________________
१५०८ शब्दरत्नमहोदधिः।
[प्रमयु-प्रमादवत् प्रमयु त्रि. (प्र+मी-वधे+कर्तरि उत्) भारी जनार, | प्रमाणिक त्रि. (प्रमाणं सिद्धिहेतुतयाऽस्त्यस्य ठन्) વધ કરનાર.
પ્રમાણથી સિદ્ધ થયેલ તક કે ભાષણ, પરિમાણના प्रमर्दन त्रि. (प्रमृद्नाति, प्र+मत्+ ल्यु) अत्यन्त मन मेवाणु, प्रामा1ि3.
१२॥२, मसणी न त, ध्यान. (पुं. प्रकर्षण | प्रमाणिका स्त्री. (प्रमाण+ठन्+स्त्रियां टाप् अत इत्वम्) मर्दनः) ते. नामनी में दैत्य, वि.
આઠ અક્ષરના પાદવાળો છન્દ. प्रमा स्त्री. (प्र+मा+भावे अ+टाप) यथार्थ शान- | प्रमातामह पु. (प्रगता मातामह कायत्वन अत्या. स.)
प्रत्यक्षादिप्रमासिद्धविरुद्धार्ताभिधायिनः । वेदान्ता यदि भाताना पितानो पिता. शास्त्राणि बौद्धैः किमपराध्यते- प्रबोधचन्द्रोदये २.
प्रमातामही स्त्री. (प्रमातामहस्य पत्नी ङीष्) भाताना अङ्के । प्रतिलित न यथा- रञ्जते इदं रजतम् પિતાની માતા, માતાના પિતાના પિતાની પત્ની. इति ज्ञानम् । संशय वन, धन- 'दोषोऽप्रमाया
प्रमातृ त्रि. (प्रमिनोति, प्र+मि+तृच्) प्रमान ४२२, जनकः प्रेमायास्तु गुणो भवेत् । प्रत्यक्षे तु विशेष्येण
अनुभव शान 5२।२. विशेषणवता समम्' -भाषा० ।
प्रमात्व न. (प्रमयाः भावः त्व) यथार्थतन. प्रमाण पुं. (प्रमीयते विश्वमनेन, प्र+मा+ल्यु) निव
प्रमाथ पुं. (प्र+मथ्+भावे घञ्) 61२ भारत- सैनिकानां विष्य, (न. प्र+भा- भावे करणे वा ल्युट) प्रमा३५
प्रमाथेन सत्यमायोजितं त्वया- उत्तर० ५।३१ । भारी शान -प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः-महा०
નાંખવું, વધ કરવો, મથી નાંખવું, બલાત્કારે હરી शान्तिप० । अनुभव. शन, साविती, पुरावो, अमान.
ले-मॅटवी aj, पी3j, दुप. हे - सन्निपातावधूतैश्च હેતુ, અમુક માપ, પ્રિમિતિકરણ ચક્ષુ વગેરે,
प्रनाथोन्माथनैस्तथा-महा० ४।१२।२७। (पुं. प्र+मथ्+
कतरि बा० ण) ति:स्वामीनो अनुय२. परिभाविशेष. (त्रि. प्र+मा+कर्तरि ल्यु) मापना२पृथिव्यां स्वामिभक्तानां प्रमाणे परमे स्थितः-मुद्रा०
(पुं. प्रमथ+स्वार्थे अण) शिवनी 2.5 परिषद, २।२१। -श्रुत्वा देवः प्रमाणम्-पञ्च० १। प्रभा
ધૃતરાષ્ટ્રનો તે નામનો એક પુત્ર.
प्रमाथिन् त्रि. (प्रमथ्नाति, प्र+मथ्+णिनि) हुमनार ७२ना२- आर्यमिश्राः प्रमाणम्-मालवि० १। -व्याकरणे
क्व-रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयपाणिनिः प्रमाणम् । (नैयायि प्रत्यक्ष, अनुमान,
मायुधम्मालवि० ३।२। पीउना२, ઉપમાન અને શબ્દ એમ ચારને પ્રમાણ માને છે,
थी. ४२५. ४२॥२,
भी ना२. -चञ्चलं हि मनः कृष्ण ! प्रमाथि વેદાંતી અને મીમાંસક અનુપલબ્ધિ અને અથપત્તિ
बलवद् दृढम् - भग० । भारी जनार, 52वी. એમ બે પ્રમાણ માને છે. સાંખ્ય કેવળ પ્રત્યક્ષ,
લેનાર. પછાડનાર, ગતિમાન કરનાર (કું.) તે નામનો અનુમાન અને શબ્દને પ્રમાણ માને છે.)
રાક્ષસ. प्रमाणतस् अव्य. (प्रमाण+पञ्चम्यर्थे तसिल्) प्रमutथ..
प्रमाथिनी स्त्री. (प्रमाथिन्+स्त्रियां डीप) ते नामे में प्रमाणपुरुष पुं. (प्रमाणे नियुक्तः पुरुषः) Hus
अप्स.२.. ५२५, तटस्थ भारास, पंय. वगे३.
प्रमाद पुं. (प्र+मद्+घञ्) भूखयू - ज्ञातुं प्रमादस्खलितं प्रमाणबाधितार्थक पुं. (प्रमाणेन बाधितोऽर्थो यस्य
न शक्यम्-शाकुं० ६।२६। उन्मत्तता, पोटो. निय, कप्) न्यायपत्र प्रसिद्ध तनो त
Guid, सं52, मय -अहो ! प्रमादः मा० ३।आत्माश्रयादिचतुष्कान्यप्रसङ्गत्वम्-तर्कजागदीशी । लोभ-प्रमादविश्वासैः परुषो नश्यते त्रिभिः-गारुडे प्रमाणभूत त्रि. (प्रमाण+भू+क्त) प्रम॥३५.. नीतिसारे ११५ अ० । रासत, तव्य, सतव्यनु प्रमाणयत् त्रि. (प्रमाण+शतृ) प्रभा५८ ७२, प्रभासने
ભાન નહિ તે, અસાવધાનપણું, માદકતા. मानतुं-बूल २तुं.
प्रमादतस् अव्य. (प्रमाद+पञ्चम्यर्थे तसिल्) भूलथी, प्रमाणयति (नामधातु पर०) मा स्व.३५. भान, ચૂકથી, ગફલતથી, કર્તવ્ય અકર્તવ્યના અજ્ઞાનથી. અધિકૃત સમજવું.
प्रमादवत् त्रि. (प्रमादोऽस्त्यस्य मतुप् मस्य वः) प्रमाही, प्रमाणाभाव पुं. (प्रमाणस्य अभावः) प्रमानी अभाव,
नित्य प्रमाणु, इतवाणु -प्रमादवान् भिन्नवृत्तो સાબિતીનું ન હોવાપણું, પ્રમાણશૂન્યતા.
भवेत् तिर्यक्षु तामसः-याज्ञ० ३।१३९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org