________________
१६३२
शब्दरत्नमहोदधिः।
[भूपेष्ट-भूमिमण्ड भूपेष्ट पुं. (भूपस्येष्टः) याजानु 3. (न.) २.ने. ___ कामन्दकयाः प्रथमां भूमिकां भाव एव अधीतेप्रिय, २८ने गमतुं.
मा० १। -लक्षमीभूमिकायां वर्तमानोर्वशी वारुणीभूबदरी स्री. (भुवि ख्याता बदरी) नानी 40२७.. भूमिकायां वर्तमानया मेनकया पृष्टा- विक्रम० ३। भूबल (न.) २ न. ४यन, साधन, में तन सैन्य નાટ્યશાસ્ત્રીય ગ્રન્થ. ___-'निवासाय प्रशस्यन्ते भूभुजां भूतिमिच्छताम् !' | भूमिकालिका स्त्री. (भूमिकाली+कन्+टाप् हस्वः) मे भूमण्डल त्रि. (भुवः मण्डलम्) भंडा२ भूविमा, तन वनस्पति-
गोम.. ५थ्वी .
भूमिकुष्माण्ड पुं. (भूमिजातः कुष्माण्डः) भोयी. भूमण्डिनी स्री. (भुवः मण्डिनीव) भोगरानो तो. भूमिखजूरिका, भूमिखर्जूरी स्त्री. (भूमिजाता खरिका/ भूमन् पुं. (बहोर्भावः, बहु+इमनिच् इलोपे भ्वादेशः) ___ भूमिजाता खर्जूरी) मे. तनी गहूरी.
मडुप, पुष्णता- भूम्ना रसानां गहना प्रयोगाः- भूमिगम (पु.) ii. मा० १।४। संभूयेव सुखानि चेतसि परं भूमिगमी स्त्री. (भूमिगम+स्त्रियां ज्जाति. ङीष्) 6250. भूमानमातन्वते-मा० ४।९। (त्रि. अतिशयेन बहु, भूमिगृह न. (भूमिघर जे. प्रा.) भोयरे, शुई. स्वार्थे इमनिच् इलोपे भ्वादेशः) मई ४- आपः भूमिचम्पक पुं. (भूमिलग्नः चम्पक:) मोययंप. स्त्री भूम्नि-अमर० । भतिशय मोटु.
भूमिचर पुं. (भूम्यां चरति, चर्+ट) ४ान. ४५.२ भूमय त्रि. (भू+मयट) भाटीभय, भान३५.
ચાલનાર પશુ. भूमहस् पुं. (भूह जै. प्रा.) भूमान् नामर्नु, २१९ भूमिज पुं. (भूम्यां भूमेर्वाजायते, जन्+ड) भंगms, भुडूत.
न२४॥सु२, . तनु मर्नु 3- चरस्थिरभवं भूमयी स्त्री. (भू+मयट+डीप) छाया.
भौमं भूकम्पमपि भूमिजम्-विष्णुधर्मोत्तरे । मनुष्य. भूमि, भूमी स्त्री. (भवन्त्यस्मिन् भूतानि, भू+मि किच्च | (त्रि. भूमेः भूमौ वा जायते, जन्+ड) पृथ्व. 6५२ वा ङीप्/भू+मि किच्च वा डा)
. (स्व પેદા થનાર, જમીનથી થનાર. AAULA, पातास.-) द्यौर्भूमिरापो हृदयं यमश्च-पञ्च० | भूमिजगुग्गुलु पुं. (भूमिजो गुग्गुलुः) . तनी गुगण. १।१८२ ४भीन, भोय, २६ स्थान मज3- | भूमिजम्बु, भूमिजम्बुका, भूमिजम्बू स्त्री. (भूमिलग्ना प्रमदवनभूमयः-शकुं ०६। -अधित्यकाभूमिः नै० ___ जम्बुः/भूमिजम्बु+स्वार्थे क+ टाप्/भूमिजाता जम्बूः २२।४१। म, योगा मोनायित्तनी अभु अवस्था, __ मध्य० लोप) मे तनी बु.. એકની સંખ્યા.
भूमिजीविन् पुं. (भूम्या तत्कर्षणादिना जीवति, भूमिकदम्ब पुं. (भूमिजातः कदम्बः) तनु४६ok जीव्+णिनि) वैश्य, मेडूत..
भूमिञ्जय पुं. (भूमिं जयति, जि+खच् मुम्) वि.२८2 भुमिकदम्बिका स्त्री. (भूमिकदम्ब+स्वार्थे क+टाप् अत રાજાનો એક પુત્ર. ___ इत्वम्) २५तुं वनस्पति.
भूमितल न. (भूम्याः तलम्) भूतस, पृथ्वीनी सपाटी.. भूमिकन्दली स्त्री. (भूमिलग्ना कन्दली) मे.Lतनी भूमिपक्ष, भूमिरक्ष, भूमिरक्षक पुं. (भूमिः पक्ष इवास्य/ ___६८0..
(भूमि रक्षति, रक्ष+ अच्/भृमिरक्ष+संज्ञायां कन्) भूमिकम्प पं. (भूमेः कम्पः) भ७५, ५२.६५. એક જાતનો ઉત્તમ ઘોડો. भूमिका स्री. (भूमिरिव कायति, कै+क+टाप) २यना, भूमिपतिता खो., भूमिपतित्व न. (भूमिपतभावः वेश, 6पोधात- 'नैयायिकादिभिरात्मा प्रथमभूमि- तल+टाप्-त्व) २%ej, नृ५५j. कायामवतारितः' - सांख्यप्रवचनभाष्यम् । (स्री. | भूमिपिशाच पुं. (भूमौ पिशाच इव) ताउनु उ. भूमिरेव, स्वार्थे कन् टाप्) भूमि, ४था, सत्मास्थण, भूमिपुत्र पुं. (भूमेः पुत्रः) भंगता, न२.सु.२. ५०, ६२४- मधुमतीसंज्ञां भूमिका साक्षात् कुर्वतः- भूमिप्रविभाग (पुं.) सुश्रुत प्रसिद्ध मौषधमा ३५ योग० । योगा मो.नी. मे तन वित्तवृत्ति, क्षा- ભૂમિવિભાગ. 1125Hits पात्रनो अभिनय- या यस्य युज्यते भूमिमण्ड पुं. (भूमि मण्डर्यात, मण्ड+ अण) मे भूमिका तां खलु तथैव भावेन सर्वे वर्ष्याः पाठिताः । तनो वे..
मा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org