________________
प्रभृथ-प्रमय
शब्दरत्नमहोदधिः।
१५०७
प्रभृथ त्रि. (प्र+भृ+बा. थक्) सारी रात म२४५-पोषए । प्रमथन न. (प्र+मथ्+भावे ल्युट) भय, भथी नing २न॥२.
___ -सर्वासामेव नारीणां चित्तप्रमथनो रह: महा० प्रभेद पुं. (प्रभिद्यतेऽनेन, प्र+भिद्+घञ्) ५.८२, विशेष. १।१०२।६२। वसोव, वध, नाश, संश पाउवो.
(पुं. प्र+भिद्+भावे घञ्) मेह, तशवत- स्फोटप्रभेद- | प्रमथपति, प्रमथाधिप पुं. (प्रमथस्य पतिः/प्रमथस्य
बहुल: क्षतजः प्रकाशः-सुश्रुते १०. अ० । ___अधिपः) शिव, भाव. प्रभेश्वर (पुं.) ते. नामनु मे. तीर्थ.
प्रमथा स्त्री. (प्र+मथ्+अच्+टाप्) ७२3. प्रभ्रंशथु पुं. (प्रभ्रश्यते, प्रभंश्+अथुच्) 9.5 dनो प्रमथालय पुं. (प्रमथानामालयः) ते. नामर्नु मे. न२४. નાસિકાનો રોગ.
प्रमथित त्रि. (प्र+मथ्+कर्मणि क्त) भथेस, मथी नणे, प्रभ्रष्ट त्रि. (प्र+भ्रश्+क्त) प्रष्ट, अंशवाणु, नये. 450. दावेद, दुप. हाल, १५. २९. (न. प्रकर्षण गयेस.
मथितम्) upl. नलिनideी छास-सानु alag. प्रभ्रष्टक न. (प्रभ्रष्ट+संज्ञायां कन) शिपामाथी. 425ती | प्रमद पुं. (प्र+मद्+अप) - तच्छत्वा मम राज्ञश्च ५पनी भाग योसामा चासो25तो सनी विषादप्रमदो द्वयोः- कथासरित०६१६२। तनामनो डा२.
म. हैत्य, त्री, मन्वन्तरनी. मे. सप्तर्षि. (न.) प्रमगन्द पुं. (द्वैगुण्यादिलक्षणवृद्धियुतोऽर्थो मामेव गमिष्यति धंतूशन ३१. (त्रि. प्र+मद्+अच्) प्रमत्त त्रि. श६
इति बुद्धया परेषां अर्थं ददाति इति मगन्दः, प्रगतो मी- प्रावृषि प्रमदबहिणेष्वभूत् कृत्रिमाद्रिषु मगन्दं कारणतया) व्या४ावनी धंधा ४२नारनो विहारविभ्रमः-रघु० ११३७।। पुत्र.
प्रमदक पुं. (प्रमद+संज्ञायां कन्) ५२८ने नलि माननारी प्रमगन्न न. (प्र+मगि+ल्युट) मन ४२, ४j.
5 तन नास्ति.5, 42, मु. प्रमङ्गित त्रि. (प्र+मगि+क्त) गये.j, गमन. ४२. प्रमदकानन, प्रमदवन, प्रमदाकानन, प्रमदावन न. प्रमणस् त्रि. (प्रकृष्टं मनोऽस्य, संज्ञात्वे णत्वम्) 6.८२. (प्रमद्यतेऽनेन, प्र+मद्+घञ्, प्रमदानां काननं वनं મનવાળું, શ્રેષ્ઠ મનવાળું, હર્ષવાળું.
हूस्वो वा/प्रमदोचितं काननम्, प्रमदानां वनम्) २२% प्रमति त्रि. पुं. (प्रकृष्टा मतिर्यस्य) सारी बुद्धिवाणु, સ્ત્રી-વર્ગને રમવાનો કે ક્રીડા કરવાનો બગીચો.
ઉત્તમ બુદ્ધિવાળું. () પશ્ચિમ દિશાના રાજા સુનયનો प्रमदा स्त्री. (प्रमाद्यत्यनया, प्र+मद्-करणे+अप्+टाप्) પુરોહિત કશ્યપશનો એક ઋષિ, ચ્યવન ઋષિનો श्रे. स्त्री-असति त्वयि वारुणीमदः प्रमदानामधुना પુત્ર, ગૃમદ્દઋષિના વંશમાં પેદા થયેલા વાગિન્દ્ર विडम्बना -कुमा० ४।१२। महमाती स्त्री, यौह ઋષિનો તે નામનો પુત્ર, નૃગરાજાનો તે નામનો એક सक्षरना २.२५ वाणी मे. ७-६- नजभजला गुरुश्च પુત્ર, વત્સપ્રીતિનો તે નામનો એક પુત્ર.
भवति प्रमदा-वृत्त- रत्नाकर-टीका । उन्याशि.. प्रमत्त त्रि. (प्रमाद्यति स्म, प्र+मद्+क्त) प्रमाही- मत्तं प्रमदिनी स्त्री. (प्र+मद्+णिनि+ङीप्) . तनी
प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम्-भाग० १७। | औषधि. કર્તવ્યમાં અકર્તવ્યની બુદ્ધિથી તથા અકર્તવ્યમાં प्रमद्वरा (स्त्री.) शुन: पिनी माता-२२नी. माया. કર્તવ્યની બુદ્ધિથી કર્મમાં સાવધ નહિ તે, કાળજી प्रमनस् त्रि. (प्रकृष्टं मनोऽस्य) 6.२ मनवाणु, श्रेष्ठ विनानु, यूना२, २॥३- स्वाधिकारात् प्रमत्तः- भनवाणु, पाणु- इति बहुपुरुषं प्रभाषति प्रमनसि मेघ० १। पाna, list, पोताना नित्य भने न. | मद्रपतौ रिपुस्तवम्-महा० ८।३७।४१ । २ यित्तवाj, २नार, स्वछायारी, सं42.
माहित. प्रमत्तगीत न. (प्रमत्तेन गीतम्) उन्मत्ते. २॥येj, २॥यन. प्रमन्यु (पुं.) प्रियव्रतवंशन वीजतनी पुत्र में A%, બેપરવાહીથી ગાયેલું.
tuविष्ट, शन्वित, ४ष्टस्त, शो.संतप्त. प्रमथ पुं. (प्रमथ्नाति, प्र+मथ्+अच्) धृतराष्ट्रनो त । प्रमय पुं. (प्र+मी-वधे+भावे अच्) वध, भार, भारी
नामनो पुत्र- प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्- Hijd, हत्या- दृष्टं नृपोदन्तं बद्ध्वा प्रमयमीयुषाम्महा० १११७।१२। घोडी, शिवनो में पार्षह. राजत० १।९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org