SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ १५१६ शब्दरत्नमहोदधिः। [प्रवा-प्रवाहिका प्रवा पुं. (प्रकर्षण वाति गच्छति, वा+क्विप्) मन, | प्रवारण न. (प्र+वृ+णिच्+ल्युट) म्यहान. -काम्येन अना. काम नया वा दानं प्रवारणसुच्यते । ३८. मेजवावानी. प्रवाच्, प्रवाचक त्रि. (प्रकृष्टा वाक् यस्य/प्रकृष्टं ઇચ્છાથી આપેલું દાન, ઉત્તમ પ્રિયવસ્તુનું દાન, મોટું वक्ति. प्र+वच् +ण्वुल्) युक्तियुत वायदोलनप२, हान-महान. (न. प्रकर्षण वारणम्) वार, 12514. वायाल यतरताथा पोसनार, 45 - वाचोयुक्ति- | प्रवाल न. पु. (प्र+वल+अच) ५२वाणं वीरानो हो, पटुर्वाग्मी वचोज्ञः प्रवचाः प्रवाक्-जटाधरः । - (कुर्वते) नवो.२ (त्रि.) तरतो प्रदेश, नीयवाणो प्रहे. जडानप्यनुलोभार्थान् प्रवाचः कृतिनां गिरः-शिशु० | प्रवास पुं. (प्रस्थितो वासः प्र+वस्+आधारे घञ् वा) २१२५। ५२हेश ४, प्रवासे ४ ते. -रामप्रवासे व्यमृशन्नदोषं प्रवाण न. (प्र+वे+ल्युट) ati s५i- नारी | जनापबादं सनरेन्द्रमृत्युम्-भट्टि० ३।७। भुसारी, ઉપર ગોટ લગાડવી તે. વિદેશનિવાસ. प्रवाणि, प्रवाणी ली. (प्रकर्षेण ऊयतेऽनया, प्रवासत् त्रि. (प्र+वस्+णिच्+शतृ) मुसा३२. ४२वतुं, प्र+वे+करणे ल्युट् + ङीप् गौणत्वात् डीपो हुस्वः। प्रवास. रावतुं. प्र+वे+ल्युट+डीप्) सागवानी सुतर वा241- भाई- प्रवासन न. (प्र+वस्+णिच्+ल्युट) प्रवास. २04वो, (मोलीन). देशनि.स. १२वी, शडेरमाथी. ५४२ ढj, 'सीताप्रवाचन न. (प्र+व+णिच्+ल्युट) ऽथन, घोषu, प्रवासनपटोः करुणा कुतस्ते' -उत्त० च० । ઉદ્બોધન. (न. प्र+वास् च्छेदे+ल्युट) वध, नाश, भारी नंuaj. प्रवात त्रि. (प्रकृष्टो वातो यत्र) उत्तम. वायुवा, सतिशय | | प्रवासित त्रि. (प्र+वस्+णिच्+क्त) ५२शि. वसावे, पवनवाणु. (पुं. प्रकृष्टश्चामौ वातश्च) घl पवन, शनि.८ ४३८, १२मांथा. डा. ढे, डोस. aud वायु -प्रवातशयनस्था देवी मालवि० ४. । । प्रवासिन् त्रि. (प्र+वस्+णिनि) ५२हेशमा वसन२, तोशनी. पवन, धी. -ननु प्रवातेऽपि निष्कम्पा भुसा३२ ४२२- अभीष्टबन्धुदारैश्च तथाश्लेषगिरयः -शाकुं ६। प्रवासिभिः -मार्कण्डेये १८१५१। प्रवातृ त्रि. (प्रकर्षेण वाति, प्र+वा+शतृ) सारी रात | प्रवास्य त्रि. (प्र+वस्+णिच्+ण्यत्) देशनि. ७२वा ___वानार, श्रेष्ठ तिवाणु, (पुं.) .. લાયક, શહેરમાંથી બહાર કાઢવા યોગ્ય. प्रवाततैजस् त्रि. (प्रवातं प्रवर्ण तेज ओजो यस्य) यारे प्रवाह पुं. (प्र+व+भावे घञ्) प्रवृत्ति- सत्त्वैकतानगतयो બાજુ પ્રસરતા તેજવાળું, ઉત્કૃષ્ટ તેજવાળું. वचसा प्रवाहै:-भाग० ७।९।८। ४. वगैरेनो प्रवाह प्रवाद पुं. (प्र+वद्+घञ्) श०६ अगर ध्वनिन, थ्या२९, -प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः-गङ्गा० २। ઉલ્લેખ કરવો, પરંપરાથી આવેલું વાક્ય કહેવત, ઉત્તમ ઘોડો, સંતતિ, અગ્નિ-વાયુ વગેરેની એક રીતની ashwi प्रसिद्ध दवा६ -अनुरागप्रवादस्तु वत्सयोः ગતિ, સૈન્ય વગેરેની કાયમની ગતિ, કાળ અને દેશવડે सार्वलौकिक:-मा० १।१३। -व्याघ्रो मानुषं खादतीति વિચ્છેદનો અભાવ, પરંપરા, ત્રુટક ન થવું તે. लोकप्रवादो दुर्निवारः १३१८, ५२२५२ ४था ४३वी. ते । प्रवाहक पुं. (प्रवहति, प्र+व+ण्वुल्) अत्यन्त. वडेन॥२, - इत्थं प्रवादं युधि संप्रहारं प्रचक्रत् रामनिशा विहारौ- सारी शत. वना२. (पुं.) राक्षस, भूत, प्रेत, पि.य. भट्टि० २६३६। भोटो वाद, भाज्यायि51, येतवएन । प्रवाहण पुं. (प्र+व+णिच्+ल्यु) हैपल नमन मे श६. चि. (त्रि.) वडेवावना२. प्रवादिन् त्रि. (प्र+वद्+ताच्छील्ये णिनि) ५२२५२ था | प्रवाहपतित त्रि. (प्रवाहे पतितः) प्रवाभ. प.3, वडेम કહેનાર, મોટો વાદ કરનાર. ५3, ३८. प्रवापिन् त्रि. (प्र+वप्+घिनुण) वावना२, रोपना२. प्रवाहिका स्त्री. (प्र+व+ण्वुल+टाप् अत इत्वम्) प्रवार, प्रवारक पुं. (प्रवृणोत्यनेन, प्र+वृ आच्छादने+ संश६९/नो री- प्रवाहिका शिरःशूलं कोष्ठशूलं च करणे घञ्/ प्रवार+कन्) मोढवान वस्त्र, मौ3. | दारुणम् । पारंवार आ3 ४वानो रो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy