________________
१५१२
प्रयोक्तव्य त्रि. (प्रयुज् तव्यत्व् ) वापरवा साय, यो वा લાયક, જોડવા યોગ્ય, પ્રયોગ કરવા લાયક, પ્રેરણા કરવા યોગ્ય, મોકલવા યોગ્ય. प्रयोक्तृ त्रि. (प्र+युज् + तृच्) यो४नार - गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते रघु० ५/५७/ જોડનાર, પ્રેરણા કરનાર, લેણદેણમાં ધન વગેરેની व्यवस्था ४२नार, शाहुअर, जाशावसी, मोडलनार, प्रयोग २नार, अनुष्ठाता, निर्देशक, प्रोता (नाटडनी) અભિનય ક૨ના૨.
शब्दरत्नमहोदधिः ।
प्रयोग पुं. (प्र+युज्-भावकर्मकरणेषु यथायथं घञ् कुत्वम्) योभवं ते, प्रयोग आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् - शाकुं० । अनुष्ठान, शब्द वगेरेनुं समुद्र रीते उय्यारस, भारश, मोहन, वशी९२ए વગેરે ઉપાય, શસ્ત્ર વગેરેનું મૂકવું-છોડવું प्रयोगसंहारविभक्तमन्त्रम् - रघु० ५/५७ ना2 लभ्ववुं ते -देव ! प्रयोगप्रधानं हि नाट्यशास्त्रम्-मालवि० १. । नाटिका न प्रयोगतो दृष्टा- रत्न० १. । प्रायोगि भाग -तत्र भवानिमं मा च शास्त्रप्रयोगे च विमृशतुमालवि० १. । व्याने जपेयुं नानुं, यो४ना, युक्ति, નાયક-નાયિકાનો મેળાપ, વ્યાજથી અથવા ઉદ્યમથી पैसानो भेजवेली नझे, घोडो. प्रयोगनिपुण त्रि. (प्रयोगे निपुणः) नृत्य अभ्यासमां श - स प्रयोगनिपुणः प्रयोक्तृभिः संजघर्ष सह मित्रसन्निधौ - रघु० १९।३६ ।
प्रयोगविधि पुं. (प्रयोगज्ञापको विधिः) प्रयोगने भगवनार विधि.
प्रयोगातिशय (पुं.) नाटडना अंगनी खेड प्रस्तावना. પ્રસ્તાવનાના પાંચ પ્રકારો પૈકી એકમાં ચાલુ પ્રયોગમાં બીજો પ્રયોગ એવી રીતે રજૂ કરાય છે કે અકસ્માત્ રંગમંચ પર પાત્રો પ્રવેશ કરે છે એટલે કે સૂત્રધાર પાત્રને પ્રવેશ કરવાનો સંકેત કરે છે અને એ રીતે खागणना नृत्य अर्थनी सूचना खाये छे यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते, तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा-सा० द० २९९ । प्रयोगार्थ पुं. (प्रयोगस्यायम्, प्रयोगोऽर्थः प्रयोजनं यस्य वा ) મુખ્ય પ્રયોગના અનુષ્ઠાનમાં એક અનુકૂળ વ્યાપાર, કામ दुरखानो मुख्य हेतु. (त्रि. प्रयोगाय इति) प्रयोग भाटेनं. प्रयोगिन् त्रि. ( प्रयोगोऽस्त्यस्य प्रयोग +इन्) प्रयोग अनार समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणःअमरे २ । ७।२० । प्रयोगवाणुं.
Jain Education International
[प्रयोक्तव्य-प्ररिच्चन्
प्रयोग्य त्रि. ( प्र + युज् + ण्यत् कुत्वम्) प्रयोग रवा યોગ્ય, કોઈપણ કામ ઉપ૨ યોજવા યોગ્ય ચાકર वगैरे. (पुं.) घोडो.
प्रयोजक त्रि. (प्रयुनक्ति प्रेरयति कार्यादो भृत्यान्, प्र+
युज् + ण्वुल् ) प्रेरा स्नार, यो ना डरनार, भेडनार, प्रयोग ४२नार, अंथ - शातातपो वशिष्टश्च धर्मशास्त्रप्रयोजक:- याज्ञ० ११५ । संस्थाप, महान, शाहुअर, धर्मशास्त्री. (पुं. प्र+युज् + ण्वुल् ) व्याडमां प्रसिद्ध હેતુસંશક કર્તા.
प्रयोजकता स्त्री, प्रयोजकत्व न. प्रयोजकस्य भावः तल्+टाप्-त्व) प्रयो४, खेड प्रहारनो स्व३५ સંબંધ, ન્યાયમત પ્રમાણે પરંપરાથી કાર્ય જનકપણું. प्रयोजन न. ( प्रयुज्यते, प्र+युज् + ल्युट्) हेतु, अरा - सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् केन प्रगृह्यते ।। सिद्धार्थं सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते । ग्रन्थादौ तेन वक्तव्यः संबन्धः सप्रयोजनः - प्राचीनाः । अर्तव्य કાર્યની સિદ્ધિ માટે તે સાધવામાં હરકોઈ પદાર્થ કે ક્રિયાનું અવશ્યપણું, કાર્યધ્યેય, ઉદ્દેશ્ય અભિપ્રાય प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः, हितप्रयोजनं मित्रं धनं सर्वप्रयोजनम् - सुभा० । - गुणवत्ताऽपि पर प्रयोजनारघु० ८।३१ ।
प्रयोजनवत् त्रि. (प्रयोजन + अस्त्यर्थे मतुप्, मस्य वः) प्रयोश्नवाणुं, हेतुवा, अर्थवाणुं.
प्रयोज्य त्रि. (प्र+युज् + ण्यत्) योष्ठवाने राज्य -वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता - मनु० २। १५९ । २२वाने राज्य, हरडोई अभमा यो वा सायनोड२ वगेरे. (न.) भूज, धन, भूडी. (पुं. प्र+युज् + ण्यत्) व्या२श शास्त्रप्रसिद्धप्रयोभ्यस्त
प्रयोज्यत्व न. ( प्रयोज्यस्य भावः त्व) खेड प्रहारनो સ્વરૂપ સમ્બન્ધ.
प्ररक्षण न. (प्र+रक्ष् + ल्युट् ) सारी रीते रक्षा ते, अत्यन्त रक्षा रवी ते.
प्ररथ अन्य (प्रगतो रथो यत्र अव्ययी.) भ्यां रथ गयो હોય તે પ્રદેશ.
प्ररिच्चन् त्रि. (प्र+रिच् + वनिप् ) अतिशय रे45, સારી રીતે રેચ લગાડનાર.
For Private & Personal Use Only
www.jainelibrary.org