________________
प्रष्ठवाह-प्रसमीक्ष्य शब्दरत्नमहोदधिः।
१५२१ प्रष्ठवाह त्रि. (प्रष्ठः अग्रगामी सन् वहति, वह +ण्वि) | प्रसज्यप्रतिषेध पुं. (प्रसज्यप्रवृत्ति सम्पाद्य प्रतिषेधः) ધૂસરે પહેલવહેલો જોડેલ જુવાન બળદ વગેરે, | प्राप्ति. आरोपीने पछी ४३ प्रतिध, निषेध. અગ્રેસર.
प्रसज्जन न. (प्र+स+ल्युट) मे. स j ते, प्रष्ठी स्त्री. (प्रष्ठ+गौरा. ङीष्) ५.35 औषधि, भोसरनी
જોડવાની ક્રિયા, ઉપયોગમાં લેવું તે, પ્રાપ્તિ, એકઠું स्त्री, श्रेष्ठनी पत्नी.
કરવું, સબળ બનાવવું તે. प्रष्ठोही स्त्री. (प्रष्ठवाह+स्त्रियां ङीष् संप्रसारणम्) पी.
प्रसत्ति स्त्री. (प्र+सद्+क्तिन्) Audi, प्रसन्नता, वा२. एथयेली. पाय- प्रष्ठौहीनां पीवराणां च
प्रसन, पवित्रता, अनुराड, uणुता, विशहता. तावद् अग्न्या गृष्ठ्यो धेनवः सुव्रताश्च-महा०
प्रसत्वन् पुं. (प्र+सद्+क्वनिप्) धर्म, पति, मा. १३।९३।३३।
प्रसत्वरी स्री. (प्रसत्वन्+ङीप् वनो र च) मेणवते, प्रस् (दिवा. आ. स. सेट-प्रस्यते) ४j, suaj, વિસ્તારવું.
____60ठन, प्रतिपत्ति.
प्रसन्धान न. (प्र+सम्+धा+ल्युट) भेग, भेगवी . प्रसक्त त्रि. (प्र+सञ्+क्त) प्रसंगना विषयर्नु, डायम २७नाई, सविनयशी, नित्य- प्रसक्तवेगस्तु समीरणेन
प्रसंधि पुं. (प्रकृष्टः संधिर्यस्य) ते नामे . भनुनी भिन्नस्वरः कासति शुष्कमेव- रुग्विनिश्चये ।
| पुत्र (पुं. प्रकृष्टः संधिः) ३. संधि, सारी सiuो. નિત્યતાવાળું, વ્યાપેલું, વિષયવાળું લાગેલ, વળગેલ,
प्रसन्न त्रि. (प्र+सद्+कर्मणि क्त) निभग, स्व२७, त थयेस. (न.) भेशन, नित्य...
संतुष्ट, संतोष पामेj- गङ्गा शरन्नयति सिन्धुपति प्रसक्ति स्त्री. (प्र+सञ्ज+भावे क्ति) सासरित. मस्ति.. प्रसन्नाम्-मुद्रा० ४०। पातु, यागु- अवेहि मां व्यसन, साड्यर्थ, संबंध, प्रयो४नीयता, प्रसंग, कामदुधां प्रसन्नाम्-रघु० २।६३ । सत्य- प्रसन्नस्ते तर्कःमापत्ति, अनुमिति, प्राप्ति, व्याप्ति, ॐ, धैर्य - विक्रम० २।
संतापे दिशतु शिवः सिवां प्रसक्तिम्-किरा० ५ १५०। प्रसन्नता स्त्री., प्रसन्नत्व न. (प्रसन्नस्य भावः तल्+टाप्प्रसक्षिन् त्रि. (प्र+सह+बा० सिनि) अत्यन्त सडन । त्व) निता, स्वच्छता, संतुष्ट५j, पाप. કરવાના સ્વભાવવાળું.
प्रसन्नमुख त्रि. (प्रसन्नं मुखं यस्य) हेर्नु भुज मानहाय प्रसंख्यान न. (प्र+सम्+ख्या+भावे ल्युट) सभ्यान, | डोय ते, मुश यशवाणु, पाणु, टिवाणु.
सारी. शतनु न, उत्तम. शान, मनन, कितन, मup | प्रसन्ना, प्रसन्नेरा स्त्री. (प्रसीदत्यच्छत्वात्, प्र+सद्+क्त+ थितन- श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः ___टाप्/प्रसन्ना चासौ ईरा च) ८३, महि२५. प्रसंख्यानपरो बभूव-कुमा० ४।३०। हार्ति, प्रसिद्धि.
प्रसन्नात्मन् त्रि. (प्रसन्नो निर्मलो आत्मा यस्य) प्रसन्न (त्रि. प्रकृष्ट सख्यान यस्य) सा. संध्यावाण,साश
અન્તઃકરણવાળું, જેનો આત્મા સંતુષ્ટ હોય તે. રીતે ગણેલ.
(पुं. प्रसन्नश्चासौ आत्मा च) निव, विष्. प्रसङ्ग पुं. (प्र+सङ्ग्+भावे घञ्) सत्यन्त संग
प्रसभ न. (प्रगता सभा सभाधिकारो यस्मात्) मण, निवर्ततामस्माद् गणिकाप्रसङ्गात्-मृच्छ० २४। सारी
डिसा, प्रयउता- प्रसभोद्धृतारिः-रघु० २।३० । शतनो सं. -स्वरूपयोग्ये सुरतप्रसङ्गे-कुमा० १।१९। -तस्यात्यायतकोमलस्य सततं द्यूतप्रसङ्गेन किम्
Mul२ -इन्द्रयाणि प्रमाथीनि हरन्ति प्रसभं मनःमृच्छ० २।११। व्याप्ति३५ सम्बन्ध में तना.
भग० २।६०। २४सम. (अव्य.) समथी, संगति.- नेश्वरो जगतः कारणमुपपद्यते कुतः
- तवास्मि गीतरागेण हारिणा प्रसभं हृतःवैषम्यनैपुण्यप्रसङ्गात्-शारी० । -एवं चानवस्थाप्रसङ्गः
शकुं० १५०। तदेव, कुमा० ७।१६। अनुरा२0५j, प्रस्ताव, प्रसंगा,
प्रसमीक्षण न., प्रसमीक्षा स्री. (प्र+सम्+ ईक्ष्+ल्युट/ भैथुनमा मासाति, सिद्धि, प्राप्ति.
प्र+सम्+ ईक्ष्+अ+ टाप्) सारी.रीत. .. प्रसङ्गसम (पुं.) गौतमसूत्र' प्रसिद्ध से . વિચારવું. प्रसज्य अव्य., पुं. (प्र+स+ल्यप्) दान, प्राप्त | प्रसमीक्ष्य अव्य. (प्र+सम्+ ईक्ष+ल्यप्) सारी रीत. थईन.
छन, वियारीने..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org