________________
अर्हम् ।। शब्दरत्नमहोदधिः ।।
तृतीय भागः
म् व्यंनोम ५यासमो. मनुनासि भाष्यस्थानीव. पुं. मकरव्यूह पुं. (मकर इव व्यूहः) भा२ना मारे (मा+क) प्र.६u, शिव, विष्णु, यम, समय, २, २०६: सैन्यनी. गोठव.. शास्त्र प्रसिद्ध भगए, पूर. (न. मा+क) समृद्धि, मकरसंक्रान्ति स्त्री. (मकरे राशौ सूर्यस्य संक्रान्तिः) म.४२ આબાદી.
રાશિમાં સૂર્યનું ગમન, મકર રાશિના સૂર્યવાળો દિવસ. मक् (भ्वा. आ. अ. सेट-मङ्कते) ॥२२j, Aluaj, मकराकार, मकराङ्क, मकरालय, मकरावास, मकरिन्
पुं. (मकराणामाकरः, मकरस्येवाकारः फले यस्य/ मकर पुं. (मं विषं किरति, कृ+अच्) म॥२८.२७
मकरा अङ्के यस्य । मकराणामालयः/मकराणामाझषाणां मकरश्चास्मि-भग० १०।३१। -यायाद् व्यूहेन
वासः/मकरोऽस्यास्ति, मकर+इन्) समुद्र, मे तनुं महता मकरपुरो भये-काम. नीतिसारे १८।४८ ।
3२४ वृक्ष. भेष वगैरेम सभी. भ७२. शि. (पुं. मकि+घञ्
मकराक्ष पुं. (मकरस्य अक्षिणीव अक्षिण्यस्य) २८५४ाना पृषो. मकं भूषणं राति पति, रा+क) हुबेरनी. मे.
પક્ષમાં રહેનાર તે નામનો એક રાક્ષસ. भं२.
मकराङ्क पुं. (मकरस्तदाकारोऽङ्कश्चिह्न यस्य) महेव, मकरकुण्डल न. (मकराकृति कुण्डलं कर्णभूषणम्)
तनामनी मे मनु, समुद्र. મગરના આકારનું કુંડલ
मकराश्व (पु.) १२९३क. मकरकेतन, मकरकेतु, मकरध्वज पुं. (मकरः
मकरासन (न.) पून अंग३५. शासन. मकरचिह्नितं केतनं ध्वजो यस्य / मकरः केतौ ध्वजायां
मकरी स्त्री. (मकर+स्त्रियां जाति ङीष्) भग२-६. यस्य/मकर: मकरचिह्नितो ध्वजो यस्य) आमहेवतत्प्रेमवारि मकरध्वजतापहारि-चौर० ४१। -शरीरिणा
मकरीप्रस्थ पुं. (मकर्याः उपलक्षितः प्रस्थः) भगरीथी.
સંબંધ પામેલ શિખર, એક નગરનું નામ. जैत्रशरेण यत्र निशङ्कमूषे मकरध्वजेन-शिशु० ३।६१। मकरन्द पुं. (मकरमपि द्यति कामजनकत्वात्, दो+क
मकरीलेखा स्त्री. (मकर्याः लेखा) समीना मुम 6५२र्नु
મગરીનું ચિહ્ન. पृषो. मुम्' (न. मकरमपिद्यति, दो+क पृषो. मुम्) पुष्पनी. २४-म. -मकरन्दतुन्दिलानामरविन्दानामयं
मकष्टु (पुं.) . नामे में षि. महामान्यः -भामि० १।६। -प्रस्थानप्रणतिभिरगुलीषु
मकार पुं. (म+स्वरूपे कारः) म.t२. व्यं. ४न, मद्य-मत्स्यचक्रुमौलिस्रक्च्युतमकरन्दरेणु गौरम्-रघु० ४८८
માંસ-મૈથુન અને મુદ્રા એ પાંચ મકાર પૈકી પ્રત્યેક. भोगरी, उभणन स२.
मकुट न. (मकि-भूषणे+उट पृषो.) मुकुट.. मकरन्दवत् त्रि. (मकरन्द+अस्त्यर्थे मतुप् मस्य वः)
मकुति स्री. (मकि-उति पृषो.) शूद्र ५२. २०%, स.न. પુષ્પના રસવાળું, પાટલાની વેલ કે ફૂલ.
मकुर पुं. (मकि+उरच् पृषो.) ४L, भारसी, पोरसलीन मकरन्दवती स्त्री. (मकरन्द+बाहुल्ये. मतुप मस्य वः
साउ, मानो या ३२ववानो ४, सनी 3जी. डीप) ५.24 नामे वनस्पति.
| मकुल पुं. (मकि+उलच् पृषो.) डूंसनी. soil, मोरसली. मकरन्दिका (स्त्री.) मोगस. अक्षरना २२५ो छ.६. । वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org