. आ. सेट-मयते) ॥२ प्रेसवो. अ., मख पुं. (मख्+संज्ञायां घ) - कृत्वा तस्य मखं
नन्हा ४२वी, मि. ४२वो स. । (भ्वा. प. स. ___ पूर्णं करिष्यामि तवापि वै-भाग० १।१९।२३।
सेट-मङ्घति) २९२. मखत्रातृ पुं. (मखं त्रायते रक्षति, त्रै+तृच्) रामयन्द्र
मध पुं. (मघि+अच् पृषो./मघ्+अच्) ते नाम से रावणारिर्मखत्राता सीताया पतिरित्यपि- शब्दरत्नावली ।
2, मे. हेश, मे. तनुं दू८... યજ્ઞનો રક્ષક રાજા.
मघवत्, मघवन् पुं. (मह+कनिन् नि. हस्य घः मखद्विष् पुं. (मखाय द्वेष्टि, द्विष्+क्विप्) २६.स.. अवुगागमश्च ‘मघवा बहुलम्' पा. वा तृच्/मह्यते __ (त्रि. मखाय द्वेष्टि, द्विष्-क्विप) यशनी द्वेष ४२२. पूज्यते, मह-पूजायां+कनिन् हस्य घः अवुगागमश्च)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org