________________
१५२२ शब्दरत्नमहोदधिः।
[प्रसयन-प्रसाद प्रसयन न. (प्र+सि बन्धने+करणे ल्युट्) बंधन, । प्रसवस्थली, प्रसवित्री ना. (प्रयतान स्थलोव/प्रसवितृ+ બાંધવાનું સાધન, તાંતણો-જાળ.
स्त्रियां डीप्) 6त्पत्तिस्थान, ननी, माता- अयमियं प्रसर पुं. (प्र+सृ+भावाधारादौ+ अप् कर्तरि अच् वा) | मयदानवनन्दिनी त्रिदशनाथजिनः प्रसवस्थली
व, प्रलय, समूड, युद्ध, नाराय अस्त्र, सारी रात । महानाटके । ३सा, सारी रीते. स२j, जस, ४, धारा, पू२- | | प्रसवस्थान न. (प्रसवस्य स्थानम्) प्रसूति], m. पपात स्वेदाम्बप्रसर इव हर्षानिकरः-गीतगो० ११।। प्रसवितृ त्रि. (प्रसूते जनयति, प्र+सू+तृच) पिता. (त्रि. प्र+ सृ+अच्) सारीरीत ३ाना२, स२.४।२,
प्रसविन त्रि. (प्र+सू-शीलाथे इनि) 4 स्मudaij, जसना२-8ना२.
ફૂલ-ફલ વગેરે ઉત્પન્ન કરવાના સ્વભાવવાળું. प्रसरण न., प्रसरणि, प्रसरणी स्त्री. (प्र+सृ+ल्युट्/
प्रसवोन्मुखी स्त्री. (प्रसवे उन्मुखी) गलथा. भुत नारी प्र+सृ+अनि/प्र+स+भावे अनि+ ङीप् वा) सैन्यनु, ___-पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श-रघु० ३।१२। લૂંટ માટે ચોતરફ ગમન, ફેલાવ, ફેલાવું, ઘાસ વગેરે
| प्रसव्य त्रि. (प्रगतं सव्यात्) प्रतिकू, बटुं, j.. લેવા માટે સૈન્યનું આમતેમ જવું, શત્રુને ઘેરી લેવો
प्रसह त्रि. (प्रसहते, प्र+सह+अच्/पुं. प्रसहते इति,
प्र+ सह+अच) सारीरीत. सहन ७२नार, डारे प्रसरत् त्रि. (प्र+स+शतृ) थोत२६ ३auj, सतुं
કાગડો-સમળી વગેરે ખાઈ જનાર પક્ષી.
प्रसहन त्रि. (प्रगतं सहनं यस्य) क्षमा पर्नु, प्रसर्पक त्रि. (प्र+सृप्+ण्वुल्) गोदाव्या विनावना२,
सहनशीलता २रित. (पुं. प्रगतं सहनं सह्यगुणो આવીને જવાના સ્વભાવવાળું.
यस्मात्) में तनु, डिंस पशु, सामे. ५j, मुदी प्रसर्पण न. (प्र+सृप्+ल्युट) लूंट माटे सैन्यानुं योत२३
१२वी, ५२४त. २, विश्यीय. (न. प्र+सह+भावे ३६uj, ४, प्रस.२j ते..
ल्युट) सारी सते. सन २j, अत्यन्त क्षमा, प्रसल, प्रसलक पुं. (प्र+शल्-अच् पृषो. शस्य सो
सिंगन. - परस्परप्रसहनचुम्बनादिकाः शुचौ सुखे
बहुलविधा भिदा मताः- काव्यप्र० टीकाधृतवा/प्रसल+संज्ञायां कन्) हेमन्त 5.
काव्यकौमुदी । प्रसलवि (अव्य.) प्रदक्षिण श६ हुमी.. प्रसव पुं. (प्र+सू+भावादौ अप्) ४९ij, ग मायन,
प्रसहा स्त्री. (प्र+सह + अच्+टाप्) वृत्ति51-08 नामे.
वनस्पति. उत्पत्ति, आर्य, दूर- प्रसवविभूतिषु भूरुहां विरक्तः
प्रसह्य त्रि. (प्रसोढुं शक्यः, प्र+सह+यत्) सही. शाय शिशु० ७।४२। -नीता लोध्रप्रसवरजसा पाण्डुतामानने
ते, सारी रात सडन. ४२वाने. २७य. (अव्य. प्र+ श्रीः-मेघ० । छौ, ३२४६- केवलं वीरप्रसवा भूयाः
सह+ ल्यप्) सारथी, २. समी- प्रसह्य उत्तर० ११
मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङ्कुरात्-भर्तृ० २।४। ४४थी.. प्रसवक पुं. (प्रसवेन पुष्पादिना कायति कै+क) याराजान.
प्रसह्यचौर पुं. (प्रसह्य बलात्कारेण चौरः) utरे ____ौर, पिया वृक्ष.
ચોરી કરનાર, प्रसवकाल पुं. (प्रसवस्य काल:) 'वानो. aud,
प्रसह्यहरण न. (प्रसह्य बलात्कारेण हरणम्) MAut३ ઉત્પત્તિકાલ, ફૂલ-ફળનો સમય.
હરી લેવું, જબરાઈથી હરણ કરવું તે. प्रसवन्ति, प्रसवन्ती स्त्री. (प्र+सू+झिच्, अन्तादेशः।
प्रसह्वन् त्रि. (प्र+सह+वनिप्) सारी रात सडन. ४२॥२, प्र+सू+शतृ+डीप) गर्भवती स्त्री, वान. and.
क्षमावाणु. ने भाव्यो होय ते.वीस्त्री- न पश्येत् प्रसवन्तीं च
प्रसातिका स्री. (सो-नाशे+भावे क्तिन्, प्रगता साति शो तेजस्कामो द्विजोत्तमः-मनु० ४।४४।।
यस्याः कप्) सूक्ष्म धान्य, नाना Etualu योजा. प्रसवबन्धन न. (बन्ध+करणे ल्युट, प्रसवस्य बन्धनम्)
प्रसाद पुं. (प्र+सद्+भावे घञ्) निभगता, स्वच्छताફૂલ-ફળ વગેરેનું દીઠું.
गङ्गारोधःपतनकलुषा गृह्णतीव प्रसादम् विक्रम० १।८। प्रसववेदना, प्रसवव्यथा स्त्री. (प्रसवस्य वेदना-व्यथा)
मरानी, - कुरु दृष्टिप्रसादमित्याप्रसादादस्यास्त्वं જણવાની પીડા, ભણતી વેળાનું દુઃખ.
परिचर्यापरो भव-रघु० १।१९। प्रसन्नता, भानुग्रह,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org