________________
प्ररुज-प्रलापिन]
शब्दरत्नमहोदधिः।
१५१३
वृषवाणी
प्ररुज त्रि. प्र+रुज्+क्त) अत्यन्त. रो13123, भतिशय | (पुं. पलंब, जै. प्रा.) 42sdi sोनी मजा, सद, રોગી. (૬) દેવના લશ્કરનો તે નામનો સેનાધિપતિ, પ્રલંબ નામનો ગ્રહ, રુચક પર્વતનું એક શિખર, તે નામનો એક રાક્ષસ.
પડિલેહણનાં વસ્ત્રોના ખૂણા લંબાવવાથી-ખેંચવાથી प्ररुदित त्रि. (प्र+रुद्+क्त) अतिशय २3, घ ४ | લાગતો દોષ, પડિલેહણના દોષનો એક પ્રકાર २३j.
प्रलम्बक न. (प्र+लम्ब्+ण्वुल्) .5 तर्नु, घास... प्ररुह त्रि. (प्र+रुह्+क) ना२, संपु२ वगैरे. प्रलम्बघ्न, प्रलम्बभिद्, प्रलम्बमथन, प्रलम्बहन् पुं. प्ररूढ त्रि. (प्र+रुह्+क्त) 60, वधेद, यव, सत्यन प्रलम्बमसुरं हन्ति, हन्+क/प्रलम्बं भिनत्ति, थयेस. -यस्यायमङ्गन् कृतिनः प्ररू:-शाकुं० ७।१९। |
भिद्+क्विप्) प्रम नाम राक्षसने भारी मना२ - नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा- |
पराम, महेव. रघु० १३।६। बंधायेभूगवाणु, सारी शत. पोय | प्रलम्बाण्ड पुं. (प्रलम्बो लम्बमानः अण्डो यस्य) ial पामेल-जोल. (न. प्ररोहत्यत्र, प्र+रुह्+क्त) पेट, । 6४२.
प्रलब्ध त्रि. (प्र+लभ्+क्त) हो, छतरेणु, अत्यन्त प्ररोचन न. (प्ररोचयते, प्र+रुच्+णिच्+भावे ल्युट)
મેળવેલ, સારી રીતે પામેલ. રુચિ ઉપજાવવી, રુચિ સંપાદન કરવી તે, પ્રદર્શન,
प्रलम्भ पुं., प्रलम्भन न. (प्र+लभ+घञ्+मुम्/प्र+ हुने दो ५संह ४२ -आलोकसामान्यगुणस्तनूजः
लभ+भावे ल्युट् मुम्) 8us, छेत२ त, छतराम, प्ररोचनार्थं प्रकटीकृतं च-मा० १।१०।
हो, संपाहन, मेणव, दाम,
साम. प्ररोचना स्री. (प्र+रुच्+णिच्+युच्+टाप्) प्रस्तावनानु
प्रलय पुं. (प्रलीयते क्षीयते जगदस्मिन्-प्रली+अच्)
પ્રલય, સૃષ્ટિનો અન્ત, નિત્ય નૈમિત્તિક પ્રાકૃત અને એક અંગ, નાટકના અંગ વિમર્શનું એક અંગ, ઉપરના
सात्यति विनाश -'प्रलयः सुखदु:खाभ्यां શબ્દ પ્રમાણે અર્થ. प्ररोह पुं., प्ररोहण न. (प्ररोहति, प्र+रुह+अच्, ल्युट्
चेष्टाज्ञाननिराकृतिः' - सा० द० ३।१६७ ।
સાહિત્યશાસ્ત્ર પ્રસિદ્ધ તે નામે સાત્ત્વિક એક ભાવवा) ग, वध -न च प्ररोहाभिमुखोऽपि दृश्यते
प्रलयः सुखदुःखाद्यैर्गाढमिन्द्रियमूर्च्छनम्-प्रता० । मनोरथोऽस्याः शशिमौलिसंश्रयः-कुमा०५।६०। 6त्पत्ति,
२७स्यध्वनि-प्रसव-ॐ यढ. (पुं. प्र+ रुह+भावे घञ्) उत्पत्ति, सं.२.
प्रलयप्रारब्ध (पुं.) मृत्यु, ४२४१- प्रलयाय मांसवदहो ! प्रलपत् त्रि. (प्र+लप्+शत) लोखतुं, जनउतुं, वह
विक्रेतुमेते वयम्-मुद्रा० ५।२१। કરતું, અતિશય બોલતું.
प्रलव पुं. (प्र+लू+भावे कर्मणि च अप्) ३. रीते. प्रलपन न., प्रलपित त्रि. (प्र+लप्+ल्युट/प्र+लप्+भावे
- छत, अत्यन्त छ, 3, टु, देश. क्त) 416, मनर्थ वाय, प्र५, बोस,
प्रलवित्र न. (प्रलूयतेऽनेन, प्र+लू+करणे इत्र) घास ५.७०५७12- इदं कस्यापि प्रलपितम्-उत्तर० ३।२९। -
વગેરે કાપવાનું દાતરડું. जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया । वचो | प्रलाप पु. (प्र+लप+भावे घ) अनर्थ वय - वैदहीति प्रतिपदमुदश्रु प्रलपितम् काव्यप्रकाशे । मूर्छा प्रलापो वमथुः प्रसेकः सादनं भ्रमः । उपद्रवा (प्र+लप्+कर्मणि क्त) प्रसा५ ४३८, ५८, माई ४ भवन्त्येते मृतिश्च रसशेषतः-भावप्र० । प्रयो४. गर्नु, બોલેલું.
બડબડાટ, ઉન્મત્ત વગેરેનું બોલવું, ભીષણ, નિરર્થક प्रलम्ब त्रि. (प्रलम्बते, प्र+लम्ब+अच्) 23, eij 45वाह, विक्षu५ -उत्तराप्रलापोपजनितकृपो भगवान्
-प्रलम्बबाहून् पुरुषप्रवीरान्-महा० १।१९५।१०। सतुं, वासुदेवः-का० १७५। रोगनो मे 6५स-6पद्रव. विसं. २, धा . (पुं.) हनु पुत्र में ससुर . | प्रलापिन त्रि. (प्र+लप+ताच्छील्ये घिनुण) प्रदा५.४२नार एकाक्ष ऋषभोऽरिष्टः प्रलम्बनरको तथा- अग्निपुराणे । -हा ! असम्बद्धप्रलापिन् ! -वेणी० ३। नि२
सानो अंकुर, स्तन, सासु, ouel, . तनो | ભાષણ કરનાર, નિસ્પ્રયોજન ઉન્મત્ત વગેરેના જેવું ४२. (पुं. प्र+लम्ब्+घञ्) 6.25j, वि.न. ४२व.. | वासना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org