________________
भूमिमण्डपभूषण-भूरिदक्षिण] शब्दरत्नमहोदधिः।
१६३३ भूमिमण्डपभूषण न. (भूमिमण्डपे भूषणमिव) माधवी | भूम्याहुल्य न. (भूमिमाहोलति आच्छादयति, आ+हुल्+क सता.
ततः यत्) . तनी वनस्पति.. भूमिरुह, भूमीरुह पुं. (भूमौ रोहति, रुह+क्विप/ | भूय (न.) डोवानी स्थिति, भ3 -ब्रह्मभूयम् मां
भूम्यां भूमौ वा रोहति, रुह्+क) आ3, वृक्ष. दाशरथिभूयम् -शिशु० १४१८१। भूमिलता स्त्री. (भूमिलग्ना लता) शंपुष्पी, जावदी. भूयस् त्रि. (अतिशयेन बहुः ईयसून् ईलोपः भूरादेशः) वनस्पति.
सतिशय, घj, नई -भवति च पुनर्भूयान् भेदः भूमिलाभ पुं. (भूमिर्लभ्यतेऽत्र, लभ्+आधारे घञ्) | फलं प्रति तद्यथा-उत्तर० २।४। -भद्रं भद्रं वितर
भगवन् ! भूयसे मङ्गलाय-मा० १।३। माdि . भूमिलेपन न. (भूमिलिप्यतेऽनेन, लिप्+करणे ल्युट) -न खरो न भूयसा मृदुः-रघु० ८८। -पश्वार्धन छ, वी५९.
प्रविष्टः शरपतनभयात् भूयसा पूर्वकायम्- शकुं० भूमिवर्द्धन पुं. (भूमिं वर्द्धयति, स्वदेहस्थपार्थिवांशोपचयेन | १७। (अव्य. भुवे भावाय यस्यति भू+यस्+क्विप्)
भूमि+वृध्+णिच्+ल्यु) भुउर्दु, शब्. (त्रि. भूमि वारंवार - भूवोभूयः सविधनगरीरथ्यया पर्यटन्तम्वर्द्धयति, वृध्+णिच्+ल्यु) पृथ्वीन. वधारना२.
मा० १६१५ । इशरी. -'भूयोभूयो स्वयमपि कृतां भूमिशय पुं. (भूमौ शेते, शी+अच्) Ins. (त्रि.)
मूर्च्छनां विस्मरन्ती' -मेघदूते । પૃથ્વી ઉપર સુનાર.
भूयस्ता स्त्री., भूयस्त्व न. (भूयसो भावः तल+टाप्भूमिष्ठ त्रि. (भूमौ तिष्ठति, स्था+क अम्ब. षत्वम्)
त्व) मतिशय, घuvej. પૃથ્વી ઉપર રહેલ-રહેનાર.
भूयशस् अव्य. (भू+यस्+वीप्सार्थे शस् सलोपः) भूमिसत्र न. (भूमिदानरूपं सत्रम्) पृथ्वी महान
भनेवार, घावा. -पञ्चानां त्रिषु वर्णेषु भूयांसि રૂપે આપવામાં આવે છે તેવો યજ્ઞ
गुणवन्ति च-मनुसंहितायाम्-२ ११३७। । भूमिसम्भव पुं. (भूमेः सम्भवः उत्पत्तिर्यस्य) भगवड,
भूयिष्ठ त्रि. (अतिशयेन बहुः इष्ठन् भूरादेशः युक्) न२४ासु२. (त्रि. भूमेभूमौ सम्भवति, सम्+भू अच्)
अत्यन्त, urf, बहु- अभिरूपभूयिष्ठा परिषद्-शकुं० જમીનથી પેદા થનાર, જમીનમાં પેદા થનાર.
१। -अये उदितभूमिष्ठ एष तपन:-मा० १। - भूमिसेन (पुं.) ६शमा भनुनी ते. नामनो मे पुत्र..
निर्वाणभूयिष्ठमथास्य वीर्यम् -कुमा० ३५१ । -भूयिष्ठं भूमिस्तोम (पु.) में तनोयास..
भव दक्षिणा परिजने-शकुं० ४।१७।
भूयुक्ता स्त्री. (भुवा युक्ता संबद्धा) 2. तनी दूरी.. भूमिस्पृश् पुं. (भूमिं स्पृति, स्पृश्+क्विप्) वैश्य, मनुष्य, मे. तनो यो२. (त्रि.) सूj, Hij.
भूर् अव्य. (भू+रुक्) भूया, पृथ्वी -भूर्भुवः स्वस्त्रयीभूमिसपिन् त्रि. (भूमिसप्पि जै. प्रा.) भूमिमा विस्त२नार,
_शानमार्हन्त्यं प्रणिदध्महे-सकलार्हत्० १।।
भूरि त्रि. (बहु+रि भूरादेशः) पुष्प, घj- नवाम्बुभिभूरि પૃથ્વીમાં ફેલાનાર.
बिलम्बिनो घना-शकुं० ५।१२। (पुं. भवति, भू+क्रिन्) भूमीच्छा स्री. (भूमौ तत्पतने इच्छा) पृथ्वी. 6५२
विष्य, बा, शिव, सोमहत्तनो पुत्र. (न. भवति, પડવાની ઈચ્છા.
भूयते वा, भू+क्रिन्) सोनु. भूमीन्द्र पुं. (भूमौ इन्द्र इव) २८%81.
भूरिगन्ध त्रि. (भूरिः प्रचुरो गन्धो यस्य) पुष्ठ गन्धवाj. भूमीसह पुं. (भूमी सहते, सह+अच्) मे तनु
(स्त्री. भूरिः प्रचुरो गन्धो यस्याः) भुरा. ना. ग. ५क्षी, 3 विशेष.
द्रव्य. भूम्य त्रि. (भूमिमर्हति, यत्) पृथ्वीना योग्य.
भूरिगम पुं. (भुरि भारयुक्तत्वेऽपि बहु गच्छति, भूम्यन्तर पुं. (भूमेरनन्तरः) पोताना शिनी पासेना
___ गम्+अच्) गधेड. દેશના રાજાઓનો શત્રુ. :
भूरिगमी स्री. (भूरिगम+स्त्रियां जाति. ङीष्) 13.. भूम्दालकी, भूम्यामली स्त्री. (भृमिलग्ना आमलकी/
भूरिज् स्त्री. (भू+इजि ऊश्च रपरः) पृथ्वी... भूम्या सह आमलति सम्बध्नाति, आ+मल+
भूरिदक्षिण पुं. (भूरिदक्षिणा यस्य) विष्ण. (त्रि.) पुष्प अच्+डोष) मोयine.
દક્ષિણાવાળું મૂલ્યવાન ઉપહારોયુક્ત.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org