________________
भिद्-भिन्नवर्ग]
शब्दरत्नमहोदधिः।
१६२१
भिद् (रुधा. उभ. सक. अनिट-भिनत्ति-भित्ते) मा भिद्य पुं. (भिद्+कर्तरि क्यप् नि.) मे. विशिष्ट नहन
७२वा -द्विधा भिन्ना शिखण्डिभिः-रघु० ११३९। उ, नाम -तोयदागम इवोद्वयभिद्ययोर्नामधेयसदृशं यी२j -अविशीतलमप्यम्भः किं भिनत्ति न भूभृतः- विचेष्टितम् -रघु० ११८।। हितो० ३।४५। -तेषां कथं नु हृदयं न भिनत्ति । भिन्दिपाल पुं. (भिदि-विदारणे इन्, भिन्दि भेदनं पालयति लज्जा-मुद्रा० ३३४ | तोउ -समयं लक्ष्मणोऽभिनत्- __पालि+ अण्) डायथी. ३४वार्नु .सस्त्र, पिस्ताद, रघु० १५।९४ । -निहतश्च स्थिति भिन्दन् दानवोऽसौ ___oll, नानो. मuat.. बलद्विषा -भट्टि० ७।६८ । महस, परिवतन. २ | भिन्न त्रि. (भिद्+क्त) मेहेर, यो२८, संगत, तुटु, भिन्दन्ति मन्दां गतिमश्वमुख्यः-कुमा० १।११। -या असम- तस्मादयं भिन्नः-52ी गये. (त्रि. भिद+ विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः-शकुं० ___ णिच्+क्त) छायेद, यिरायेद. (न. भिद्+क्त) ११४ । जस, विस, - सूर्यांशुभिभिन्नमिवारविन्दम्- એક જાતનો રોગ. कुमा० ११२। -नवोषसा भिन्नमिवैकपङ्कजम्-शकुं० । भिनक पुं. (भिन्नं कं यस्य) मौद्ध. ७।१६। गो. हेवी, ६२ यात्या ४ -षट्कर्णो भिद्यते भिन्नकूट, भिन्नगर्भ (न.) 'महीन.'
भाडेदो मन्त्रः-पञ्च० ११९९। उद्+भिद्-उत्पन थवजा सव्यसननो मे मेह. —टी. नी.वी. अनु+भिद्- वय, तो.. न . | भिन्नक्रम पुं. (भिन्नः क्रमो यत्र) मा म तूटयो. डाय निस्+भिद्-3j, टीन. सवय,तू2j. प्र+भिद्- એવો વાક્યગત એક કાવ્યદોષ. तोs, jतीन बा २. प्रति+भिद्- भिन्नगात्रिका स्री. (भिन्नं विदारितं गात्रमवयवो यस्याः) मेह, धूस, निं: १२वी- प्रतिभिद्य कप टाप् अत इत्वम्) 3153. कान्तमपराधकृतम्-शिशु० ९५८। सम्+भिद् -तीउ, | भिन्नगुणन न. (भिन्नं गुणनम्) 'दावती'म डेल. ફાડીને ટુકડા કરવા. મેળવવું. એક સ્થળે રાખવું- सनी ut२- अंशाहतिश्छेदवधेन भक्ता लब्धं अन्योऽन्यसंभिन्नदृशां सखीनाम्-मा० १।३३।
विभिन्ने गुणने फलं स्यात्' -लीलावत्याम् । भिद्, भिदा स्त्री. (भित्+सम्प्र. भावे क्विप्/भिद्+भावे | भिन्नघन पुं. (भिन्नः घनः) स.पू.नो. त्रिधात.
अङ्+ टाप्) मेj, 3j, थार, मेह, विशेष भित्रदला स्री. (भिन्नं दलं यस्याः) भोरवेद वनस्पति, ४२. (त्रि. भिद्+ कर्तरि क्विप्) 31२, थी२॥२, भूवा. महना२.
भित्रदेश पुं. (भिन्नो देशः) दुहेश. (त्रि. भिन्नो देशो भिदक न. (भिद्+क्वुन्) छन्द्रनु 4%, तसवार, २२. यस्य) हा शिवाणु. भिदत् त्रि. (भिद्+शतृ) मेहतुं, यार, उतुं. | भिन्नदेशता स्त्री., भिन्नदेशत्व न. (भिन्नदेशस्य भावः भिदादि (पुं.) unीय व्य॥5२५ प्रसिद्ध मे २०६५L. तल+टाप्-त्व) हा देश हो देश डोय ते.
स च-भिदा, छिदा, विदा, क्षिपा गुहा, श्रद्धा, मेधा, भिन्ननौक, भिननौका स्त्री. त्रि., (भिन्ना नौका यस्य) गोधा, आरा, हारा, कारा, (बन्धनस्थाने) क्षिपा, मiol. ५3८नl.statj. (स्त्री. भिन्ना चासौ नौका) तारा, (ज्योतिषि)धारा, रे(ले)खा, चूडा, पीडा, वपा, - ભાંગી પડેલી નૌકા, તૂટેલી હોડી. वसा, मृज्जा, कृपा, अत्र छिदा-द्वैधीकरण एवान्यत्र भित्रपरिकर्मन् (न.) alcuatी. अन्य'मा डे. सं२१२. च्छित्तिः ।
भिन्नभागहर पुं. (भिन्नभागं हरति, ह+अच्) August भिदि पुं., भिदिर, भिदु, भिदुर, भिद्र न. (पुं. भिद् + भार.
कि/न. भिद्+किरच्/न. भिद्+कु/न. भिद्+ कुरच्/ | भिन्नभित्रात्मन् पुं. (भिन्नप्रकारः, प्रकारे द्वित्वं तादृशः
भिद्+रक्) 4%४, मा५ मेणे महामार. ___आत्मा यस्य) या, योग.. भिदुर पुं. त्रि. (भिद्+कुरच्) पीपणा, जड. (त्रि.) | भिन्नमर्मन् त्रि. (भिन्नं मर्म यस्य) महायेदा मर्म
अश्यात, मणेj, मिश्रित- संश्लिष्टनीलाश्म- स्थानवा. द्युतिभिदुराम्भसोऽपरत्र-शिशु० ४।२६।। भिन्नयोजनी स्री. (भिन्नं युज्यतेऽनया, युज्+करणे भिदेलिम त्रि. (भिद्-कर्मकर्तरि केलिम) पानी भणे. __ल्युट्+ङीप्) पाषाणभेद नामर्नु वृक्ष. ભદાતું.
| भित्रवर्ग (पुं.) अपूजनो. द्विघात.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org