________________
जगतीजानि - जगल]
शब्दरत्नमहोदधिः ।
खेड छं६ - त्रिष्टुप् च जगती चैव तथाऽतिजगती | जगद्द्रोणि पुं. शिव, महादेव.
क्षेत्र, मंजूदीपाहि इरती
मता - छन्दोमञ्जर्याम् । खावेस ४गती-गढ़-डिस्सो.. जगतीजानि पुं. ( जगती जाया यस्य) पृथ्वी लेनी स्त्री छे खेवी राम, भगतनो पति-राभ. जगतीधर, जगतीपति पुं. (जगती धारयति धृ + अच् / जगत्याः पतिः) पर्वत, पहाउ.
जगतीपर्वतक पुं पर्वत, पहाउ विशेष, सूर्याभवन ખંડમાંનો એક પર્વત.
ड, वृक्ष.
जगतीरुह पुं. (जगत्यां रोहति रुह् +क) जगत्त्रय न. ( जगतां त्रयम् ) ४गत जगदन्त पुं. ( जगतोऽन्तः) भगतनो नाश, भगतनी छेडो
जगदम्बा, जगज्जननी स्त्री. ( जगतोऽम्बा) भगतनी भाता, दुर्गा पार्वती - जगदम्बापदद्वन्द्वमापदां क्षयसाधनम् - शूलपाणिः ।
जगदम्बिका स्त्री. ( जगतः अम्बिका) दुर्गा देवी (सृष्टि
स्थिति - विनाशानां विधात्री जगदम्बिका भग० ५. अ० । जगदात्मक पुं. (जगत् + आत्मन् + कप्) परमेश्व२. (त्रि.) ज्ञानी, तत्त्वज्ञानी.
जगदात्मन्, जगदादि, जगदादिज पुं. (जगतः आत्मा / जगतः आदि: / जगतां आदौ जायते जन्+ड) परमेश्वर, भगतनो खात्मा. (त्रि.) तत्वज्ञानी, परमेश्वर. जगदाधार पुं. ( जगत आधारः) वायु, पवन, भगतनी
खाश्रय३ डझन -कालो हि जगदाधारः - स्मृतिः । जगदायु, जगदायुस् पुं. (जगत आयुर्यस्मात् पृषो०
सलोपः / जगतः आयुर्यस्मात् ) वायु, पवन. जगदीश, जगदीश्वर पुं. ( जगत ईशः / जगतः ईश्वरः ) परमेश्वर, भगतनो धशी -जगदादिरनादिस्त्वं जगदीशो निरीश्वरः कुमा० २।९ । विष्णु, शिव, ते नामनो એક પ્રસિદ્ધ નૈયાયિક જેમણે ઘણા ન્યાયના ગ્રંથો सच्या छे- न्यायशास्त्रटीका- हास्यार्णवादिग्रन्थप्रणेता । अस्य जन्मस्थानं नवद्वीपः ।
जगद्गुरु पुं. ( जगतो गुरुः) परमेश्वर, शिव, भगतने ઉપદેશ કરનાર.
जमद्गौरी स्त्री. ( जगति गौरी इव) मनसा देवी.. जगद्दीप पुं. (जगतो दीप इव प्रकाशकत्वात्) परमेश्वर. ‘માલતીમાધવ’નો ટીકાકાર એક પંડિત,
जगद्धर शिव..
Jain Education International
८७९
जगद्धातृ पुं. (जगतो धाता ) परमेश्वर. जगद्धात्री स्त्री. ( जगतो धात्री) हुर्गा हेवी. जगद्बल पुं. (जगतां बलमस्मात्) वायु, पवन, जगद्योनि स्त्री. ( जगतां योनिरिव उत्पत्तिस्थानत्वात्)
परमेश्वर, शिव, विष्णु, ब्रह्मा, पृथ्वी
जगद्वहा स्त्री. ( जगन्ति वहति धारयति वह् + अच्) पृथ्वी, भूमि.
जगद्विनाश पं. ( जगतोऽखिलकर्मवतो विनाशोऽत्र) दुस्थान्तडाण, प्रायद्वाज (जगतो विनाश: वा) જગતનો નાશ.
जगनु पुं. (जगता विश्वस्थजीवजातेन नम्यते नम्+डु पृषो०) वैश्वानर, अग्नि, रंतु, प्राशी जगन्नाथ पुं. (जगतां नाथः) परमेश्वर, विष्णु. (न.) ते નામનું એક તીર્થ ક્ષેત્ર. (પુ.) તે નામનો એક ભૈરવનો ભેદ, ‘ભામિનીવિલાસ' રસગંગાધર, જગદાભરણ કાવ્ય વગેરે ૧૫ ગ્રંથનો રચનાર તે નામનો સુલતાન શાહજહાંના પુત્ર દારા શાહ સં. ૧૫૮૧માં વિદ્યમાન, तेनी समानो खेड विशिष्ट पंडित. -दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः- भामिनीविलासे । जगन्नाथक्षेत्र न. ( जगन्नाथस्य क्षेत्रम्) खोरिसा प्रांतमां
આવેલું જગન્નાથનું સ્થાનક, જગન્નાથપુરીનું મંદિર. जगन्निवास पुं. ( जगतां निवासो यस्मिन्) विष्णु.
परमेश्वर - जगन्निवासो वसुदेवसद्मनि शि० ११. (पुं. जगति निवासः) भगतमा रहे ते. जगन्नु पुं. (जगता नम्यते नम्+डु) जगनु श७६ दुख. जगन्मङ्गल न. ( जगतां मङ्गलं यस्मात्) ते नामनुं
શ્રીકાલિકાદેવીનું કવચ સ્તોત્રવિશેષ.
जगन्मातृ स्त्री. ( जगतां माता) जगदम्बा शब्६ दुखी. जगन्मोहिनी स्त्री. ( जगन्ति मोहयन्ति मुह् + णिच् + णिनि)
महाभाया, हुर्गा देवी.
जगन्वस् त्रि. ( गम् + क्वसु) यासतुं, तुं, गमनशील. जगर पुं. (जागर्ति युद्धेऽनेन जागृ+अच् पृषो.) तर. जगल पुं. (जन्+ड गल् + अच्) महिरामांनी नीयेनो
કીચડ, મીંઢળનું જાડ, પ્રાશન કરવાનો કોઈ માદક पहार्थ, पिष्टमद्य. (त्रि.) धूर्त, घुतारी (न.) अख्तर, छा. - गोमयं जगलं गोविट् गोहनं तच्च गोशकृत्वैद्यकरत्नमालायाम् ।
For Private & Personal Use Only
www.jainelibrary.org