________________
८७८ शब्दरत्नमहोदधिः।
[छो-जगती छो (दिवा. पर. स. अनिट-छ्यति) छ, tuj. | छोरण न. (क्षुर्+भावे ल्युट) त्या, परित्या, छो3g, छोटिका स्त्री. (छुट्+ण्वुल्) ५. 4u3वी. त.. - भूडी हे.
छोटिकाभिर्दशदिग्बन्धनं कृत्वा भूतशुद्धिं कुर्यात्- | छोलङ्क पुं. (छुर्+अङ्गच् रस्य ल:) २र्नु काउ. तन्त्रसारः
छोहारा स्त्री. आई मे. द्वीपम यती दूरी, पश्चिम छोटित त्रि. छूटो ४२८.
शिम यती दूरी, छुडारी जारे.. छोटिन् पुं. (छुट्+णिनि) 40७८). ५.४3॥२, भ२७।।२, | छ्यु (भ्वा. आ. स. अनिट्-छयवति) मन ४२, શિકારી.
४. छोद पुं. (जै. को.) छोत२i, ७५, यामी.
ज दुस्थानीय स्पर्श. सं., मत्स्यन्तर प्रयत्न व्यंनवर | जगत् पुं. (गच्छतीति गम्+क्विप्+द्वित्वम् तुक् च) પૈકી આઠમો ઘોષવર્ણ.
वायु, पवन. (न.) ४ात-दुनिया- जगतः पितरौ ज पुं. (जयति जायते वा जि-जन्-जु वा ड) मृत्युंज्य वन्दे पार्वती-परमेश्वरौ-रघु. १।१।., संस.२, विश्व
२७२, ४न्म, पिता, विष्णु नाईन, २, भोगा, - जगनिवासो वसुदेवसद्मनि-शिशु० । १।१। ब्रह्मांड, ते४, ति, पिशाय, वेग, छःशास्त्र प्रसिद्ध ४९l, मायामय संसार (त्रि.) डास यासत,गम४य, यन. (त्रि. जि-जन्+ड) तना२, इतमंह, य२- यदा स देवो जागर्ति तदेदं चेष्टते जगत् । माधे, मक्षेj, य५५, ६ थनार, उत्पन थयेट. -मनु० १५२। जकारमकार पुं. ४२ म.१२. ३५. अ५।०६. जगत्कर्तृ पुं. (जगतः कर्ता) ५२मेश्वर, नाव, विष्ण, जकुट पुं. (जो जातः सन् कुटति कुट+क) मलयायत મહેશ્વર વગેરે. पर्वत, तरी, युज्म, , (न.) 'वार्ताकु पुष्प' जगत्कृत्स्न न. (कृत्स्नं जगत्) मा ४ात, सर्व मे. तनु ..
ब्रहम.उ. जक्ष (भ्वा. आ. सक. सेट इदित्-जक्षते) हान. ४२, जगच्छन्द पुं. (जगती च्छन्दोऽस्य) nd नामना
हे, आप, गमन ४२, को. (अदा. पर. स. છંદથી સ્તુતિ કરવા યોગ્ય. सेट-जक्षिति) मक्षा ४२j, ruj, अ. स. - जगत्पति, जगत्प्रभु पुं. (जगतां पतिः/जगतां प्रभुः)
हविर्जक्षिति निशङ्को मखेषु मघवानसौ-भट्टिः । પરમેશ્વર-હરિહર વગેરે. जक्षण न. (जश्+ल्युट) मक्ष, ulj, मा. जगत्प्राण पुं. (जगत्प्राणित्यस्मात् प्र+अन् अपादाने जक्षादि पुं. व्या७२५शास्त्र प्रसिद्ध में शहर- स घ) वायु, ५वन.
च यथा-ज, जागृ, दरिद्रा च चकास्ति शास्तिरेव जगत्समग्र न. (समग्रं जगत्) uj Ld, अमित
च । दीधी वेवी च विज्ञेयो जक्षादिपञ्चको गणः । ब्रह्मां3. , जक्षि स्त्री. (जक्ष+कि) भक्ष, पावंभ. जगत्साक्षिन् पुं. (जगतः साक्षी) ५२मेश्वर, सूर्य, 40530नु जक्षिवस् त्रि. (जक्ष्+क्वसु) ४. माधुं डोय. ते, ४८, वृक्ष. मातुं, म.
जगत्सेतु पुं. (जगतः सेतुरिव मर्यादाकारित्वात्) ५२मेश्वर. जक्ष्म, जक्ष्मन् पुं. (यक्ष्म पृषो./यक्ष्मन् पृषो.) क्षयरोग, जगत्स्रष्ट्र पुं. (जगतः स्रष्टा) ४ातने स२४नार जराल ६u.
__५२मेश्वर- कोरे. जगच्चक्षुस् पुं. (जगतां चक्षुरिव प्रकाशकत्यात्) सूर्य- जगती स्त्री. (गम्+क्विप्+शतृतुल्यत्वात् ङीष्) भुवन,
इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः । कृत्वा पृथ्वी- स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं द्वादशधात्मानं काशीपुर्यां व्यवस्थितः ।। -काशीखण्डे भुवि । उपरुद्धां च जगतीं तमसेव समावृताम् ।। ४६/४४ । मार्नु आउ.
-रामा० २।६९।११ । मार सक्षरना य२९वाजो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org