________________
१६२२
शब्दरत्नमहोदधिः ।
[भिन्नवर्चस्-भीतवत्
भिन्नवर्चस्, भिन्नवर्चस्क, भिन्नविट्क त्रि. ( भिन्नं वर्चो | भिष् (सौत्र. प. सक. सेट् भेषति.) रोगनो प्रतिद्वार यस्य / भिन्नं वर्चो यस्य कप् वा / भिन्नं विट् यस्य कप् वा) द्रवीभूत थयेला भसवाणुं. भिन्नविका स्त्री. ( भिन्ना विट् मलं यया) तुंमडीनो वेसो. भिन्नवृत्ति स्त्री. ( भिन्ना चासौ वृत्तिश्च) ही वृत्ति खालवा. (त्रि. भिन्ना वृत्तिर्यस्य) भुट्टी वृत्तिवानुं, વિવિધ પ્રકારની ભાવનાઓ, રુચિ અને વ્યવહાર राजनार, डुमार्गे यडेलो. भिन्नव्यवकलन, भिन्नव्यवकलित न. ( भिन्न+वि+अब+ कल् + ल्युट् / भिन्न + वि + अव + ल् + क्त) पूर्णानि जाहजाडी.
भिन्नसंकलन, भिन्नसंकलित न., भिन्नसंकलना स्त्री. ( भिन्न+सं+कल् + ल्यु+क्त / भिन्ना चासौ संकलना च) पूरानो सरवानी. (त्रि. भिन्नाः संकलनाः) दुधी नावा, ही डसना, बुट्टी गएरातरी. भिन्नहृदय त्रि. ( भिन्नं हृदयं यस्य) धेनुं हृध्य वधाई ગયું હોય તે.
भिन्नाञ्जन न. ( भिन्नं च तद् अञ्जनं च) घशी औषधिखो बसोटीने जनावेसी सुरभी प्रयान्ति... भिन्नाञ्जनवर्णतां घनाः- शिशु० १२।६८ । भिन्नार्थ, भिन्नार्थक त्रि. ( भिन्नो अर्थो वाच्यो यस्य / भिन्नोऽर्थो यस्य, कप्) हा अर्थवाणुं. (पुं. भिन्नश्चासौ अर्थश्च) दुद्दो अर्थ.
भियस् न, भिया स्त्री. (भी+बा. कसुन् इयङ् च / भी + अ + इयङ् टाप्) भय, जी. भिरिण्टिका (स्त्री.) धोजी यागोठी. भिरीटक (पुं.) शियाण.
भिरीटकी स्त्री. (भिरीटक + स्त्रियां जाति ङीष्) शियाणस्त्रीभति.
भिल् (चुं. उभ. स. सेट-भेलयति - ते) (तु. प. सक. सेट-भिलति) लेहवु, तोडवु, विभाग रखो. भिल्ल पुं. (भिल्+लक्) भीस- माला भिल्ला किराताश्च सर्वेऽपि म्लेच्छजातयः- हेमचन्द्रः ।
भिल्लगवी स्त्री. (भिल्लानां गौरिव पच् समा. ङीष्) खेड भतनुं रो-४नावर.
भिल्लतरु, भिल्लोट पुं., भिल्ली स्त्री. ( भिल्लप्रियः तदुपजीव्यत्वात् तरुः/भिल्लप्रियं उटं पत्रं यस्य / स्त्री. भिल्+लक् गौ. ङीष्) सोधरनुं आड. (स्त्री.) लीस.डी. भिल्लभूषण न. ( भिल्लं भूषयति, भूषि+ ल्यु) यशोहीनु
13.
Jain Education International
४२वो.
भिषप्रिया स्त्री. (भिषजः प्रिया) गणो. भिषग्जित न. ( भिषजा जितम् ) औषध, हवा. भिषग्भद्रा स्त्री. (भिषजि औषधे वैद्ये वा भद्रा ) भद्रदन्तिका नाभे वृक्ष.
भिषग्मातृ स्त्री. (भिषजां मातेव ) अरडुसानुं झाड. भिषज् (कण्ड्वा. प. स. सेट- भिषज्यति) रोगनी
थिङित्सा ४२वी. (पुं. बिभेत्यस्मात् रोगः, भिषज् + क्विप् / भी + षुक् ह्रस्वश्च) वैध- भिषजामसाध्यम् - रघु० ८।९३। हुडीम, डोट२, विष्णु.
भिष्णज् (कण्ड्वा. प. सक. सेट-भिष्णज्यति) पासे रहीने सेववु, सेवा रवी.
भिष्मटा, भिस्मटा, भिस्सटा, भिस्सिटा स्त्री. (भिस्सा मन्त्रं टीकते, टीक्+ड पृषो.) जजेसुं मन्त्र-अनाथ, ઉકાળેલો ચોખા.
भिस्मिटा, भिस्सा स्त्री. (भिद् + क्विप्, भिदं स्यति
सो+क पृषो.) अन्न-खना- ओदनोऽस्त्री स्त्रियां भिस्सादीदिविः पुंसि भाषितः अमर० २।४८ । भी (जुहो. प. अ. अनिट् बिभेति) (क्र्या पर अनिट् - भीनाति, भिनाति) (भय पाभवो, जीवु-मृत्योर्बिभेषि किं बाल ! न स भीतं विमुञ्चति-रावणाद् बिभ्यतीं भृशम् भट्टि० ८।७० । लय पावो - अ. । लरपोषएा २ स. ।
भी स्त्री. भीत न भीति स्त्री. ( भी+सम्प्र. क्विप् / भी+भावे कर्त्तरि वा क्त / भी+भावे क्तिन्) (भयवपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते - मनु० ७। ६४ । - भीरधिकेयं कथयति रागं बालाविभक्तमिवआर्यास ३८७ । जीड, उंच, धू४.
भीणी (स्त्री.) अर्तिस्वामीनी अनुयर खेड भातृडा. भीत त्रि. ( भी+कर्मणि+क्त) भय पामेस- 'न भीतो मरणादस्मि केवलं दूषितं यशः मृच्छ० १० । २७ । ( भी+क्त ) खेड भतनी मंत्र.
भीतङ्कार त्रि. ( भीतं भयं करोति, कृ + अण्) (भयं४२, ડરાવનાર.
भीतङ्कारम् अव्य. (भीतं+कृ+घञ्) डोने डायर ईडीने जोसाववी-संजोधवो.
भीतभीत त्रि. ( भी+क्त, अतिशये द्वित्वम्) अत्यन्त लय पाभेल.
भीतवत् त्रि. ( भी+ क्तवतु) जीधेसुं, भय यामेसुं.
For Private & Personal Use Only
www.jainelibrary.org