________________
प्रवयस्-प्रवह्नि]
प्रवयस् त्रि. (प्रकृष्टं वयो यस्य) भोटी वयनुं, हूनुं, घर, वृद्ध केऽप्येते प्रवयसस्त्वां दिदृक्षवः- उत्तर० ४ । • परिचेतु-मुपांशुधारणां कुशपूतं प्रवयास्तु विष्टरम्रघु० ८।१८ ।
शब्दरत्नमहोदधिः ।
प्रवय्या स्त्री. (प्र+वि + यत् नि. स्त्रियां टाप्) अत्यन्त ગતિવાળી સ્ત્રી, સારી રીતે જનારી સ્ત્રી. प्रवर पुं. (प्रव्रियते, प्र + वृ + अप्) संतति, गोत्र, विशेष પ્રકારનું આહ્વાન, વંશપરંપરા, તે નામનો એક મુનિ. (पुं. प्रव्रियतेऽन, प्र + वृ + अप्) छान वस्त्र, सोछाउ (त्रि. प्रकर्षेण वरः) अत्यन्त श्रेष्ठ, श्रीमान - संकेतके चिरयति प्रवरो विनोदः - मृच्छ० अतिशय उत्तम भयेष्ठ. (न. प्र + वृ + अप) અગરચંદન. प्रवरललित न सोण अक्षरना यरशवाजी खेड छन्ह. प्रवरवाहन पुं.द्वि. (प्रवरं वाहनं ययोः) जे अश्विनी ईमार देवो.
३।३।
प्रवर्ग पुं. (प्रवृज्यते निःक्षिप्यते हविरादिकमस्मिन् असो, प्र+वृज्+घञ्) यज्ञ संबंधी अग्नि, विष्णु. प्रवर्ग्य पुं. (प्र+वृज्+कर्मणि ण्यत् कुत्वम्) महावीर, સોમયાગ પૂર્વે કરાતું અનુષ્ઠાન. प्रवर्त्त पुं. (प्र+वृत् + णिच्+घञ्) वर्तन, वर्तयुं, खारंभ, अभ-धंधा लागवु, उश्रएशी येतववुं, उत्ते४४. प्रवर्त्तक त्रि. ( प्र + वृत् + णिच् + ण्वुल्) प्रवृत्तिभन
प्रवर्तकं वाक्यमुवाच चोदनां निवर्तकं नैवमुवाच भाष्यकृत्-संक्षेपशारीरकम् । प्रवृत्ति अरावनार, प्रेरणा ४२नार, उत्तेन आपनार, ४न्म आपनार, प्रोता, મધ્યસ્થ, પ્રોત્સાહક, પ્રવર્તાવનાર 'बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताविषयकं ज्ञानं इष्टसाधनताविषयकं कृतिसाध्यताज्ञानं वा प्रवर्त्तकम्' इति - जरन्नैयायिकाः । ( न प्र+वृत् + णिच् + ण्वुल् ) નાટકમાં મંગળાચરણ થયા પછી પહેલા પાત્રવર્ગનું આવવું તે (પું.) પંચ, મધ્યસ્થ પુરુષ, ઉત્તેજન આપનારો
भाडास
-
Jain Education International
प्रवर्त्तन न ( प्र + वृत् + णिच् + ल्युट् ) आरंभ, श३खात, -धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः भाग० ९।१७।४ । प्रेरणा रवी, पोतानुं स्व३प विसरी भारासनुं जीभ स्व३पमा इरझर थ, समभवदुं ते, प्रवृत्त शब्द दुखो, डरडोई विषयनी व्यवस्था इतरार्थग्रहे येषां कवीनां स्यात् प्रवर्तनम् - काव्यप्र० 1
१५१५
प्रवर्त्तना स्त्री (प्र+वृत् + णिच्+मुच्+टाप्) प्रेरणा अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि न । स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थथा - नै० २।६१ | આજ્ઞા, પ્રવૃત્તિજનક વ્યાપાર-વિધિ, પ્રોત્સાહન આપવું. प्रवर्त्तमान त्रि. (प्र+वृत् + शानच् ) प्रवर्ते, हरीध
કામમાં યોજેલું.
प्रवर्तित त्रि. ( प्र + वृत् + णिच् + क्त) प्रवर्तेयुं न कारणात् स्वात् विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात्रघु० ५। ३७। उत्तेन खायेलुं समभवेयुं, अभे લાગેલું, આંટાફેરા કરનાર, જન્મ આપેલો, પવિત્ર दुरेस, गाणेसुं.
प्रवर्तिन् त्रि ( प्र + वृत् + णिन् ) प्रवर्त्तनार, अभे लागनार, प्रगतिशील, ४न्म खापनार, प्रभावी.
प्रवर्द्धन न. (प्र+वृध् + ल्युट्) वधदुं ते, मोटा थवु, वृद्धि पालवी (त्रि. प्र+वृध् + ल्यु) अत्यन्त वधारनार વૃદ્ધિ પમાડનાર.
प्रवर्ष पुं. (प्र+वृष्+ञ्) भूशणधार वरसाह, भारे वरसा. प्रवर्षण न. ( प्र + वृष् + ल्युट् ) पहेली वृष्टि, वरसवं ते. प्रवलाकिन् पुं. ( प्रकृष्टः वलाकी) सर्प, चित्रविचित्र મેખલાવાળો પુરુષ.
प्रवसत् त्रि. (प्र+वस्+शतृ) वसतुं, रहेतुं, प्रवास अर, जीभ देशमां रहेतु.
प्रवसन न. ( प्र + वस् + ल्युट् ) प्रवास ४२वो ते, सारी રીતે વસવું, પરદેશ જવું.
प्रवसु (पुं.) ईसी राभनो पुत्र खेड राम. प्रवाह पुं. ( प्र + वह् +अच्) वहेवु, धार ३५ जनीने
વહેવું, તે નામનો એક વાયુ જેનાથી જ્યોતિષચક્ર ग्रहो गतिमान थाय छे, ते 'यस्माज्ज्योतींषि वहति प्रवहस्तेन कीर्त्तितः ।' विष्णुपु. ( पुं. ( प्र + वह् +अप्) નગરની બહાર જવું તે.
प्रवहण न. (प्र+वह्+करणे ल्युट् ) पासजी, आसपास वस्त्रथी ढांडलुं स्त्रीने जेसवानुं वाहन - प्रविश्य सप्रवहण श्चेट :- मृच्छ० ४. अङ्के । गाडी, सागजोर. प्रवहत् त्रि. ( प्र + वह् + शतृ) वहेतुं, सह ४तुं. प्रवह्नि, प्रवह्निका, प्रवही स्त्री. (प्रवहलते आच्छादयति,
प्र + वल +इन् / प्रवलिका + स्वार्थे क+टाप्/ प्रवलि + स्त्रियां ङीप् ) प्रहेलिका शब्द दुखी थेनो અર્થ ન જાણી શકાય તેમ હોય તેવો એક પ્રશ્ન.
For Private & Personal Use Only
www.jainelibrary.org